________________
(२३१६) तित्थाणुसज्जणा निधानराजेन्द्रः।
तित्थुग्गालिय दोमु वि वोच्छिन्नमुं, अट्टविहं देतया करेंता य ।
परिहारविशुद्धिके संयमे वर्तमानानां स्थविराणां मूलान्ताम्यपञ्चक्खं दीसती, जहा तहा मे निसामोहि ।। ३४३॥
टौ प्रायश्चित्तानि भवन्ति । जिनानां पुनश्छेदाऽऽदिवर्ज षमिधम। द्वयोरन्तिमयोः प्रायश्चित्तयोः प्रथमसंहननचतुर्दशपूर्विणोर्धा
श्राझोयणा विवगो य, तस्य तु न विज्जती। व्यवच्छिन्नयोरष्टविध प्रायश्चित्तं ददतः, कुर्वन्तश्च प्रत्यक्षं ह. मुहुमे य संपराए य, अहक्खाए तहेव य ॥३५॥ श्यन्ते यथा,तथा मम कथयतो निशमय ।
सूक्ष्मसम्पराये, यथाख्याते च संयमे वर्तमानानामालोचना, पंचेव नियंठा खल्ल, पुलागवकुमा कुसीननिग्गया। विवेक इत्येवंरूपे दे प्रायश्चित्ते भवतः, तृतीयं तु न विद्यते। तह य सिणाया तेसिं, पच्चित्तं जहकम वोच्च ॥३४॥
ततः प्रस्तुते किमायातमिति चेदत पाहपञ्चैव स्खलु निग्रंथा भवन्ति । तद्यथा-पुलाको, वकुशः, कुशी.
वउसपमिसेवया खलु, इत्तरि-व्या य संजया दोसि । सः, निग्रन्थः, स्नातकश्च । एतेषां च स्वरूपं व्याख्याप्रज्ञते.
जा तित्यऽणुसज्जती, अस्थि ह तणं तु पच्चित्तं ||३५|| रवसेयम् । एतेषां प्रायश्चित्तं यथाक्रमं बदये।
निर्ग्रन्धचिन्तायां वकुशः,प्रतिसेवकः प्रतिसेवनाकुशीला,श्त्येप्रतिज्ञां पूरयति
तो द्वौ निर्ग्रन्धी संयतचिन्तायाम् इत्वरी-इत्वरसामायिकवान्,
छेदश्वेदोपस्थाप्यश्चेति द्वौ संयती, यावत्तीर्थ तावदनुषआलोयण पमिकमणे, मीसविवेगे तवे विउस्सग्गे ।
उजतोऽनुवर्तेते, तेन ज्ञायते अस्ति संप्रत्यपि प्रायश्चित्तम् । एए उ पच्चित्ता, पुनागनियंठस्स बोधव्वा ॥३४॥
व्य०१० उ०। (विशेषविस्तरस्तु 'वोच्छेय' शब्दे वक्ष्यते) भालोचना, प्रतिक्रमणं, मिश्र, विवेकः तपः, व्युत्सर्गः, पतानि | (कल्किराज्ये तीर्य नष्टप्रायमासीदिति 'कक्कि' शब्द तृतीयषट् प्रायश्चित्तानि पुलाकनिर्ग्रन्थस्य बोधव्यानि।
जागे १८१ पृष्ठे समुक्तम्) वनसपमिसेवगाणं, पायच्छित्ता हवंति सम्वे वि। तित्याभिसेअ-तीयोजिषेक-पुं० । लौकिकतीर्थस्नाने, औ०। थेराण भवे कप्पे, जिणकप्पे अट्टहा होति ॥३४६॥ तित्यिय-तीर्थिक-त्रि० । अन्यमतीये सम्मतपापे, आचा० १ वकुशप्रतिसेघकयोधकुशस्य, प्रतिसेवनाकुशीलस्य च सर्वा-| श्रु०अ०१ उ०।। पयपि दशाऽपि प्रायश्चित्तानि भवन्ति । तौ च वकुशकुशीला तित्युग्गालिय-तीर्थोशालिक-न० । स्वनामख्याते प्रकीर्णके, स्थविराणां कल्पे भवतः, जिनकल्पे, उपलकणमेतत-यथालन्द- तित्थु। कल्पेच, तयोः प्रायश्चित्तमष्टधा भवति, अनवस्थाप्यपारा- "जय ससिपायनिम्मल-तिहुअणविस्थिमपुराणजसकुसुमो। ञ्चितयोरजाबात् ।।
उसभो केवलदसण-दिवायरो दिघिदट्टब्वो ॥१॥ आलोयणा विवेगो य, नियंठस्स मुवे नवे ।
बावीसहं च निज्जिय-परीसह कसायविग्घसंघाया। विवेगो य सिणायस्स, एमेया पमिवत्तिो ॥३४॥
अजिआईया भविया-उरविंदरविणो जयंति जिणा ॥२॥
जय सिद्धत्थनार-दविमलकुलविपुलनलियमयंको । मालोचनाप्रायश्चित्तविवेकप्रायश्चित्ते निग्रंन्यस्य नवतः,
महिपालससिमहोरग-महिंदमहिओ महावीरो॥३॥ स्नातस्य केवल एको विवेकः । एवमेताः पुलाकाऽऽदिषु प्र.
नमिऊण समासंघ, सुनायपरमत्थपाबडं वियर्ड। तिपत्तयः।
बोच्चं निच्छययत्थं, तित्युग्गाली' संखेषं ।। ४॥ पंचेव संजया खब, नायसुएण कहिया जिणवरेणं ।।
रायगिहे गुणसिलप, मणिया धीरेण गणहराणं तु । तोस पायचित्तं, अहक्कम कित्तइस्सामि ॥३४८॥
पयसयसहस्समेयं, वित्थरओस्रोगनादेणं ॥५॥ कातसुतेन जिनवरेण बर्बमानस्वामिना पञ्चैव स्खलु संयताः असंखवं मोत्तुं, मात्तूण पवित्थरं अहं भणिमो। कथिताः, तेषां यथाक्रम प्रायश्चित्तं कीर्तयिष्यामि ।
अप्पक्वरं महत्थं, जह भणियं लोगनादेणं ॥६॥ तदेव कीर्तयति
कालो र अणाईयो, पवाहरूवेण होइ नायबो। सामइयसंजयाणं, पायच्छित्तानि छेदमूलरहियऽट्ठा । निहणवितणो सो चिय, वारसअंगोहं निहिछो॥७॥"तित्पु०। थेराण जिणाणं पुण, तवमंतं विहं होई ।।३४६॥ "पसा य पयसहस्से-ण वनिया समणगंधहत्थीण । सामायिकसंयतानां स्थविराणां स्थविरकल्पिकानां वेदमूबर- पुछेण य रायगिहे, तित्थुग्गाली उ वीरेणं ।। १२४५ ॥ हितानि शेषारयष्टी प्रायश्चित्तानि भवन्ति । जिनानां जिनकल्पि- सोउंतित्युग्गालिं, जिणवरवसहस्स वद्धमाणस्स । कानां पुनः सामायिकसंयतानां तपापर्यन्तं षडिधं प्रायश्चित्तं पण मह सुगइगयाणं, सिद्धाणं निट्टितट्टाणं ॥१२४६ ॥ जबति।
भई सबजगुज्जो-यगस्स नई जिणस्स वीरस्स। दोवद्यावणिए, पायचित्ता हवंति सम्वे वि ।
भई सुरासरनमं-सियस्स भई धुयरयस्स ॥१२॥७॥ थेराए जिणाणं पुण, मूलंतं अहहा होइ ॥३०॥
गुणभवणगहण! सुपरय-न!भरियदसण!बिसुद्धरत्यागा।
संघनगर ! भदंते, अक्खंमचरित्तयागारा! ।। १२४७ ।। दोपस्थापनीये संयमे वर्तमानानां स्थविराणां सर्वाण्यपि
जं उठितं सुयाश्रो, अहव गतीए जयोचदेसेणं । प्रायश्चित्तानि भवन्ति, जिनकल्पिकानां पुनर्मूलपर्यन्तमष्टधा
तं च विरुकं नावं, सोहेचव सुयधरेहिं ।। १२४९ ।। प्रवति ।
मणपरमोदिपुलाप, श्राहारगखवगनवसमे कप्पे । परिहारविसुधीए, मूलंता अट्ट होति पच्चित्ता।
संजमतियकवलिसि-झणा उ जंबुम्मि विचिन्ना ॥१२५०।। थेराण जिणाएं पुण, बिह छेयादिवज्जं च ।।३५२।। पुष्वाणं अगोगो, संघयणं पढमं च संहाणं ।
in Education International
For Private & Personal Use Only
www.jainelibrary.org