________________
तित्थयरणाम
प्रवर्तयति । यदागमः “तित्यं भंते । तित्यं, तित्थयरे तित्थं । गोयमा ! अरिहा ताब नियमा तित्थंकरे, तिरथे पुण चासत्रने समसंघे पगहरे वा" इति परममुनिमणी
दिति तीर्थकरनाम इत्यर्थः (४६) कर्म०१] कर्मण ननु केवलज्ञानावाप्तौ कृतकृत्यो नवान् किमिति धर्मदेशनायां प्रवर्तत इत्याशङ्कायामादवीतरागोऽपि सद्वेध तीर्थकुम्नामकर्मणः ।
उदयेन तथा धर्म-देशनायां प्रवर्त्तते ॥ १ ॥ वीतरागोऽपि विगतामिवोऽपि खरागः
किस प्र
可
चैत इति शब्दार्थः । सद्वेद्यं च सातबेदनीयं तीर्थकृनाम तीर्थनास्नी, ते एव कर्म सद्वेधतीर्थकृन्नामकर्म्म । अथवा सता शोभनेन धर्मदेशनाऽऽदिना प्रकारेण पद्यते तत्सदेयं तरच तीर्थक्षामकम् च तस्य उदयेन विपाकेन तथा तेन प्रकारेण समवसरण 35 दिखी समनुभवलक्षणेन, धर्मदेशनायां कुशलानुष्ठानप्रज्ञापनायां प्रवर्त्तते व्याप्रियते इति ॥ १ ॥ हा० ३१ अष्ट० । सम्म० । जी० । ननु सूत्रकर्तुः परमाऽपवर्गप्राप्तिः, अपरं सस्वानुग्रहः, तदर्थप्रतिपादकस्थाईतः किं प्रयोजनमिति चेत् ?। उच्यते न किञ्चित् कृतकृ त्यत्वाद्भगवतः । प्रयोजन मन्तरेणार्थप्रतिपादनप्रयासो निरर्थक इति येन तस्य तीर्थकर नामकर्मविपाको प्रभवत्वात् उक्तं च-" तं च कहं वेइज्जर, अगिला धम्मदेसणार व । ” इति । श्रोतॄणामनन्तरं प्रयोजनं विवचिताऽध्ययनार्थ परिज्ञानं परं पदं विवहिताध्ययनसम्यगधगमतः संयमः, संयमवृष्या सकलकर्मक्षयोपपत्तेः जी० १ प्रति०] "ज्ञानि नो धर्मतीर्थस्य कर्त्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोनि नकारतः" ॥१॥ इत्यन्यदीयमतम स्था० १ ठा० । आ० म० । पं० सं० । उत्त० । ( तीर्थकृनामबन्धहेतवः ' तित्थयर ' शब्दे २२६४ पृष्ठे निरूपिताः ) तित्थयरणामगोयकम्म- तीर्थकर नामगोत्रकर्म - न० | तीर्थकरत्वनिबन्धनं नाम तीर्थकरनाम, तच्च गोत्रं च कर्मविशेष पवेस्काया तीर्थकर नामगोत्रम् अथवा तीर्थकर इति नाम गोत्रमभिधानं यस्य तत्तीर्थकर नामगोत्रम् तीर्थकरनामा 35ये नामकर्मभेदे, स्था० ।
"
(२३१३) अभिधानराजेन्द्रः ।
समस्स नगवओ महावीरस्स तित्यंसि नवहिं जीवेहिं तित्थ करनामगोयकम्मे निव्वत्तिए । तं जढ़ा-* सेणिएणं, सुपासेणं, उदारणा, पुलेणं अणगारेणं, दढाना, संखेणं, सयएणं,मुल्लसाए सावियाए, रेवईए । एस अज्जो कहे बासुदेवे रामे पसदेवे उदर पेढालपुरे पुट्टिले सपए गाहावई दारुए नियंठे सच्चाई य यिंठीपुत्ते सावियबुद्धे अम्म परिव्वा, अज्जावि सुपासा पासावरचेज्जा ग्रागमेस्साए उस्सप्पिणी चाटलार्म धम्मं पन्नचित्ता सिन्हिहिंति० जान अंतं काङ्क्षिति । स्या० ए ० । नित्ययर शामतत्र तीर्थकर निर्ममतपस् न । स्यनामख्याते
चित्रतपस, पञ्चा० ।
• श्रेणिक राजा १, सुपापर्कमान स्वामिया कूणिकपुत्रः श्रेणिकपैौत्रः ३ ।
XV
Jain Education International
तित्ययरत
तत्र तीर्थकर निर्गमतपः प्रतिपादयंस्तदाहतित्ययरणिमामो खलु वे नेण तवेण णिग्गया सब्बे । सपिऍ सो पुण, इमीऍ एसो विषिद्दिट्ठो ॥ ६ ॥ संकरेनिंगमे गृहवासाद्यकृतं तपस्तसीयकरनिगमं तपः ।
द्वारे या तीर्थकरा येन तपसा निर्गता गृहवासात्सर्वेऽवसर्वियाम् (सेो पुरा फि) तत्पुन स्तपोऽस्यां वर्त्तमानायाम ( एसोसि) एतद् वच्यमाणम् । (विहिडोस ) उकमिति गाथार्थः ॥
एतदेवासुमहत्व चिमण निम्म बापु (भिणों ) चयेां । पासो मही विय -इमेण सेसा उ छट्टेणं ॥ ७ ॥
सुमतिः पञ्चमजिनः । " त्थ" इति पादपूरणे निपातः । नित्यन्नकेनानवरत भोजनेन विहितोपवास इत्यर्थः निर्गतो गृहवासानिकान्तः तथा वासुपूज्यो द्वादको जिनोऽन्चतु धेनैकोपवासरूपेण । पार्श्वस्त्रयोविंशतितमः, मरेकोनविंश तितमः अमेोपवासत्र शेषास्तु विंशतिः पुनः प नोपवासद्वयरूपेणेति गाथाऽर्थः ॥ ७ ॥ ( एतदेव ' तित्थयर शब्दे २२७७ पृष्ठे निष्क्रमण तपः प्ररूपणावखरे व्याख्यातम् ) एतद्विधानविधिमाहउसभाको काय प्रोओ सह वनम्मि । गुरुप्राणापरिको विशुद्ध किरियाएँ धीरे ॥ ८ ॥ भादिक्रमेण नायनिर्गमाद्यानुयो, पतीचे करन गंमः कर्त्तव्यो विधेयः आपतः सामान्येनोत्सर्गेणेत्यर्थः । सति विद्यमाने बजे की, तथाविधबलानाचे पुनतिक्रमक रणेऽपि न दोष इति भावः गुहा परिशुद्ध निर्दोषस्त संपादनादू गुर्वाज्ञापरिशुरुः । तथा विशुरु क्रियया ऽनवद्या नुष्ठानेन, धीरैः सात्विकैरिति गाथार्थः ॥ ८ ॥ इहैव मतान्तरमाह
9
"
मु
असे तम्मासदिणे - वेंति लिंग इमस्स नावम्मि । तप्पारण संपत्ती, तं पुण एयं इमेसि तु ॥ ए ॥
धन्ये अपरे सुरयः तेषामुपभादे जिन निर्गमपसां ये मासाः प्रतीताः दिनानि च तिथयः, तानि तन्मासदिनानि तेषु, न मासान्तरतिध्वन्तरेषु ते तीर्थंकर निर्ममतपः । तथाहि-
भस्वामिनो निष्क्रमणतपोऽङ्गीकृत्य चैत्रमासबहुलाष्टमीदिनपच प कार्य, वर्षमानस्वामिनाथ मार्गशीर्षदशमीदिन एवेति । एवमन्येषामपीति । तथा लिङ्गं लक्षणम्, अस्य ऋभः दिनिर्गम तपसः भावे संसिडी, तेषामादीनां यस्य यत्पारणं भोजनमासीत्तस्य संपत्तिः प्राप्तिस्तत्पारण संपत्तिः त स्पुनः पारणकमेतद्वयमाणमेपासून भादीनाम् तुशब्दः पूरणे। इति गाथार्थः ॥ ९ ॥ पञ्चा० १६ विव० । ( ' उसद्द ' शब्दे द्वितीयभागे ११३३ पृष्ठे यावता कालेन भिक्षा सन्धा, यच्च पारणकमासीत् तन्निरूपितम् )
तित्थयरत - तीर्थ करत्व - न० । अर्हखे, यो० बि० । आ० म० । सरस्वतिश्थपर' शब्देऽनुपमेव २२००४ पृष्ठे
व्याख्याताः)
For Private & Personal Use Only
"
www.jainelibrary.org