________________
( २३०३ ) अभिधानराजेन्द्र
तित्थयर
सुपार्श्वजिनस्य चतुरशीति चतुःशतैरपिकास हस्पि शंकानि सप्त सहस्राणीत्यर्थः । श्रीसुविधिजिनस्य षष्टिः शतानां पद्मइस्त्राणीत्यर्थः । श्रीशीतल जिनस्य श्रष्टपञ्चाशच्चतानां पञ्चसहस्राण्य एशताधिकानीत्यर्थः । श्रीश्रेयांसस्य पञ्चाशत् शतानां, पञ्च मदानीत्यर्थ श्रीवासुपूज्यस्य सप्तचत्वानि, चत्वारि सहस्राणि सप्तशताधिकानीत्यर्थः । ( अढव वायाल सि) अथवा मनान्तरेण श्रीवासुपूज्यस्य द्वित्वारिंशतानि, चत्वारि साणिमित्यथे श्री विमलजिनस्य द्वात्रिशतानि च सहस्राणि द्वयाधिकारः श्रीश्र नन्तजिनस्य द्वात्रिमजिनस्य भाविशक्तिश तानां शताधिकमित्यर्थः । श्रान्तिनाथस्य स तानां चतुवैिशतिः द्वे सद्स्त्रे शतचतुष्टयाधिके इत्यर्थः । श्रीकुन्युजिनस्य द्वे सहस्त्रे । श्रीअरनाथस्य षोडश शतानि षट्शतात्रिकं सहस्रमित्यर्थः । श्रीमल्लिजिनस्य चतुर्दश शतानि शतचतुष्वाधिक द्वादश शतानि सहस्रमेकं शतद्वयाधिकमित्यर्थः। श्रीनमिजिनस्य दश शतानि, सहस्रमित्यर्थः । श्रीनेमिजिनस्य श्रष्टौ शतानि । श्रीपार्श्वजिनस्य पट्शतानि । श्रीश्रीरजिनस्य चत्वारिशतानि नवन्ति । इति वा दिमुनीनां वादसमरेषु सुरासुरजेवानां प्रमाणं चनुचि जिनवराणामिति ॥ प्र० १६ द्वार । स्था० ॥ करविषय:
"
मनुं ते विवाह य जोगफला । ( १३५ ) मल्लिजिन नेमिजिने या शितिजिनानामुक्तव्यतिरिक्तानां विवाहका जातो भोग्यफला, फलकमद यादित्यर्थः । सप्त० ५३ घर |
तीर्थकृतां येषु ग्रामनगरादिषु विहार आसीदेवाद मगहारापनिहार, मुणओ खेतारिए विहरिं । उसभी य नेमि पासो, बीरो य पारिए पि ॥ मन्यन्ते स्म जगतः समस्तस्यापि त्रिकालावस्थामिति मुनयो भगवतीकृतसादिषु जनपदेषु राजगृदादेषु नगरेषु क्षेत्रार्थेषु येषु विततः आत्र चिन्तायां शास्त्रान्तरेषु मगायो जनपदा, राजनि नगरायुकामपत्रापि " मगहाराषमिदासु " इत्युक्तम्. अन्यथा स्वामिन आदितीर्थ करत्यात्तदन मायां विनीतादिति स्वामी ि पार्श्वनाथ भगवान स्वारस्कृतायैष्यि क्षेत्रेषु विहृतवन्तः । आ० म० १ ० १ ख एक । (११६) वैकियकमुनयःवेनव्त्रियलद्धी, वीससहस्सा य सयब्रगभहिया । बी ससदस्सा चसय, इगुणीस महस्स अहसया | ३४२ | इसिमहरूम अड्डा र चासोसम असया । सतिसय पनरस चचदम, तेरस वारस सहस इसमे | ३४३ | इक्कारस दस नत्र अट्ठ सत्त व सदस्य एगवन्न सया । सच सदस्य सतिया, दुनि व सहसा नवसपाई १२४४० दुनि सहस्सा पंच य, सहस्स पनरस सयाइ नेमिम्मि | इकारसय पासे, सपाईं सचेन वीरजिये || ३४९ ॥
Jain Education International
तित्थयर
"इत्यादिगाथाचतुष्टयम् वैकिल मतो नानाविधरूपकरणशकानां मुनीनामादिजिनेन्द्रस्व विशतिः
3
शनिसस्राणि साधकाश्रय जनशतिः सहखाणि शताधिकानि । श्रीमनन्द नकोनविंशतिः सुमतिजिनस्य चतुःशताधिका नि श्रष्टादशसहस्राणि । श्रीपद्मप्रभस्य षोडश सहस्राणि अष्टोत्तरशताधिकानि । श्रीसुपार्श्वजिनस्य शतत्रयाधिकानि पञ्चदश सहस्राणि श्रन्भस्य चतुर्दशसहस्राणि यदा सहस्राणि तस्य द्वादश सहस्
1
सहस्र श्रीवासुपूज्यस्य दस सहस्राणि मिस्न सहस्राणि । श्री अनन्ताजनस्याौ सहस्त्राणि । श्रीधम्मैजिनस्य सप्त सहस्राणि । श्रीशान्तिनाथस्य पट् सहस्राणि । श्री कुन्थुजि.
पञ्चशतानि पञ्चसायेरानाधिकानीत्यर्थः । श्रीअरजिनस्य सप्त सहस्राणि त्रिभिः शतैरधिकानि । श्रीमविजिनस्य सहस्रे नवशताधिके श्रीमुनिसुतस्य सहस्रे | श्रीनमिजिनस्य पञ्चसहस्राणि । श्रीनेमिजिनस्य पञ्चदश शतानि । श्रीपार्श्वजिनस्य एकादश शतानि । श्रीवीरजिनस्य शतानि सप्तैवेति ॥ प्रब०१८ द्वार ।
आर्यमाणमादिजानामू
विशेष यसलाई तिरिणय तीसा निधि उचीसा । तीसा यच्च पंचयतीसा च य बीमा || चत्तारि यतीसाई, निधि सीया यति मित्तो य । वीमुत्तरं बन्नऽद्दियं, तिसहस्सऽहियं च लक्खं च ॥ लक्खं सयाणि य, वासद्विसहस्म चउससमग्गा । एगट्ठी च सया, सहिसहस्सा सया च ॥ सहि पपन्न पन्ने-गचत्त चत्ता तहहतीसं च । छत्तीसं च सहस्सा, अज्जाणं संगहो एसो | जगवत आदितीर्थकर स्वार्थका लाि तस्यामिनत्रीणि लाणि विज्ञान शिरसाधिकानि । भवनाथस्य श्री माथि साधिक अभिनन्दनस्य पर लकानि विशान-त्रिधिकानि । सुमतिनाथस्य पञ्च लक्षाणि त्रिंशत्सहस्राधिकानि । पद्मप्रभस्य वाणि वितिसहस्राधिकानि सुपार्श्वस्य चत्वारि अाणि त्रिंशत्सहस्रयधिकानि चन्द्रस्यामि लापशीतिसहस्राणि परि नि लक्षाणि । (तिनिमित्तो य इति ) त्रिल कमान मार्यासंग्रह इति गम्यते इत्यर्थः । शीतलनाथस्य विंशत्युत्तरं विंशतिसहस्रा धिकं लकम् । श्रेयांसस्य षट्सहस्राधिकं बक्कम । वासुपूज्यस्य त्रिसहस्राधिकं लक्षम् । विमलनाथस्य परिपूर्ण लक्षम् | अनन्तजितो लकमेकमौ च शतानि । धर्मनाथस्य चतुःशतमणि चतुःशनाभ्यधिकानि । शान्तिनाथस्य एकष्टिः सहस्राणि शतानि कुयुनाथस्य षष्टिः सहस्राणि षट्शतानि । अरनाथस्य षष्टिः सहस्राणि । मल्लिस्वामिनः पञ्चपञ्चाशत्सहस्राणि । मुनिसुवस्वामिनः प आणि नमिनाथस्यैकचत्वारिंशत्सहस्राणि अरिमेरिणि पार्श्वनाथस्यात् ।
For Private & Personal Use Only
1
www.jainelibrary.org