________________
(२३०७) तित्ययर अभिधानराजेन्फः।
तित्पयर ऐरवते तीर्थकरा:
पतेषां यावतसंख्याकं यद मषिष्यति तदाहमंबुद्दीवे दीवे एरवए वासे श्मीसे भोसप्पिणीए चउव्वीसं |
एएसि पंचनव्वीसाए तित्थगराणं पियरो मायरो - वित्थगरा होत्था । तं नहा
विस्संति । चनचीसं पढमसीसा भविस्संति । चउब्बीस
पदमसिस्सपीओ जविस्संति । चउनीसं पढमभिक्खादा" चंदाणणं मुचंद, अम्गीसेणं च नंदिसेणं च।
यगा नविस्संति । चउव्वीसं चेइयरुक्खा भविस्संति । सन इसिदिलं वयहारिं, वंदामो सामचंदं च ॥६० ॥
पेरवतवर्षजाविनस्तीर्थकराःबंदामि जुत्तिसेणं, अजियसेणं तदेव सिक्सेणं।
जंबुद्दीवे एरवए वासे आगमिस्साए उस्सप्पिपीए चउदुकं च देवसम्मं, सययं निक्वित्तसत्थं च ॥६१॥ बीसं तित्थगरा भविस्संति । तं जहाअस्संजसं जिएवसहं, वंदे य अणंतयं अमियणाणि । " मुमंगले प्रसिदत्थे, णिबाणे य महाजसे। वसंतं च धुवरयं, वंदे स्वबु गुन्सिसेणं च ।। ६३ ।।
धम्मऊए य भरहा, आगमिस्सेण डोक्लाइ॥१॥ अतिपासं च मुपासं, देवेसरवंदियं च परुदेवं ।
सिरिचंदे पुप्फकेऊ, महाचंदे य केवली । निव्वाणगयं च घरं, खीणदुई सामकोडे च ।। ६३॥ सुयसागरे य अरहा, आगमिस्सेण होक्खइ ॥२॥ जियरागमागसेणं, वंदे खाणरयमग्गिउत्तं च।
सिछत्थे पुमघोसे य, महाघोसे य केवली। चोकसियपिज्जदोसं, वारिसेणं गयं सिद्धं ॥ ६४॥"
सच्चसेणे य भरहा, आगमिस्सेण होक्खा ॥३॥ जम्बूद्धीपैरवते अस्यामवसपिण्यां चतुर्विंशतिस्तीर्थकरा - सूरसेणे य अरहा, महासेणे य केवली । वन, तांश्च स्तुतिद्वारेणाऽऽह । तद्यथा-(चंदापणं सुचं- सवाणंदे य अरहा, देवउत्ते य होक्खइ ॥४॥ दं, अग्गीसेण च नंदिसेणं च) कचिदात्मसेनोऽप्ययं दृश्यते ।
मुपासे सुब्बए अरिहा, अरहे य सुकोसले । ऋषिदिन्नं, प्रतधारिणं च बन्दामहे श्यामचन्हं च ॥६०॥ बन्दे युक्तिसनं, कचिदयं दीर्घबाहुर्दीर्घसेनो बोच्यते । अजित
अरहा अणंतविजए, आगमिस्सेण होक्खा ॥ ५॥ सेनं, कचिदयं शताऽऽयुरुच्यते । तथैव शिवसेनं, कचिदयं | विमले उत्तरे अरहा, अरहा य महापसे । सत्यसेनोऽभिधीयते, सत्यकिश्चेति । बुद्ध चावगततत्वं च देवाणंदे य अरहा, आगमिस्सेण होक्खइ ॥६॥ देवशर्माणं देवसेनापरनामकं, सततं सदा, वन्दे इति प्रकृतम् ।
एए वुत्ता चउव्वीसं, एरवयम्मि केवली। निक्किप्तशस्त्रं च,नामान्तरतःश्रेयांसमा६१। (अस्संजसं ति)असं
प्रागमिस्सेण होखंति, धम्मतित्थस्स देसगा"॥७॥ ज्वलं जिनवृषनं, पाठान्तरेण-स्वयंजलं, बन्दे अनन्तजिनमामि. तज्ञानिन,सर्वामित्यर्थः। नामान्तरणाऽयं सिंहसेन इति । सपशा.
(तीर्थकृतांजन्मभूम्यादौगमनफलं 'दंसणनावणा' शब्दे वक्ष्यते) संच उपशान्तसंकं,धूतरजसं बन्दे बसु गुप्तिसेनं च ॥६॥ (मह
(तीयकृतामाशातना 'पासायणा' शब्दे द्वितीयभागे ४८. पृष्ठे पासंति)मतिपावै च सुपाईवं देवेश्वरवन्दितंच मरुदेवं निर्वा
निरूपिता) (केवलज्ञानेन ज्ञात्वा स्वयमेव तीर्थ करोतीति सगतं च धरं धरसझंकीणदुःख श्यामकोष्ठम् ।६३ (जिय ति)
'उबहाणसुय' शब्दे द्वितीयभागे १.५६ पृष्ठे उक्तम् ) जितरागमग्निषेणं, महासेनापरनामकं वन्दे कीणरजसमग्निपुत्रं
(१२४) तीर्थकरा यद्यपि कृतकृत्याः, तथापि तपःकर्म, उपधा. च, व्यवकृष्टप्रेमद्वेषं च वारिषेणं, गतं सिद्धमिति । स्थानान्तरे नक्षुतमुपसर्गसहनं च कुर्वन्तिकिञ्चिदन्यथाऽप्यानुपूर्वी नाम्नामुपलभ्यते । स०।
जो जइया तित्थयरो, सो तइया अप्पणम्मि तिस्याम्मि। (भविष्यत्तीर्थकरा अस्मिन्नेव शब्दे १२७१ पृष्ठे व्याख्याताः)| वोइ तवोकम्म, उबहाणसुयम्मि अज्य णे ॥ ३ ॥ अथ तेषां पूर्वभवामाह
सम्बेसि तवोकम्मं, नीरुवसग्गं तु वम्लिय जिणाणं । एएसिचनुन्बीसाए तित्थगराणं पुन्बजरिया चर
नवरं तु वकमाण-स्स सोबसग्गं मुणेयन्वं ॥४॥ बीसं नामधेजा नविस्संति । तं जहा
तित्थगरो चउनाणी, सुरमहिनो सिज्जियन्व, धुम्मि। "सेणिय सुपास उदए, पोट्टिम अणगार तहदढालय।
अपगृहियबलविरिभो, तवोविहाणम्मि नजम ॥ए। कत्तिय संखेय तहा, नंद मुनंदे य सतए य ॥१॥
किं पुण अवसेसेडिं, दुक्खक्खयकारणेसु विहिरति । बोधब्बा देवई य, सदर तह वासुदेव बलदेवे ।
होइ परकमियत्वं, सपञ्चवायम्मि माणुस्से । ए६ ॥ रोहिणि मुलसा चेवं, तत्तो खबु रेवई चेत्र ॥२॥
प्राचा०नि० १ ० ए ०१०। तत्तो दर सयाली, बोपचे खलु तहा जयासी य ।
सर्वेषां तीर्यकृतां सरशानि सूत्राणि
अत्र शिष्यः प्राऽऽहदीवायणे य कण्हे, तत्तो खबु नारए चेच ॥३॥ निक्खेवा य निरुता-णि जा य कहणा नवे पगासस्स । भंक्ड दारूममे वा, साई बुके य होइ बोधब्वे । | बह रिसजाइयाऽऽहं-सु किमेवं रखमाणो वि॥३०॥ जानीतित्थंगराणं, पामाइं पुनमवियाई" । बेनिषाश्चतुष्कसप्तकाऽऽदयो, शनि च निस्कानि सत्रापेको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org