________________
(२३०२) तित्ययर अन्निधानराजेन्दः।
तित्थयर पद्मप्रजवासुपूज्यौ जपापुष्पवक्तौ । शशिपुष्पदन्तौ-चन्द्रप्र. सुचकं वा १२॥ (पत्थावुचिअं) प्रस्तावोचिसं देशकालानुगुणम् भसुविधी शशिगौरी चन्द्रनारुरुची। सुव्रतनेमिनो इन्जनीन- १३॥(पमिहयपरुत्तर)निराकृतान्योत्तरं परदूषणविषयम१४(८. मणिवत्कालौ । पार्श्वमल्लिजिनौ प्रियस्वाभी, प्रियङ्गः फलि. अयपीश्कर) हृदयप्रीतिकरमिति गाथार्थः १५ ॥२०४॥ (अन्नुन्ननीतरुः,तदाभौ, नीलावित्यर्थः। वरमकृत्रिम तापितं यत्कनकं| साभिकखं) मिथः साभिकाङ्कमन्योन्यगृहीतं परस्परेण पदानां तद्वद् गौराः शेषाः षोमश तीर्थङ्करा ज्ञातव्याः । एष वर्णवि- बाक्यानां वा सापेक्वतायुक्तम १६ । (अजिजायं ) अभिजातं भागश्चतुर्विशतेस्तीर्थकराणामिति । प्रव० ३० द्वार।
वक्तः प्रतिपाद्यस्य वा नूमिकाऽनुसारि १७। ( अशीणद्धमहुर दो तित्थयरा नीबुप्पलसमा वन्नेणं पहात्ता। तं जहा- च)प्रतिस्निग्धमधुरं च,घुतगुमाऽऽदिवत् सुखकारि १८ (ससमुणि सुबए चेव,अरिहाणेमी चेव । दो तित्थयरा पियंगुस
बाहापरनिंदावजिअं) स्वश्लाघापरनिन्दावर्जितमात्मोत्कर्षपरनि.
न्दाविप्रमुकम १६। (अपश्नपसरजुयं) अप्रकीर्णप्रसरयुक्तं सुसं. मा वन्नेणं पसत्ता । तं जहा- मबी चेव, पासे चेव । दो
बद्धं सत् प्रसरणयुक्तम् । असंबद्धाधिकारत्वातिविस्तरयोतित्थयरा पउमगोरा वशेणं पत्ता । तं जहा-पनमप्पहे| रजावयुक्तमिति गाधार्थ: २०॥ २०५॥ ( पयडक्खरपयवक) चेव,वासुपुजे चेव । दो तित्थयरा चंदगोरा वप्मेणं पछत्ता। प्रकटाकरपवाक्यं वर्षाऽऽदीनां विचिन्नत्वयुक्तम् २१(सत्तप्प. तं जहा-चंदप्पभे चेव, पुप्फदंते चेव ।
हाणं च)सधप्रधानं च साहसोपेतम्२२। (कारगारजुश्र)कारका
ऽऽदियुतम्,कारकवचनलिङ्गाऽऽदियुतं तद्विपर्यास रहितम् २३ । पन रक्तोत्पलं तौरी, रक्तापित्यर्थः । तथा-चगौरी च
( ठविप्रबिसेस) स्थापितविशेषमारोपितविशेषं वचनान्तराशुनावित्यर्थः । शेष सुगमम् । स्था० २ ठा०४ च०।
पेकयाऽऽहितविशेषम् ३४. (नार) उदारमभिधेयस्याऽयस्या(११४) अथ तीर्थकृतां पञ्चत्रिंशद् वाग्गुणानाह
तुच्चत्वयुतम् २५ । (अणेगजाईविचिनं च) अनेकजातिविचित्र वयणगुणा सग सहे, अत्ये अमवीस मिझिय पणतीसं ।
जात्या वर्णनीय वस्तुस्वरूपवर्णनानि तत्संश्रयाद्विचित्र२६,चःपुतेहिँ गुणहिँ मां , जियाण वयणं कमेण इमं ।२०२। नरर्थे इति गाथार्थः।।२०६।। (परमम्मविभमाईविशेबवुअखे. वयणं सक्कयगंभी-रघोमउवयारुदत्तयाजुत्तं ।
अरहिमंच)परमर्मरहितं परमर्मानुयटनस्वरूपम्२७ विभ्रमा
ऽऽदिरहितं विभ्रमो वक्रमनसोनान्तता,स श्रादियेषां विकेपाऽऽ. पमिनायकर दक्खि-न्नसहियमुवणीयरागं च ।। २०३॥
दीनां ते विभ्रमाऽऽदिमनोदोषास्तैर्विप्रमुक्तम शजविलम्बरहित. सुमहत्थं अव्वादय-मसंसयं तत्तनिट्ठियं सिहूं।
म२९॥ पदवाक्यवर्णाऽऽदीनां व्युच्चेदरहितं विवक्षार्थसिमि या. पत्थावृचियं पडिहय-परुत्तरं हिययपीइकरं ।। २०४॥ वदव्यबच्चिन्नवचनप्रमेयम् ३० खेदरहितं च अनायाससंभवअम्मसाभिखं, अजिजायं अइसिणिछमजरं च । म् ३१॥ (अदुयं) अद्रुतमत्यौत्सुक्यरहितम् ३२। (धम्मस्थजुयं) ध.
मार्थयुतं धर्माभ्यामनपेतम् ३३। (सलाहणिज्जंच)श्लाघनीयं ससलाहापरनिंदा-बज्जियमपइन्नपसरजुयं ॥ २०५।।
च उकगुणयोगात प्रशंसनीयम् ३४ । (चित्तकर)चित्रकरम् पयमक्खरपयवकं, मत्तपहाणं च कारगाइजुयं ।
उत्पादिताविच्छिन्नकौतूहलम् ३५। इति गाथार्थः ॥२०७।। सत्त. वियविसेसमुयारं, अणेगजाईविचित्तं च ॥ ३०६ ॥ ए द्वार। परमम्मविभमाई-विसंबुच्छेयखेयरहियं च ।
(जिनवारयतिशयाः 'असेस' शब्दे प्रथमभागे ३२ पृष्ठे दर्शिताः) अदुयं धम्मत्यजुयं, सलाहणिज्जं च चित्तकरं ॥२०७।।
(११५) तीर्थकराणां वादिमुनिसंख्याप्रतिपादनार्थमाह(वयणगुणा सग सई) भगवदचनगुणा एते वदयमाणा भव- सहछसया सुवालस, सहस्स वारस य च उसयऽन्नहिया। ति-तत्र शब्दे गुणाः सग। (अत्ये अमपीस) अर्थेऽविशतिः। वारेकारससहसा, दससहसा छसय पन्नासा ॥३४६।। (मिलिभपणतीसं) उभयेऽपि मिलिताः पञ्चरिंशत् वचनगुणा
छननई चुनसीई, बहत्तरी सट्टि अट्ठपन्ना य । भवन्ति । (तेहि गुणेहि मप) तैगुणमनोझम (जियाण वयणं कमेण श्म)जिनानां वचनं क्रमेणेदं वक्ष्यमाणं शेयम । कोऽर्थः?.
पन्नासा य सयाणं, सीयाला अहव वायाज्ञा ।। ३४७॥ अत्र स्फुटं गुणा न वक्ष्यन्ते,किं तु तैर्विशिष्टं क्रमेण वचनं वक्ष्य- वत्तीसा वत्तीमा, अट्ठावीसा सयाण चवीसा । तीति गाथार्थः ॥ २०२।। (घयणं सक्कयगंभीरघोस उवयारुद- विसहस्सा सोलसया, चनदस वारस दस सया।३४८। तयाजु)जगवद्वचनं संस्कृताऽऽदिलक्षणयुक्तम् १,गम्भीरघोष
अट्ठसया बच्च सया, चत्तारि सया हुंति वीरम्मि । युक्तं गम्भीरशब्दोपेतं मेघस्येवर,उपचारयुक्तमग्राम्यमित्यर्थः३। उदात्ततायुक्तमुच्चैवृत्तितायुक्तम् ४ (पमिनायकरं दक्खिन्नसहि
वाइमुणीण पमाणं, चनासाए जिनवराणं ॥ ३४६ ।। य)प्रतिनादकरं प्रतिरवोपेतम ५,दाक्विण्यसहितम,सरसत्वयुक्तं " सहकृसया" इत्यादिगाथाचतुष्टयम । प्रथमजिनस्य वादिन तु किश्चिदपि वक्रम् ६ । (नवणीअरागं च) उपनीतरागं च यतीनां द्वादशसहस्राणि साषट्शतानि, पश्चाशदधिकैः पःि मालवशिक्यादिग्रामरागयुक्तम् ७। पते सप्ताऽपि शब्दापेक्षया शतरधिकानीत्यर्थः श्रीअजितजिनस्य द्वादशसहस्राणि चतुःशगुणाः । इतिगाधार्यः ॥२०३॥ अथार्थविवक्षया कथ्यन्ते-( सुम- ताधिकानि । श्रीशंभवस्य द्वादशसहस्राणि । श्रीअभिनन्दनस्य हत्थं ) मुष्ठ महार्थ बृहदमिधेयम् । (अब्वाइयं) अव्याहृतं एकादशसहस्राणि । श्रीसुमतिजिनस्य दशसहस्राणि पश्चाशदपूर्वा परवाक्यार्थाविरुद्धम , ( असंसय ) सेशयरहितमसंदि- धिकषट्शताज्यधिकानि "छन्नई" इत्यादिगाथायामुत्तरार्कवग्धम् १० (तत्तनि४िअं) तत्त्वनिष्ठितं विवक्तितवस्तुस्वरूपा- | तिं शतानामिति पदं सर्वत्र संबध्यते । ततः श्री पद्मप्रजम्य वादिनां नुसारि १९, सि5) शिष्टमभिमतसिद्धान्तोक्तार्थ,बक्तुः शिष्टता- पावतिःशतानाम्, कोऽर्थः,नवसहस्राणि षट्शतैरधिकानीति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org