________________
(२३०९) तित्थयर अनिधानराजेन्डः।
तित्थयर रनन्तरमुकानि,या च चतुरिनुयोगद्वारैःप्रकाशस्यार्थस्य कथ- पूर्वज्यः पूर्वकालभाविभ्यः पुरुषभ्यो यद्यपि साम्प्रतनराणां सम्प्रना, चशब्दादेकाधिकानामपि या कथना । एतानि यथा ऋषभा- तिमनुध्यागामिन्छियमानानि हीनानि,तथाप्यारमाङ्गलमधिकृत्य ऽऽदयस्त्रयोविंशतिस्तीर्थकरा पाण्यातवन्तः,तथा किमेवं भग- केत्रविभागे तेषां तुल्या उपलब्धिः। तथाहि-श्रोत्राऽऽदन्जियप्रमा. वान् वर्कमानम्वाम्यप्याख्याति,किं वाऽन्यथेति? उच्यते-तथैव । गंश्रोत्राऽऽदीन्द्रियविषयप्रमाणं चात्माहतः,तच्च यथा पूर्वमनु. ननु ते उच्चतराः, भगवान् वर्द्धमानस्वामी पुनः सप्तरनिप्र- ष्याणांद्वादशयोजनाऽऽदिकं कंत्रप्रमाणम,तथाऽधुनातनमनुष्यामाणः,ततः कथं तथैवाऽऽख्यानम् ?, अत आह
णामपि । तथा चोक्तम्-“ सोशंदियस्स णं नंते ! केवश्य विसर धिइसंघयणे तुबा, केवलभावे य विसमदेहा वि। पन्नत्ते ? गोयमा ! जहन्ने अंगुलस्स प्रसंखिज्जइनागाओ,उ. केवलनाणं तं चिय, परमवाणिज्जा य चरमे वि ॥२०६॥
कोसेणं चारसहिंतो जोयणेहिं ।" इत्यादि । एवं दीनाधिकयथा विषमदेहा अपि तीर्थकृतः धृतिसंहनने केवबजावेच
शरीरप्रमाणत्वेऽपि केवसेनोपलम्भस्तुव्य एवेति न कश्चिद्दोषः ।
अन्यच्च-शरीराऽऽश्रितानीन्द्रियाणि, ततः शरीरप्रमाणविषये, तुल्याः, तथा प्ररूपणायामपि तुल्याः । यतश्चरमेऽपि भगवति
तदाश्रितानामिन्छियाणामपि प्रमाणविशेषभावाचद्विषयकेत्रोवर्द्धमानस्वामिनि तदेव केवलज्ञानं, त एव च प्रज्ञापनीया |
परम्भविशेषः । बृ० १ उ०। भावाः, ये ऋषभाऽऽदीनां ततः कथं न तुल्या प्ररूपणा?।
(१२५) प्रकीर्णकवार्ताःतत्र यो विशेषस्तमुपदर्शयति
तित्थयरे जगवते, अणुत्तरपरक्कमे अमियनाणी। णायऽज्यणाऽऽहरणा, इसिजासियमो पइन्नगमुया य । एए हुँति अणियया, निययं पुण सेसमुप्पमं ॥२०७॥
तिन्ने सुगइगइगए, मिछिपहपदेसए बंदे॥१०२५॥
तीर्थकरान् भगवतोऽनुत्तरपराक्रमानमितझानिनस्तीर्णान सुगझाताध्ययनेषु यान्याहरणानि दृष्टान्ताः, ते हि केचित्त एव
तिगतिगतान सिक्रिपथप्रदेशकान् बन्दे । (प्रा० म०) ननु ती. भवेयुयें ऋषभाऽऽदिभिरुपन्यस्ताः, केचिदन्यथा, ये प्रत्युत्पन्ना
र्थकरानित्यनेनैव भगवत इति गतं. तीर्थकृतामुक्तकणभाव्य. इति । तथा यानि ऋषिनाषितानि, प्रकीर्णकश्रुतानि घ, एतान्य
निचारात, ततः किमनेन विशेषणेन । तदयुक्तम् । अस्य नयमनियतानि-कदाचिद् भवन्ति, कदाचिन भवन्ति । यानि च भ. वन्ति तान्यपि कदाचित्तथार्थयुक्तानि, कदाचिदन्यथाऽर्थोपे
तान्तरावलम्बिपरिकल्पितबुझाऽऽदितीर्थकरतिरस्कारपरत्वात्। तानि । शेषं पुनरुत्पन्नं प्रायेण नियतम ।
तथाहि-न ते बुझाऽऽदयः स्वस्वदर्शनरूपतीर्थकारिणोऽपि
तस्ववृश्या भगवन्तः, यथोक्तासमग्रेश्वर्याऽऽदिगुणकलापायोआह-कः पुनरत्र दृष्टान्तः, यथा वर्द्धमानस्वाम्यपि तथैवाउमयातीति? दृष्टान्तमाह
गादिति । ( प्रा० म०) ननु ये ऽनुत्तरपराक्रमास्ते ऽमित
झानिन एव, क्रोधाऽऽदिपरिक्कयोत्तरकालमवश्यममितज्ञाजस्य जह सब्वजणवएसुं, एक चिय सगमवत्तिणिपमाणं ।
भावात् । सत्यमेतत् । केवलं ये क्लेशकये ऽप्यमितज्ञानं ना. विसमाणि य वत्यागी, सगडाईणं तह णिरुत्ता ॥३०॥ भ्युपगच्छन्ति । तथा च तद्ग्रन्थः-" सर्व पश्यतु वा मा यथा शकटाऽदीनाम,आदिशब्दाद गन्ध्यादिपरिप्रदः। यद्यपि वा, तवमिष्टं तु पश्यतु । कीटसङग्यापरिकानं, तस्य न कोविपमाणि वस्तूनि केषाश्चिमहान्ति,केषाश्चित् सुखकानि, तथा. पयुज्यते?।।१॥" इत्यादि । तन्मतव्यवच्छेदफलमिदं विशेऽपि सर्वेम्वपि जनपदेषु एकमेव तदा शकटवर्तिन्याः प्रमाणं, षणमित्यदोषः । तद्व्यवच्छेदश्चैवम्-सर्वभावपरिज्ञानानावे सर्वत्राकाणां चतुर्हस्तप्रमाणत्वात् । तथा निरुक्तानि, उपलक- तत्ववृश्यकस्याऽपि वस्तुनः परिज्ञानायोगात, सर्वस्याऽपि य. गमेतत, निपाऽऽदीनि च प्ररूपणामधिकृत्य तुस्यानि । थायोगमनुवृत्तव्यावृत्तधर्मतया सर्वैः सह सव्यपेक्षत्वात् । श्राह-नववश्यं पूर्वरथानां, संप्रतिरथानां च विस्तरस्या- प्राह च-"एको जावः सर्वथा येन दृष्टः, सर्व भावाः स. स्ति विशेष एव, महाप्रमाणानां पूर्वमनुष्याणामल्पप्रमाणा- र्वथा तेन दृधाः । सर्वे भावाः सर्वथा येन दृष्टाः, एको भानामधुनातनमनुष्याणां विशेषो भवति ।
वः सर्वथा तेन दृष्टः ॥१॥" आचारानेऽप्युत्तम्-"जे एग तत प्राद
जाण, से सब जाण । जे सव्वं जाणइ, से एगं जाणइ।" जा वि य वत्थू हीणा, पुब्बिल्लरहेहि संपयरहाणं ।
इति । अथवा-ये स्वसिद्धान्ते छद्मस्थवीतरागास्ते अनुत्तरपरा
क्रमा भवन्ति, कषायाऽऽदिशत्रूणामाक्रमणात्,न त्वमितझानिनः, तह विजुगम्पि जुगम्मी, सहत्यचन हत्थगा मक्खा ॥२०॥
केवलज्ञानाभावात् । ततस्त व्यवच्छेदार्थमिदं विशेषणमिति । यद्यपि पूर्वतनरथेन्यः साम्प्रतरथानां वस्तूनि होनानि, तथा- (मा० म०) अनेन ये प्राप्ताणिमाऽऽद्यष्टविधैश्वर्य स्वेच्छाविन. ऽपि युगे युगे सर्वत्रामहस्तेन चतुर्दस्तका प्रक्षाः, ततः स- सनशीलं पुरुषं तीर्ण प्रतिपादयन्ति । तथा च तदनन्धः-"अणि
परि जनपदेवकं शकटवर्तिन्याः प्रमाणम् । तथा यद्यपि भाऽऽद्यष्टविध प्रा-प्यैश्वर्य कृतिनः सदा । मोदन्ते सर्वनावपूर्वकाले महाप्रमाणा मनुष्याः, संप्रतिकाले त्वल्पप्रमाणाः, त. झा-स्तीर्णाः परमपुस्तरम् ॥१॥” इत्यादि । तव्यवच्छेदमाद । थापि सर्वेषां तदेव केवलज्ञानं, तदेव संहननं, त एव च प्रज्ञा- (प्रा० म०) सिक्रिपथप्रदेशकान्,अनेनानेकभव्यसचोपकारितीपनीया भावा इति तुल्या प्ररूपणा।
र्थकरनामकर्मविपाकोदयसमन्वितं भगवतां स्वरूपमाह । श्रा. मनु पञ्चधनुःशतिकप्रभृतीनां महान्तीन्जियामि, तेन तेषां प्र
म० अ०१खएक।
प्रश्नोत्तराणिनूततरकेत्रे विषयोपलम्भविशेषोऽपि स्यात् ।
तीर्थकरा एकस्मिन् समये कति सिद्धयन्ति ?,इति प्रश्न,उत्तरम् अत पाहधुरिमहि जइविहीणा, इंदियमाणान संपयनराणं ।
एकस्मिन्समय उत्कर्षतः चत्वारस्तीर्थकराः सिद्धयन्तीति सिद्धप.
ञ्चाशिकाऽऽदावुक्तमस्तीति ।०६प्र० । सन.१वा । यथाऽत्र वह चि य सिं नवलछी, खित्तावनागेण तुला न ॥२१॥जरते श्रीवारजन्म भसग्रहः, तथाऽन्यकत्रे तीर्थकृतां जन्म
५७८ Jain Education International For Private & Personal Use Only
www.jainelibrary.org