________________
(२३००) तित्ययर अभिधानराजेन्डः।
तित्थयर इवयसत्तमी किएहा ) फाल्गुनमासस्य कृष्णा सप्तमी जाद
मोकारकशेषकाल:पदमासस्य कृष्णा सप्तमी। (भहवयसुकनवर्मः ) भाद्रपदा- .........."ऽरसेसमावि तं तु नियनियाउ विणा । (३५५) धनवमी ए (वइसाहे बहुजबीया य) वैशाख कृष्णद्वितीया १० मोक्षारकशेषमपि पूर्ववद जन्मारकशेषवत् । परन्तु निचेति गाथार्थः ३०७ ।। (कसिणा सावणतइया ) कृष्ण- जनिजायुर्विना परकशेषमानं नवति । तथाहि-ऋषभस्य जभावणस्य तृतीया ११ । (प्रासाढे तह य च उदसी सुद्धा) आ- न्मारकशेष चतुरशीतित्रकपूर्वाणि नवाशीतिपक्षाधिकानि तपाढे तथा चतुर्दशी शुझा श्वता १२(आसाढकसिणसत्तमि)| भिजायर्वा निष्क्रयते. तदा नवाशीतिपका श्रा आषाढस्य कृष्णा सप्तमी १३ । (सियपंचमि चित्तजिहेसु ) श्वे- एतावत् श्रीऋषभस्य मोकारकशेषं भवति । एवं सर्वत्र नावतपञ्चमी चढे १३ । जेष्ठेऽपि श्वतपञ्चमी १५ । इति गाथार्थः।। ना कार्या । सत्त० १५७ द्वार। ॥ ३०॥ (जि कसिणा तेरसि) ज्येष्ठे कृष्णा त्रयोदशी १६। (च.
मोक्षारका:इसाहे पडिब मम्गसियदसमी) वैशाख कृष्णा प्रतिपत् १७॥
पुन्नं व मोक्ख रया..............."(३४ ) मार्गशीर्षस्य श्वेतदशमी १८ । (फग्गुणसुवालास) फाल्गु
मोकारकः पूर्ववत् । " अरका मंखिज्जकालरूवे" इत्यादिना नशुद्वादशी १६ । ( किए हा नवमी य जिहस्स) ज्येष्ठस्य
प्रोक्त इत्यर्थः। ऋषभस्थ तृतीयारके मोकः, शेषाणां चतुर्था. कृष्णा नवमी २० ति गाथार्थः ॥ ३०॥ (वइसाहअसि
रके । सत्त० १५६ द्वार । यदसमी ) वैशाखस्य कृष्णदशमी २१ । ( आसाढे सावणेs
मोवावगाहनामानम्हमी मुका) आषाढे शुझाऽष्टमी २२ श्रावणेऽपि शुभाइटमी २३ । ( कत्तियमावसि ) कार्तिकस्याऽमावास्या श्रीवीरस्य निर्वाणे
सव्वेसि सिवोगाहण-तिनागमणा नियासणपमाणा ।। २४ । (सिवमासमा इनाणा जिणिदाणं ति) एवं सर्वजिनेप्राणां मोकमासाऽऽदयो भणिताः। इति गाथार्थः॥ ३१ ॥ स- सर्वेषां शिवगतानामवगाहना शरीरमानं तृतीयभागोना नि१० १४७चार।
जाऽऽसनप्रमाणात् भवति । सत्त १५२ द्वार । मोकराशयः
(वीराऽऽद्यासनानि 'आसण' शब्दे द्वितीयभागे ४७० पृष्ठे नि. मयरो वसहो मिहणो,दुसु ककड कन्न दुसु अली य धण।
रूपितानि) (अवगाहना 'प्रोगाहणा' शब्दे तृतीयत्नागे ७६ पृष्ठे
निरूपिता) धणु कुंनो तिमु मीणो, कक्कम मेसो वसह मीणो॥३१३।।
(१११) अथ राज्यकालमभिधित्सुराहमेमो मयरो मेमो,तिसु तुन्न एर उ मुक्खरामीणो । ३१४) तेसहि पुव्वलक्खा, तिपन्न चउचत्त म छत्तीसा। ऋषभजिनस्य मोने मकरराशिः। एवं सर्वजिनानां नामपूर्ण गुणतीस सइगविस,चनदस सहच्छ असऽहं॥१३६॥ मोक्षदायो वाच्याः । वृषः २ । मिथुनम् ३ । द्वयोः-कर्कटः ४, कर्कटः५ । कन्या ६ । द्वयोः जिनवरयो:-अली च वृश्चि
अजियाओ जा सुविही, पुव्वंगा ताविमेऽहिया नेया। कः ७, वृश्चिकः ८ । धनुः । धनुः १० । कुम्भः ११ । त्रिपु
इग चर अमचारस सो-वीस चउवीस अस्वीसा।१४० पुनर्जिनेषु-मीनः १२, मीनः १३, मीनः १४ । कर्कटः १५ । तो सयलक्ख 5 चत्तो, तो सुन्नं तीस पनर पंच तो। मेघः १६ । वृषनः१७ । मीनः १८॥३१३ ।। मेषः १६ । मकरः सहस पण वीस तत्तो, पाउणचवीस इगवीमं ॥१४१ ।। २० । मेषः २१ । त्रिषु जिनेपु-तुवा २२, तुला २३, तुत्रा २४॥ सुन्न पनर पण तत्तो, तिमुन्न रज्जं च चकिकालो वि । एते तु जिनानां मोक्कराशयः । सत्ता १४६ द्वार ।
(१४५) मोक्षविनयः--
(तेसहि पुवलक्ख त्ति) पूर्वल कशब्दस्य दशसु योगात् त्रि. ........", पंचविहो मोक्खविणो वि। षष्टिपूर्वलक्वाणि राज्यकाल ऋषभस्य १। एवं नामग्राहं सर्वत्र वादमणनाणचरित्ने, तवे य तह ऊवयारिया चेव।
च्यम् ।(तिपन्न चव चत्त सम्म बत्तीसा) त्रिपञ्चाशल्लकपूर्वाणि एमो हु मोक्खविणो,सुहा व गिहिमाण किरियरूवो३२६
"अजिभाऊ जा सुबिहीत्यादिना" वक्ष्यमाणत्वात पूर्वाङ्गेण ए
केन सहितानि २। चतुश्चत्वारिंशत्पूर्वत्रवाणि चतुःपूर्वाङ्गसदर्शनम, ज्ञानम्,चारित्राणि, तपः, उपकारिता च । एष पञ्चवि
हितानि ३ । सार्द्धषट्त्रिंशत्पूर्ववक्षाणि अष्टपूर्वाकाधिकानि ४ । धो मोक्षचिन यः । विविधो वा मोक्षविनयः--गृहस्थक्रियारूपः,
(गुणतीससहगविस) एकोनत्रिंशतपूर्वकाणि द्वादशपूर्वाधि. मुनिक्रियारूपश्च । सत्त०१६१. चार ।
कानि ५। साई कविंशतिपूर्वलकाणि षोडशपूर्वाधिकानि ६। मोकवेला
(चचदस सहच्छ अहऽद्धं) चतुर्दशपूर्वलकारिण विशतिअवरोहे मिछि गया, संभवपनमाजमुविहिवमुपुज्जा।
पूर्वाङ्गसहितानि ७। सापटपूर्वलकाणि चतुर्विंशतिपूर्वाइससेसा उमहाईया, सेयं संता उ पुचराहे ॥३२॥
हितानि अर्द्ध पूर्ववक्षम् । कोऽर्थः? पश्चाशत्पूर्वसहस्राण्यष्टार्षि
शतिपूर्वाङ्गसहितानि । केवलमर्द्धपूर्वलक्ष पश्चाशतपूर्वसहस्रा. धम्मअरनमीवीरा-वररत्ते पुन्चरत्तए मेमा (३२२) णीत्यर्थः १०॥ इति गाथार्थः ॥१३६॥ अथ पूर्वोक्तेषु पूर्वेष पूर्वाह्नअपरादे पश्चिमाहरे सिगिता मोकं प्राप्ताः शंभवपमप्रभ- प्रक्षेप्यमाह-(अजिआयो जा सुविही पुवंगा ताविमेहिया नेय सुविधिवासुपूज्याः। शेषाः ऋषनादिश्रेयांसान्ता अौ जिनाः त्ति) अजितजिनादारभ्य यावत् सविधिजिनो नवमजिनो पूर्वाद सिद्धि गताः। धर्मारनमिवीरा अपररात्रे मोक्षं गताः। भवति, तावदिमानि बक्ष्यमाणानि पूर्वाङ्गान्यधिकानि यानि । शेषा अटी जिनाः पूर्वरात्र मोहं गताः सत०१५५ द्वार। । तानि दर्शयति-( ग चउ अम वारस सो-ल वीस वरवीस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org