________________
(२३०४) तित्थयर अन्निधानगजेन्फः।
तित्ययर जगवतो वर्द्धमानस्वामिनः षट्त्रिंशत्सहस्राणि । एवमृषनाऽऽदी. संयमोऽपि सामायिकाऽऽदिरूपः प्रथमान्तिमजिनयोर्तिविकनां जिनानां यथाक्रममार्यिकासंग्रहः। प्रा०म० १.१खएम। रूपः। श्वरं सामायिक, छेदोपस्थापनीयं चेत्यर्थः । शेषाणां सर्वसंयतीनां संख्या
मध्यमानां द्वाविंशतितीर्थकृतां यावत्कथिकमेवैकं सामायिकं, चोप्रालीसं लक्खा, वायालसहस्स चोसयसमग्गा । न शेष बेदोपस्थापनादि, तथाकल्पत्वात् । सप्तदशाह अज्जाछकं एसो, अजाणं संगहो कमसो ॥३४॥
सप्तदशभेदः, चः पुनरर्थे । सर्वेषां तीयकृतामनूत् । ते च
सप्तदश भेदा अमी-" पञ्चानवाद्विरमण, पश्चेन्द्रियनिग्रहः कचतुश्चत्वारिंशतवाणि षट्चत्वारिंशत्सहस्रश्चतुःशताधिकैः सम
पायजयः। दण्डत्रयविरतिश्चे-तिसंयमः सप्तदशदः॥१॥" प्राणि पूर्णाणि आर्याषटुं च, एष मार्यिकाणां संग्रह शति । प्रव.
प्रा०म०१ १०१ स्त्रएक। १ए द्वार। अथ मुनिस्वरूपम्
(१९७) इदानी परित्यागधारमाहपढमियरवीरतित्थे, रिउजड-रिउपन-बक्कजमा (२०३)
संवच्छरेल होडी, अभिनिक्खमणं तु जिणवरिंदाणं । प्रथमजिननीय मुनयः ऋजुजमाः, इतरस्मिन् मध्यमजिनतीर्ये
तो अत्थसंपयाणं, पबत्तए पुचमूरम्मि । ऋजुप्राहा, धीरतीय मुमयो वक्रजमा। सत्त०१३६ द्वार । संवत्सरेण जिनवरेन्द्राणामभिनिष्क्रमणं भविष्यति, ततोऽर्थसंयतप्रमाणम्
संप्रदानमर्थस्य सम्यक् तीर्थप्रजावनाबुवा, अनुकम्पास्याच, चुलसीइं च सहस्सा, एगं च मुचे य तिमि लक्खाई। मतु कीर्तिबुद्धचा,प्रदानं जनेभ्यः प्रवर्तते पूर्वसूर्य,पूर्वाद इत्यर्थः। तिमि य वीसऽहियाई, तीसऽहियाई च तिनन ।
कियत्प्रतिदिवसं दीयते , श्त्याहतिनि य अवाइज्जा, दुवे य एगं च सयसहस्साई। एगा हिरप्ताकोमी, अहेव अणूणगा सयसहस्सा। चुलसीइं च सहस्सा, विसत्तरि महसडिं च ॥
सूरोदयमाईयं, दिजा जा पायरासामओ ।। छावहिं चोवडिं, बावहिं सडिमेव पन्नासा।
एका हिरण्यस्य कोटी अष्टौ चायनानि परिपूर्णानि शतसहचत्ता तीसा वीसा, अट्ठारस सोलस सहस्सा ॥
स्राणि लक्षाणि इति प्रतिदिवसं दीयते । कथं दीयते', इत्याहचोदस य सहस्साई, जिणाण जइसीससंगहपमाणं । सूर्योदय प्रादौ यस्य दानस्य तत्सूर्योदयाऽऽदि,क्रियाविशेषणभगवत ऋषभस्वामिनश्चतुरशीतिसहस्राणि श्रमणानाम् ।
मेतत् । सूर्योदयादारज्य दीयते इति नावः। कियन्तं कालं यावएकं सक्षम्-अजितस्य। द्वे सके शम्भवनाथस्य । त्रीणि ल- दित्याह-प्रातराशात्-प्रातःप्रभाते प्रशनमाशः, प्रातराशा, त. क्षाणि अभिनन्दनस्य । सुमतेः त्रीणि सकाणि विंशतिसहस्रा- स्मात्तमभिव्याप्य, प्रातर्भोजनकालं यावदिति भावः । भ्यधिकानि । पद्मप्रनस्य त्रीणि लक्षाणि त्रिंशत्सहस्राधिका
__ यथा दीयते तथा प्रतिपादयनाहनि । सुपार्श्वस्य त्रीणि लक्काणि । चन्नप्रभस्य भर्द्धतृतीया- सिंघामगतिगचनक-चच्चरचउम्मुहमहापहपढेम । नि सक्काणि । सुविधढे लके । शीतलस्य एकं लकम् । श्रेयां- दारेसु पुरवराणं, रत्थामुहमज्ककारेसु ॥ सस्य चतुरशीतिः श्रमणानां सहस्राणि । वासुपूज्यस्य द्वास
शृङ्गाटकं नाम-शृङ्गाटकाऽऽकृतिपथयुक्तं त्रिको स्थानम्, त्रिकं ततिः सहस्राणि । विमलस्य अष्टषष्ठिः सहस्राणि । अनन्त
यत्र रथ्यात्रयं मिनति, चतुष्कं चतुष्पथसमाहारस, चत्वरं जिनस्य षट्पष्टिः सहस्राणि । धर्मनाथस्य चतुःषष्टिः सहस्रा
बहुरथ्यापातस्थानम्, चतुर्मुखं यस्माच्चतसृम्वपि दिक्षु पन्थानो णि । शान्तिनाथस्य द्वाषष्टिः सहस्त्राणि । कुन्थुनाथस्य पएि:
निस्सरन्ति, महापथो राजपथः, शेषः सामान्यः पन्थाः पथः, सहस्राणि । अरनाथस्य पश्चाशत्सहस्राणि । मद्विनाथस्य चत्वा.
तत पतेषां द्वन्तः । तथा पुरवराणां द्वारेषु, प्रतोलीवित्यर्थः । रिशसहस्राणि । मुनिसुव्रतस्वामिनस्त्रिंशत्सहस्राणि । नमि
तथा-रथ्यानां मुखानि प्रबेशाः, मध्य कारा मध्य पच, काराशस्वामिनो विशतिः सहस्राणि । अरिष्टनेमेरणादश सहस्राणि
ब्दस्य स्वार्थिकत्वात्, रथ्यामुखमध्य काराः, तेषु । पाश्वनाथस्य पोमश सहस्राणि । जगवतो महावीरस्य चतुर्द
किमित्याहश सहस्राणि । एतद्यतिशिष्यसंग्रहप्रमाणं जिनानामृपनाऽऽदी.
वरवरिया घोसिज्ज, किमिच्छियं दिजए वहविहीए । नां यथाक्रममबसातव्यम् । प्रा० म०१ अ०१ खण्ड । एतेषां सर्वसङ्खचामीलनेन यदू जवति तदाह
मुरअसुरदेवदाणव-नरिंदमहियाण निक्खमाणे ।। अट्ठावीस लक्खा, अमयालीसं च तह सहस्साई।
घरं याचध्वं वरं याचश्वमित्येवं घोषणा समयपरिभाषया सव्वेसि पि जिणाणं, जईण माणं विपिद्दिट्ठ॥३३६॥
घरवरिकोच्यते । सा वरवरिका पूर्व शृङ्गाटकाऽऽदिषु घोप्यते । (अठावीसमित्यादि) अष्टाविंशतिर्ल काणि अष्टचत्वारिंशथ तथा
ततः कः किमिच्छति ?-यो यदिच्चति तस्य तद्दानं समयपरिभासहस्राणि सर्वेषामपि जिनानां संबन्धिनां यतीनां मानं परि
पयैव किमिच्चिकमुच्यते; किमिच्चिकं यथा भवति एवं दीयमाणं विनिर्दिष्टं विनिश्चितमेतच्च ये धीजिनेर्निजकरकम
ते। व?,श्त्याह-सुरैर्वैमानिकज्योतिकैरसुरैर्भवनपतिष्यन्तः,देवसेन दीकितास्तेषामेवैकत्र पिषिमततापरिमाणं,न पुनर्गणधराss.
दानवनरेन्डैमिति । इनग्रहणं प्रत्येकमनिसंबध्यते-देवेन्ःश
काऽऽदिभिः, दानवेन्श्वमरेन्डाऽऽदिभिः, नरेन्द्रैश्चक्रवर्तिप्रभृत दिभिरपि ये दीक्विताः,तेषामतिबहुत्वादिति । प्रव०१७ द्वार ।
तिभिमंदितानां भगवतां तीर्थकता निष्क्रमणे इति । तीर्थकृतां संयमनिरूपणम्
साम्प्रतमेकैकेन तीर्थकृता किवन्यजातं संवत्सरेण दत्त. ..........."सं-जमो य पढमंतिमाण दुबिगप्पो।
मित्येतत्प्रतिपादयन्नाहसेसाणं सामइओ, सत्तरसंगो य सन्वेसि ।।
तिमेव य कोडिसया, अट्ठासीयं ति होति कोहीभो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org