________________
(१३.) तित्थयर प्राभिधानराजेन्द्रः ।
तित्थयर अडवीस त्ति) एकं १,चत्वारि २,अष्टौ ३,द्वादश ४,पोमश ५,वि. भवन्ति । यथा जिनेभ्यो गणधरा रूपेण हीनाः । ततश्चाहा. शतिः ६,चतुर्विंशतिः७,अष्टाविंशतिः ८ । योजना तु प्रागेव दर्शि- रकं शरीरम २ ततश्चानुत्तरवासिमः सुगः ३। ततो नवमाधुतेति गाथार्थः॥१४०॥ (तो सयलक्ख पुचत्त ति)........... (?) तकमेण प्रैवेयकसुराः, ततो द्वादशाद्युत्क्रमेण कल्पवासिनः ततःशुन्य राज्याभावः १२। लकशब्दोऽप्रेऽपि योज्यते । त्रिंश. सुराः, ततो ज्योतिष्कदेवाः, ततो भवनपतिदेवाः, ततो व्यन्तछववर्षाणि १३ । पञ्चदशवर्षलक्षाणि १४। ततः पञ्चवक्तवर्णणि रदेवा रूपेण हीनाः । तेभ्योऽपि चक्रिणो रूपेण हीनाः ५. १५॥ (सहसपणवीस तत्तो त्ति) सहस्रशब्दस्य नमिजिनं याव- ततो वासुदेवा रूपेण दीनाः ६। ततो बला बननका रूपेण धोगः कृतः पञ्चविंशतिवर्षसहस्राणि १६। (पावणचनवीसहग. हीनाः ७। ततो माएडलिका रूपेण हीनाः। (छट्ठाणगया वीसं ति) पादोनचतुर्विशवर्षसहस्राणि १७ एकविंशतिवर्षस- भवे सेसा)बोकाः षट्स्थानगता भवेयुः। इति गाथार्थः ।।१२१॥ हस्राणि १८॥ इति गाथार्थः ॥१४१॥ (सुन्न पनर पण तत्तो) शून्यं सत्त ४७ द्वार। राज्याभावः १६, पञ्चदशसहस्राणि बर्षाणाम् २० । पञ्चवर्षसह
(११३) साम्प्रतं लाम्चनान्याहस्राणि २१ । ततः (तिसुन्न रज्जं च चक्किकालो वि)त्रिस्थानेषु
वसह गय तुरय वानर-कुंचो कमलं च मस्थिो चंदो । शून्यं राज्यानावः २५२३ ।२४। राज्यं च एतावन्तं कालं जिनानाम । सत्त०५५ द्वार।
मयर सिरिवच्छ गंमय, महिस वराहो य सेणो य ।।३०१॥ (११) अथ रुजनामान्याह
वजं हरिणो छगनो, नंदावत्तो य कलस कुम्मो य । भीमावलि जियसत्त, रुद्दे विस्सानलो य सुपइहो ।
नीलप्पल संख फणी,सीहो अजिणाण चिएहाई।३८॥ अयलो य पुंमरीओ,अजियधरो अजियनानो य ।३३॥
वृषनः ॥ गजः २॥ तुरगः ३। वानरः । क्रौञ्चःश कमसं च ६।
स्वस्तिकः चन्छः मकरः । श्रीवत्सः १० गएमकः १२ । पेढालो तह सच्चइ, एए रुद्दा इगारसंगधरा ।
मदिषः१२। वराहश्च १३॥ श्येनश्च १४ ॥३८१॥ वज्रम् १५॥ हरिणः नसहाजिअमुविहाई-अडजिण सिरिवीरतित्यभवा ३३६
१६। छगलकः १७। नन्द्यावतश्च १८ । कलशः१५। कूर्मः२० । भीमावलिनामा रुद्रःश जितशत्रुः२। रुषः ३। विश्वानसः ।। नीलोत्पलम् २१ । शङ्खः २३ । फणी २३ । सिंहश्च २४ । जिसुप्रतिष्ठः ५ । अचल: ६ । पुरागरीकः। अजितधरः । नानां नाभेयाऽऽदीनां चिहानि क्रमेण ज्ञातव्यानीति । प्रव० अजितनाजः ॥ ३३८ । पेढालः १० । सत्यकि: ११ । एते २६ द्वार। रुका रुष्तपःकारका महामुनय एकादशाङ्गधरा एकादशा
लकणद्वारम्कोपारकाः। (सहाजिन सुविहाई-अमजिण सिरिवीरति- अत्तरो सहस्सो, सव्वेसि लक्खणाई देहेसु । (१५३) स्थभव ति) ऋषभाजितयोः सुविध्याचष्टजिनानां श्रीवीरस्य अष्टोत्तरसहस्रः-अष्टेनाधिकः सहस्रः १००८, सर्वेषां तीर्थपानां च तीर्थे भवाः । एवमेकादशानामपि तीर्थकतां तीर्यवेकादशा- शरीरेषु लक्षणानि भवन्ति । सत्त०४४ द्वार। पिरुषाः । ते च ऋषभशासने भीमावलिनामा जातः१।
लोकान्तिकदेवैर्बोधनम् - अजितशासने जितशत्रुनामा जातः २ सविधिशासने रुरु
सव्वे वि सयंबुद्धा, लोगंतियबोहिया य जीयं ति। नामा३ । शीतल शासने विश्वानसनामा ४ । श्रेयांसशासने सुप्रतिष्ठनामा ५ । वासुपूज्यशासने प्रचलनामा ६। बिमलशा
(सव्वेसि परिच्चाओ, संवच्चरियं महादाणं॥) सने पुएमरीका ७ । अनन्तशासने अजितधरः ८ । धर्मशासने
सर्व एव तीर्थकृतः स्वयंबुद्धा वर्तन्ते, तथापि लोकान्तिक. अजिसनाभः । श्रीशान्तिशासने पेढाल: १० वीरतीय सत्य.
देवानामियं स्थितिः-यत स्वयंबुझानपि भगवतो बोधयन्ति, किः ११। पते एकादश रुका जाताः । सत्त० १६७ द्वार।
ततो जीतमिति कल्प इति कृत्वा लोकान्तिकदेवैबोंधिताः सअथ जिनवराणां प्रसङ्गाद् गणधराऽऽदिमाएमलिकान्ताना
न्तो निष्कामन्ति । प्रा०म०१०१खएड । प्रा० चूछ। मुत्तमपुरुषाणां देवानां च रूपवर्णनमाह
अथ वस्त्रवर्णानाहसव्वसुरा ज रूवं, अंगुठ्ठपमाणयं विनधिज्जा ।
पुरिमंतिमतित्थेमुं, ओहनिजुत्तीजणियपरिमाणं । जिणपायंगुटुं पक्ष, न सोहए तं जहिंगालो ।। १२० ॥
सियवत्थं श्यराणं, वप्पपमाणेहि जहमकं ।। २७।। गणहराहार-त्तरा य जाव चकिवासुबला।
(पुरिमंतिमतित्थेसुं) प्रथमजिनतीर्थे अन्तिमजिनतीर्थे च
(ोनिजुत्तीभणियपरिमाणं) ओघनियुक्तिसूत्रोक्तपरिमाणम मंमलिया जा हीणा, छहाणगया जवे सेसा ।। १२१॥ ।
(सियवत्थं ति) सितं श्वेतं बलं शेयम्। (अराणं वन्नप. (सब्बसुरा जइ रूवं अंगुष्पमाणयं विउविज ति) सर्वे दे.
माणेहि जहलद्धं ति) इतरेषां द्वाविंशतिजिनानां वर्णप्रमाणैः बाः सम्भूय ययेक रूपमङ्गुष्ठप्रमाणकमगुष्ठमात्रं विकुर्वेयुः। वस्त्रवणयंथालन्धं यथाप्राप्तम्, अनियतवर्णमनियतप्रमाणं चेत्य(जिणपायंगुटुं पह त्ति) जिनपादागुठं प्रति-जिनस्य पादौ थः॥ २६७ ।। सत्त०१४२द्वार।। जिनपादौ तयोरगुष्टः जिनपादाङ्गष्ठः, तं प्रति ( न सोहए तं
वर्ण जिनानामजहिंगालो ) न शोजते तद्रूपं, यथा अङ्गारो, भगवदूपाने पनमाभवासुपुजा, रत्ता ससिपुप्फदंत ससिगोरा । तदङ्गारसदृशं दृश्यते । इति गाथा ऽर्थः॥१२०॥ (गणहरमा
सुक्यनेमी काला, पासो मद्वी पियंगाजा ॥ ३८३ ॥ हारअणुत्तरा य त्ति) गणधराहारकानुत्तराश्च (जावणं चकिचासुबल ति) याबद् व्यन्तरचक्रिवासुदेवबनदेवाः (मंग
वरतवियकरणयगोरा, सोलस तित्थंकरा मुणेयन्या । लिआ जा हीण ति)माएमलिका यावत् क्रमेण रूपेण हीना | एसा वफावजागा, च
एसो वपावित्जागो, चवीसाए जिणिंदाणं ॥ ३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org