________________
(२३१४) तित्थयरदाण अनिधानराजेन्डः।
तित्थाणुसज्जणा तित्ययरदाण-तीर्थकरदान-न-तीर्थकदीयमाने, वरघोषणा- तिअं आणं नाश्कमिज्जा, उदाहुपायरियसंतिभं? गौयमा! चनयां सत्यां श्रावको, योषिच्च तद्दानं गृहीतः, न वेति प्रश्ने, उत्त.
बिदा पायरिया नवंति। तं जहा-नामायरिया, ग्वणायरिया, रम-तीर्थकहानसमये शाताधर्मकथाऽऽदिषु सनाथानाथपथि- दवायरिया, नावायरिया । तत्थ णं जे नावायरिया ते ति. ककार्पटिकाऽऽदीनां याचकानां प्रहणाधिकारो दृश्यते, न तु स्थयरसमा चेव दट्टब्वा, तेसिं संति आणं नाइकमेज ति।" व्यवहारिणाम, तेन श्रावकोऽपि कश्चिद्यदि याचकीय गृहाति स कः यः सम्यक् यथास्थितं, जिनमतं जगत्प्रभुदर्शनं नैगमसं. तदा गृह्णातु,योषितस्तु प्रायस्तत्राधिकारोन हश्यत इति।३नए प्रहव्यवहारऋजुसूत्रशब्दसमनिरुदैवंभूतरूपनयसप्तकाऽऽरमप्र.। सेन०३ उद्वा०।
कं, प्रकाशयति नव्यानां दर्शयतीत्यर्थः।२७। ग०१ अधि० । तित्थयरभत्ति-तीर्थकरजक्ति-स्त्री० । परमगुरुविनये, पञ्चा०तित्ययरसिक-तीर्थकरसिक-पुं०। तीर्थकराः सन्तो ये सिद्धा १बिव०।
ऋषभाऽऽदिवत्ते तीर्थकरसिद्धाः। सिद्धभेदेषु, पा० ल. नन तित्ययरमाइतव-तीर्थकरमावृतपस्-न । तीर्थकरमातृपूजायु
मा०चू०। क्तं तपस्तीर्थकरमातृतपः । भारूपदे सप्तभिरेकाशनकैनिष्पाये
तित्थयराऽऽणा-तीर्थकराऽऽक्षा-स्त्री-जिनोपदेशे, पञ्चा०१६ चित्रतपोनेदे. पश्चा० १६ विव।
विव० । “तित्थगराणा मूत्रं,नियमा धम्मस्स ती वायाए । किं
धम्मो किमहम्मो,मूढा नेउं वि पारिति ॥१॥" दर्श०१ तत्व । तित्ययरमोक्खगमण तव-तीर्थकरमागमनतपस्-न । स्वना
तित्थयराभिमुह-तीर्थकराभिमुख-त्रि०। तीर्थकरसम्मुखे, वृ० मख्याते चित्रतपसि, पञ्चा।
१०। तत्स्वरूपमाह
तित्थयरी-तीर्थकरी-स्त्री। स्त्रीत्वविशिष्टे तीर्थकरे, यथा बुद्धीतित्थयरमोक्खगमणं, अहावरो एत्य होइ विन्नेो।
मल्लिस्वामिनीप्रभृतिका तीर्थकरी, सामान्यसाच्यादिका वा घे. जेण परिनिन्वया ते, महागुभावा तो य इमो॥१५॥ दितव्या । यतः सिद्धप्राभृतटीकायमेवोक्तम्-"बुझीनो वि मल्लीतीर्थकरमोक्तगमनं नाम, अथानन्तरम, (अवरोत्ति) अपर- | पमुहामो अनाओ य सामन्नसाहुणीपमुहाप्रो ब दुति त्ति।" नं। म्, अत्र तपोऽधिकारे, नवति स्यात्, (बिन्नेउ त्ति) विझेयम् । तित्थराय-तीर्थराज-पुं० । शत्रुञ्जयपर्वते, ती०१ कल्प। येन तपसा, परिनिर्वृता निर्वाणं गताः, ते तीर्थकरा, महातिल्यमिक तीर्थसिक-तीयतेसंसारसागरोऽनेनेति तीर्थनुभावा अचिन्त्यशक्तयः, (तो य श्मो त्ति) तच्च तीर्थकर
म, यथाऽवस्थितसकलजीवाजीवाऽऽदिपदार्थसार्थप्ररूपकं प-- निर्वाणगमनाऽऽख्यं तपः, इदं वक्ष्यमाणमिति गाथाऽर्थः ॥१५॥
रमगुरुप्रणीतं प्रवचनं, तच निराधारं न भवतीति सधः, प्रथ. तदेवाऽऽद
मगणधरो वा तस्मिन्नुत्पन्ने ये सिकास्ते तीर्थसिकाः । प्रज्ञा० निव्वाणमंतकिरिया, सा चोदसमेण पदमनाहस्स। १ पद । नं० । ध० । मा००। तीर्थे उक्तलकणे सति सिहा सेसाण मासिएणं, वीरजिणिदस्स बढणं ॥ १६ ॥ निवृता जम्बूस्वाम्यादिवदिति तीर्थसिद्धाः । पा० । तीर्थे निर्वाणं निर्वृतिः, अन्तक्रियेति अन्तक्रियाशब्देनोच्यते,सान्त- | सति सिंका निवृता ऋषनासनगणधरा दिवादात । क्रिया (चोइसमेण त्ति) चतुर्दशनक्तेनोपवासषट्करूपेण, प्र- सिद्धाः। सिरुभेदेषु, स्था० १ ग। थमनाथस्य ऋषनजिनस्य, शेषाणामजिताऽऽदीनां मासिकेन तित्थसेवण-तीर्थसेवन-न० । तीर्थम् उक्तलक्षणं, तस्य सेवन मासोपवासरूपेण वीरजिनेन्जस्य षष्ठेनेति व्यक्तमिति गाथार्थः तीर्थसेवनम् । व्यभावतीर्थसेवायाम, ध० । तीर्थकरनामक॥१६॥ पञ्चा० १६ विव० । ('तित्थयर' शब्देऽपि २२५९ पृष्ठे मंनिबन्धनत्वेन प्राधान्यख्यापनार्थम् । तथा-तीर्थ व्यतो जिगतेयं गाथा)" समणस्स णं जगवो महावीरस्स अटुसया नदीकाज्ञाननिर्वाणस्थानम् । यदाह-" जम्मं दिक्स्वा नाणं, अणुत्तरोववाइयाणं गइकल्लाणाण. जाव प्रागमेसिभदाणं उक्को. तित्थयराणं महाणुभावाणं । जत्य य किर निव्वाणं, पागाई सिया अणुत्तरोषवाइसंपया होत्था।" स्था0 0 01 (पते 'ति- दसण होई॥१॥” इति । भावतस्तु शानदर्शनचारित्राऽऽधा. त्ययर' शब्दे १२४८ पृष्ठे सर्वेषां तीर्थकृतां न्यक्केण प्रतिपादिताः) र: श्रमणसंघः, प्रथमगणधरो वा । यदाह-" तित्थं भंते ! तित्थयरसम-तीर्थकरसम-पुंज सर्वाऽऽचार्यगुणयुक्ततया सुध- तित्थं, तित्थयरे तित्थं? गोयमा! अरिहा ताव नियमा तित्थ. माऽऽदिवत्तीर्थकरकल्पे, ग०।
यरे, तित्थे पुण चावी समणसंघ, पढमगणहरे वा।" तित्थयरसमोसरी, सम्मं जो जिणमयं पयासइ।।
शति । तस्य सेवनम् । ध०२ अधि०। -आणं अशक्कतो, सो कापुरिसो न सप्पूरिसो ॥२७॥
| तित्थाणुसजणा-तीर्थानुषजना-स्त्री• । जिनशास्त्रानुषजना
याम, कल्प० । स मूरिस्तीर्थकरसमः सर्वाऽऽचार्यगुणयुक्ततया सुधाऽऽदि. वत्तीर्थकरकल्पो विज्ञेयः। न च वाच्यं चतुस्त्रिंशदतिशयाऽऽदिगु
जप्पभिई च णं से खुद्दाए जासरासी महम्महे दोबाससहणविराजमानस्य तीर्थकरस्योपमा रेस्तद्विकलास्वाऽनुचिता ।
सटिई समणस्स भगवो महावीरस्स जम्मनक्वत्तं यथा तीर्थकरोऽध भाषते,एवमाचार्योऽप्यर्थमेव नापते। तथा यथा संकेते, तप्पनिइं च णं समणाणं निग्गंथाणं निग्गयीण यनो तीर्थकर उत्पन्न केवलज्ञानो भिवार्थ न हिएमते, पवमाचार्योऽपि उदिनोदिए पूयासकारे पबत्तइ ॥ १३० ।। जया णं से भितार्थन हिएमते, इत्याद्यनेकप्रकारेस्तीर्थकरानुकारित्वस्य सतिशयित्वस्य परमोपकारित्वाऽऽदेश्वब्यापनार्थम,तस्य न्या.
खुद्दार भासरासी महग्गहे दोबससहस्सहिईजाव जम्मनय्यतरत्वात्। किं च-श्रीमहानिशीथपश्चमाध्यबनेऽपि नावा55.
खत्ताओ विश्कते भविस्सा, तयाणं समणाणं निग्गंथाएं चार्यस्य तीर्थकरसाम्यमुक्तम् । यथा-"से जयवं! किंतित्थयरस,
निग्गंधीज य उदिअोदिए पूासकारे जविस्सा ।।१३१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org