________________
(१३१०) अभिधानराजेन्द्रः।
तित्थयर
तित्थयर
सागतोऽस्ति, न वेति प्रश्ने, उत्तरम-दशवपि क्षेत्रषु तीर्थक- उत्तरम-समवसरणस्थस्य तीर्थकृतः श्राका यतयश्च वन्दितां च्यवनाऽऽदीनि कल्याणकान्येकस्मिन्नेव नको जवन्तीत्याग
त्वा यथास्थाने निषीदन्तीति दारिजद्रयां, परं तद्वन्दनरीमोक्तत्वाद्भस्मग्रहाऽदिसंक्रमणं सर्व समानमेवेति । ९३ प्र० । तिः कापि विखिता नास्ति, तस्मादाधुनिकवन्दनरोतिरेष संसेन०१ उल्ला ।" बीरस्सायंगुलं दुगुणं ति" कथं सर्वे जिनाः भाव्यत इति । ४३६ प्र० । सेन० ३ उल्ला० । तीर्थकृतां विशत्यधिकशताइलाः कथिताः,प्रमाणागुलस्य पश्चाशद्भा
जन्मनवनानन्तरं देवाः कियरप्रमाणां रत्नाऽऽदिवृष्टिं कुर्वन्तीति गसत्कैकविंशतिभागदेहमानं वीरस्य कथितमस्ति, तेन चो प्रश्न, उत्तरम-"उसमेणं अरडा कोसलिए. जाव चिहा, ततो त्सेधाइलैकशताष्टषष्टिमानं जायते, विंशतिशतद्विगुणीकरणे वेसमणो सवयणेणं बनीसं हिरमकोमीओ, बत्तीसं मंदाचत्वारिंशदधिकद्विशतागुलानि स्युः, सात्रयहस्तमाने तु सणाई, बत्तीसं भद्दासणा जगवतो तित्थमरस्स जम्मणभपाश्चात्यमानं विसंवदतीति प्रश्ने, उत्तरम्-" वीरस्सायंगुलं वणम्मि साहर।" इत्यावश्यकबृहद्वृत्ति७६ पत्रे, पतदनुसामुगुणं" इत्येतनाथावृत्तौ मतवयमस्ति,तत्रानुयोगद्वारचूर्ण्यभि. रेण, तथाप्रायेण श्रीवीर आत्माल्गुलेन चतुरशीत्यङ्गुलप्रमाणश्चतुरशी- "कुरामले सौमयुग्मं चो-च्छी मुक्त्वा हरिय॑धात् । तिविगुणीकरणेऽष्टषष्ट्यधिकशतमुत्सेधाश्गुलानां भवतीति न श्रीदामरत्नदामाख्यमूल्लोचे स्वर्णकन्कम् ॥ ४२॥ किश्चिदनुपपन्नम्, एतदाश्रित्य विस्तरस्तु संग्रहणीवृत्तावस्ति । द्वात्रिंशदुसरे सप्य-कोटिवृष्टिं विरच्य सः। ११५ प्र०। सेन०२ उहा। तीर्थकृतां त्रयोदशाऽऽदिभवाः प्रथ- वाढमाघोषयामास-ति सुरैराभियोगिकैः॥४३॥" मसम्यक्त्वलाभापक्कयाऽप्रतिपत्तिसम्यक्स्वलाभापेक्षया बा, प्र. इतिकल्पकिरणावल्यनुसारेण च, तीर्थकृतां जन्मभवनानन्तरं सिद्धमहद्भवापेकया वा,किं वा प्रकारान्तरेणेति प्रश्ने, उत्तरम- देवरिहिता वृष्टिःद्वात्रिशद्धिरण्यकोटिप्रमाणा जवतीति। ४४४
आवश्यकाऽऽयभिप्रायेण श्रीऋषभाऽअदितीर्थकृतां त्रयोदशा-प्रासेन०३ उचा। दिनवाः प्रथमसम्यक्त्वलाभापेक्षया गण्यन्ते, न त्वन्यापेक्षयेति । १६५ प्र० । सेन० २ उल्ला० । सार्द्धद्वीपद्वये जघन्योत्कृष्टत
तित्थयर' शब्दस्थविषयसूचीएकस्मिन् समये तीर्थकृतां कत्यभिषेकाः,तथा तत्र कत्यरका (१) तीर्थकरशब्दसिद्धिः। भवन्तीति प्रश्न, उत्तरम-सार्कद्वीपद्वये जघन्यत एकसमये दश (१)तीर्थकृतां तीर्थकरणशीलत्वम् । तीर्थकरा मेरुपञ्चके शरभिषिच्यन्ते, उत्कृष्टतस्तु विंशतिः, त. (३) तीर्यकृतामचेलत्वेऽपि संयमविराधनाऽऽदयो दोषान था तत्र जघन्यतश्चत्वारोऽरकाः, उत्कृष्टतस्तु पञ्च भवन्तीति भवन्तीति निरूपणम् । ज्ञायते । ६५ प्र० सेन. ३ उल्ला० । तीयजननी चतुर्दश स्व.
(४) तीर्थकृतामनुत्तरोपपातिकमुनिसंख्या। मान् स्फुटान, चक्रवर्तिजननी स्वस्फुटान् प्रत्यक्षराणि सन्ति,
(५) ये तीर्थकरेषु अष्टादश दोषान भवन्ति तेषां प्ररूपणम्। प्रघोषो वेति प्रश्ने, उत्तरम्-चक्रवर्तिमाताऽस्फुटान् पश्यति ।
(६) तोर्थकराणामभिग्रहाः। तमुक्तम्-" चतुर्दशाप्यमून स्वप्नान् , साऽपश्यत् किश्चिदस्फु
(७) अनोपाजाऽऽदियबद्धा अपि ये आदेशपदाभिधेया: टान् । सा प्रभोः प्रमदा सूते, नन्दनं चक्रवर्तिनम् ॥१॥"
पदार्था कानिभिः प्रकाशिताः तेषां सख्यानिरूपणा । इति बासुपूज्यचरित्रे । १०४ प्र. । सेन. ३ उम्झा० ।
(C) तीर्थकराणां तीर्थे षमावश्यकं यस्मिन् समये क्रियते जनन्या विश्वतुर्दशस्वप्ना दृष्टाः, उत एकवारम ?, इति
तनिरूपणम्। प्रने, उत्तरम्-शान्तिनाथजनन्या द्विश्चतुर्दश स्वप्ना इष्टाः । यदुक्तं शत्रुञ्जयमाहात्म्येऽष्टमपणि "द्विः स्वप्नदर्शनादई-8.
(१) तार्यकरा यादृशमाहारं कुर्वन्ति तनिरूपणम् । क्रिजन्मसुनिश्चया । रत्नगर्नेध सा गर्ने, बभार भदोहदा
(१०) तीर्थजन्मासरे शक्रस्याऽऽसनचलनानन्तरमवधिना ॥ ७६ ॥ " इति । एवमन्यत्रापीति । १०७ प्र० । सेन० ३
तीर्थकरजन्मावबुध्य हरिनैगमेष्याशाप्रतिपादनम् । उडा० । भरतैरवततीर्थद्वयतिरिक्तानां तीर्थकृतां कीहर
(११) आदेशानन्तरं हरिनैगमेषी यत्कृतवान् तद्वर्णनम् । वर्णविजागः ?, इति प्रश्ने, उत्तरम्-पञ्चवर्णान्यतरवर्णरूपो वर्ण
(११)हरिनेगमेषिकृतघण्टानादेन यदभूत्तन्निरूपणम् । विभागो शेयोऽत्रापि पूर्वोक्त एव हेतुरिति । ३५० प्र० । सेन०
(१३) ततश्च घण्टानादतो यद् प्रवृत्तं तत्प्रतिपादनम् । ३ उल्ला० । बलदेवकर्णद्वैपायनशङ्खाऽऽद्याख्या आगमिध्यच्चतु
(१४)सौधर्मे कल्पे पदातिपतिकर्तव्यनिरूपणम् । (देवाना विंशतो तीर्थकृतो भविष्यन्ति, ते किं नवमराम १ कौन्तेय २
चिन्तनम्) द्वारकादाहकाः ३ श्रीवीरप्रथमश्रावका पव?, अथवा किमन्ये
(१५) सौधर्म शकाऽऽदेशानन्तरं यज्जातं तन्निरूपणम् । वेति प्रश्ने, उत्तरम-शखः श्रीवीरप्रथमश्रावकादन्यस्तीर्थकृत (१६)न्यो यत् पालकमादिएवान तदुक्तिवर्णनम् । श्रीस्थानाङ्गवृत्तावुक्तोऽस्ति । द्वैपायनो द्वारिकादाहकोऽन्यो वेति (१७)तदनु यदनुतिष्ठति स्म पात्रकस्तन्निरूपणम्। निर्णयः केवीलगम्यः । कृष्णभ्राता चलदेव अावश्यकनियुक्त्या- (१८) तत्कृतप्रेक्षागृहमएमपवर्णनम् । दायागमिष्याचतुर्विशतिकायां कृष्णतीर्थ सेत्स्यत्युक्तोऽस्ति, (१६)मरूपमणिपीठिकावर्णनम् । नेन बलदेवः कश्चिन्नामान्तरेणावगन्तव्यः । कर्णस्थाने तु शा- (२०) श्रास्थाननिवेशनप्रक्रियाप्रतिपादनम् । ने कृष्णः प्रोक्तोऽस्ति, सोऽपि नामान्तरेण बोध्योऽत एव (२१) तदनन्तरं शक्रक्रियाप्ररूपणम् । शास्त्रान्तरे: सह विसंवादं संभाव्य प्रवचनसारोकारवृत्तिका- (२२)सामानिकाऽऽदिभिरास्थानस्य पूतःप्ररूपणम् । रंणाऽपि द्वित्रा एव नावितीर्थजीबा व्यक्ता विवृताः सन्ति, (२.३) प्रतिष्ठासोः शक्रस्य पुरप्रस्थायिनां क्रमवर्णनम् । न शेषा इति ! ३६० प्र० । सेन. ३ उद्या० । समवसरणस्थ. (२४)ततो यदकार्षीत् शक्रस्तन्निरूपणम्। स्य तीर्थरस्य श्राद्धा यतयत्र कथं बन्दन्ते ?, ति प्रश्ने । (२४) मेरुगमनवर्णनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org