________________
(२३११) तित्थयर अभिधानराजेन्डः।
तित्ययर (२६) तत ईशानेन्डाऽऽगमनावसरः।
(६५) सर्वजिनानां ग्वस्थकालमानम् । (२७) चमरबलिधरणभवनवासिवाणमन्तरज्योतिष्काऽऽदी. (६६) तीर्थकृतां छद्मस्थतपोमानम् । नामागमननिरूपणम् ।
(६७) तीर्थकरयकाणां नामानि । (२०) ततोऽच्युतेन्यो यदकार्षीत्तन्निरूपणम् ।
(६८) तीर्थकरदेवीनां नामानि । (२६) तन्द्राऽऽदयो यत्कुर्वन्ति तत्प्रतिपादनम्, ततस्तत्र- (६६) तीर्थकरजन्मनगर्यः। वाजिषेकनिगमनपूर्वकमाशीर्वादकरणम् ।
(७०) तीर्थकरजन्मदेशाः। (३०) भवशिष्टानामिन्द्राणां बक्तव्यता।
(७१) तीर्थकरजन्ममासाऽदिप्ररूपणम् । (३१) तत्रावशिष्टशककृताभिषेकावसरः ।
(७२) तीथंकरजन्मारकप्ररूपणानन्तरं जन्मारकाणां शेषका(३२) ततः कृतकृत्येन शक्रेण भगवतो जन्मपुरप्रापणम् ।
लविचारः। (३३) वैश्रवणद्वारा शक्रकृत्यप्ररूपमाम् ।
(७३) तीर्थप्रसिद्धजिनजीवप्रतिपादनमा (३४) अस्मासु स्वस्थान प्राप्तेषु भगवति मा दुईष्टिं केपि नि- (७४) भविष्यत्तीर्थकरवर्णनम् । क्षिपन्विति शकाकोद्घोषणा ।
(७५) युगान्तकृभूमिप्ररूपणम् । (३५) अष्टाहिकामहोत्सवः।
(७६) तीर्थकृतां स्थितिकल्पः। (३६) नबनपत्यादीनामिन्सं ख्याप्रतिपादनम् ।
(७७) सर्वेषां जिनानां शासने तत्त्वसंख्या। (३७) तीर्थकरकृतोपदेशं प्राप्य ये धर्मोपायस्य देशकास्ते- | (७८) तीर्थप्रवृत्तिकालप्रतिपादनम्। वां प्ररूपणम् ।
(ए) तीर्थकरकल्याणकतपोविधानम् । (३७) तीर्थकरप्रसङ्गात् साधूनां द्वादशोपकरणसंख्यायाः,सा- (८०) तीर्थकरणप्रयोजनवनिम् ।
ग्वीनां पञ्चविंशत्युपकरणसंख्यायाश्च व्यावर्णनम् । (८१) तीर्थोच्छेदकालः। (३६) श्रीपार्श्ववीरतीर्थकरयोरुपसर्गप्ररूपणम् ।
(८२) तीर्यकरप्रसङ्गात् द्वादशचक्रिनववासुदेवनवबलदेव(४०) सत्सेधाशुलेनाऽऽत्माङ्गनेन च जिनानां देहमानम् ।
नामानि, त्रिषष्टिशनाकापुरुषमानम्, प्रतिवासुदेवना. (४१) चतुर्विशतिजिनानामवधिज्ञानिमुनिसंख्यावर्खनम् ।
मानि, यस्य तीर्थे ये चक्रिवासुदेवबलदेवा जातास्तेषां (२) तीर्थकृतां कस्पशोधिः।
च निरूपणम् । (४३) तीर्यद्भिः कर्मन्यावर्णनं, तैरपि कर्मवेदनं च। (३) वर्तमानकाबीनचतुर्विशतितीर्थकरनामानि, बलदेव(४४) जिनानां कुमारवासकालमानम् ।
वासुदेवपितृमातृनामानि, दशारमएमलानि, वासुदेव(४५) केवलोत्पत्तिस्थानानि ।
बखदेवानां पूर्वभवनामानि, तेषां पूर्वमवधर्माचार्य. (४६) जिनानां केवलोत्पादकं तपः।
नामानि, तनिदानभूमयः,तनिदानकारणानि, तेषां प्र. (३७) तीर्थकता केवलोत्पत्तिमासतिथीनां प्ररूपणम् ।
तिशत्रुनामानि, तेषां मध्ये ये यत्र यान्ति तनिरूपणम् । (४८) यस्य वृक्षस्याघो यस्य तीर्थकृतः केवलज्ञानमुत्पन्नं त.। (४) तीर्थोत्पत्तिप्ररूपणम् ।
भिमप्य केवलवृकप्रमाणनिरूपणम् । तत्राऽपि चैत्यत- (५) तीर्थकराणां निर्गमनकाबस्य प्रतिपादनम् । सणांविशेषतः प्रमाणकथनम्।
(८६) दर्शननामनिरूपणानन्तरं यस्य तीर्यकरस्य समये यद् (४९) यस्मिन् वने यस्य केवलज्ञानमुत्पन्नं तन्नामनिर्देशः।
दर्शनमुत्पनं तनिरूपणम। (५.) यस्यां वेलायां केवलज्ञानमुत्पन्नं तन्निरूपणम् । (७) अपनाऽऽदितीर्थकतां व्रतपर्यायः, दीक्षातरूणां च (५१) जिनानां गृहस्वकाल-केवत्रिकालमानं निरूप्य धाम
नामप्रतिपादनम् । एयपर्यायात् खपर्यायापगमे केवलिपर्यायः ख. | (८८) यस्तीर्थकरोयेन तपसा निकान्तस्तदनिधानम्। यमेव केय इति श्रामण्यपर्यायनिरूपणम् । तथा तार्थ- (८९) यावत्परिवारेण भगवन्तो दीकामशिश्रियन्, तनिरूपकृतां वलिमानविमर्शः।
णम्। (५२) तीर्थकृद्गणसंख्याप्रतिपादनम् ।
(20) तीर्यकृतां दीकापुरम्, दीकासमये मनःपर्यवज्ञानोत्प(५३) तीर्थकृतां गणधराणां संख्याप्ररूपणम् ।
प्ररूपणम। (५४) जिनानां गनस्थितिमानम् ।
(९१) तीर्थकराणां दीकामासपक्षतिथिप्रतिपादनम, दीका(५५) गृहवासे याचन्ति ज्ञानानि तीर्थकृतां भवन्ति तन्निक- लिङ्गम, दीक्षासमये लोचमुष्टिः, दीक्षावनानि, यस्मिपणम।
न वयसि ते निष्कान्तास्तनिरूपणं च । (५६) तीर्थकरगोत्राणां, तीर्थकरवंशानां च वर्णनम् । (१२) दीक्षाशिविकाऽऽदिप्रतिपादनम् । (५७) तीर्थकृतां चतुर्दशपूर्विणः।
(६३) षट्पञ्चाशदिक्कुमारीनामानि, तासां करणीयनिक. (५८) श्रावकसंख्या चतुर्विशतितीर्थकृताम् ।
पणं च। (५६) जिनानां चक्रित्वकालः।
(१४) देवदृष्यप्ररूपणम्, देवदृष्यबस्त्रस्थितिमानाऽऽदिनि(६०) जिनानां सामायिकाऽऽदिचारित्रस्य प्रतिपादनम्।
देशः । (६१) च्यवननक्षत्रमृषभाऽऽदिजिनानाम् ।
(१५) प्रसङ्गतस्तीर्थकरप्रतिपादितत्वेन धर्मजेदप्ररूपणं, तथौ. (६२) च्यवनकल्याणकातिथयश्च्यवनमासाश्च ।
चित्याष्टकं च । (६३) ऋषभाऽऽदीनां क्रमतश्युतिराशयः ।
(१६) चतुर्विशतिजिननामसामान्यार्थस्तद् विशेषार्थश्च । (६४) जिनानांच्यवनवता।
(ए७) तीर्थकतां पञ्चकल्याणके नक्षत्रैक्यप्ररूपणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.