________________
तित्थयर
(२२६९) तित्थयर
भनिधानराजेन्मः। तीर्थकरमातृगतिः--
मोक्तपरिवार:अट्ठएहं जणणीओ, तित्थयराणं तु इंति सिचाओ।
एगो जयवं वीरो, तेत्तीसाऍ सह निव्वुप्रो पासो । अट्ठ यसणंकुमारे, माहिंदे अट्ट बोधब्बा ॥ ३२७॥
छत्तीसेहिं पंचहि, सएहिँ नेमी सिछिगतो।। मष्टानां तीर्थकृतामृषभाऽऽदीनां चन्द्रप्रभान्तानां जनन्यो मातरोजवन्ति सिद्धाः,तदनु मुविध्यादीनां शान्तिनाथपर्यन्तानाम
पंचहि समणसएहिं, मब्बी संती उ नवसएहिं तु । टौ जनन्यः सनत्कुमारे तृतीये देवलोके गताः, तथा कुन्यु- अहसएणं धम्मो,सएहिँ छोडें वासुपूजजिणो।। प्रभृतीनां श्रीमहावीरान्तानामष्टौ जनन्यो मान्छचतुर्थ देवतो. सत्तसहस्साऽयंतइ-जिएस्स विमलस्स छस्सहस्साई। के गता बोकच्या इति । प्रद०१३ द्वार ।
पंचसया सुपासे, पनमाने तिथि अट्ठ सया ॥ (११०) मोक्काऽऽसनम्
दसहिँ सहस्सेहसलो, सेसा उ सहस्सपरिवुदा सिका। वीरोसहनेमी, पलियंक सेप्सयाण उस्सग्गो ।
वीरो भगवानेक एकाको सन् निवृतः । त्रयस्त्रिंशता साधुपलियंकासणमाणं, सदेहमाणा तिनागणं ॥ ३१६ ॥
निः सह निर्वृतः पार्श्वनाथः । पञ्चनिः शतैः, पनिरीः-पट बीरः१,अपनः २,नेमिः ३,एतेषां जिनानां पर्याऽऽसनम् । शे- विशदधिकैः सद सिद्धि गतो नेमिररिष्टनेमिः । पञ्चनिः पजिनानामुत्सर्ग प्रासनम् मोकगमने इति शेषः । पर्याऽऽसन- माशतैः सह परिनिवृतो मल्लिस्वामी । नवभिः शतैः परिवृतः मानं तु-स्वदेहमानात् तृतीयभागोनं यदा क्रियते, तदा पर्यङ्का- शान्तिनाथः । अष्टभिः शतधर्मः । षभिः शतेर्वासुपूज्यजिनः ऽऽसनमानं भवतीति । सत्त० १५१ द्वार ।
सिकिंगतः। अनन्तजितो जिनस्य निर्वाणं गच्चतः सप्तसहस्राधि मोक्षस्थानानि
परिवारः। विमलनाथस्य षट् सहस्राणि । पशशतानि सुपाअट्ठावयचंपुज्जय-पावासम्मेयसेनसिहरसु ।
वनाथस्य । पद्मप्रभस्य त्रीणि अष्टोत्तराणि शतानि । दशनिः
सहस्रैः परिवृत ऋषभस्वामी निर्वाणमगच्चत् । शेषास्त्वजिनसभ वसुपुज्ज नेमी, वीरो सेसा य सिफिगया ॥
तस्वामिप्रभृतय उक्तव्यतिरिक्ताः प्रत्येकं सहस्रपरिवृताः सि. अष्टापदचम्पोजयन्तपापासम्मेतशैलशिस्त्ररेषु यथाक्रममृषभो
काः। प्रा०म.१०१खएम । प्रव०। बासुपूज्योऽरिष्टनेमिर्वीरो भगवान्, शेषाश्च तीर्थकृतः सिद्धि
मोकपथ:गताः । अापदे ऋषभस्वामी सिकिमगमत् । चम्पायां वा.
मुमुणिमुप्तावगरूचो, मुक्खपहो रयणतिगसरूवो वा। सुपूज्यः । उज्जयन्तेऽरिष्टनेमिः। भगवान्महावीर: पापायाम् । शेषा अजितस्वामिप्रभृतयः सम्मेतशलशिखरे इति । प्रा. म. सनजिणेहिं भणिो ,.................'[ ३२५ ] १ अ० १ वएम । प्रव०। पश्चा०।
सुमुनयः सुश्रावकास्तद्रूपो मोकपथः, रत्नत्रयस्वरूपो वा का(मोक्षतपः) अधुनाऽन्तक्रियाद्वारावसरः। सा चान्तक्रिया नदर्शनचारित्ररूपो वा मोक्रपथः सर्वजिनः कथितः । सत्त० निर्वाणलकणा, सा कस्य केन तपसा क जाता कि- १६० द्वार । यत्परिवृतस्य चेत्येतदनिधित्सुराह
अथ जिनानां मोक्षमासाऽऽदयः कश्यन्तेनिव्वाणमंतकिरिया, सा चोदसमेण पढमनाहस्स।
माइस्म किएहतेरासि, दोसुं सियचित्तपंचमी नेवा । सेसाण मासिएणं, वीरजिणिंदस्स बट्टेणं ॥ सा च निर्वाणलकणा अन्तक्रिया प्रथमनाथस्याऽऽदितीर्थकृत
वडसाहसुफअट्ठमि, तह चित्ते सुचनवमी य ॥ ३०६ ॥ भतुर्दशकेन पमिरुपवासैरभूत् । शेषाणामाजतस्वामिप्रभृतीनां कसिणा मग्गइगारसि, फग्गुणजद्दवयसत्तमा किएह।। पार्श्वनाथपर्यन्तानां द्वाविंशतेस्तीर्थकृतां मासिकेन तपसा, मा- नवयमुद्धनवमी, बइसाइ बहुलबीया य ॥३०॥ सोपवासेनेत्यर्थः; अन्तक्रियाऽमवत् । भगवतो वीरजिनेन्द्रस्य
कसिणा सावणतइया, आसाढे तह य चन्दस) सुखा। पुनः षष्ठेन-द्वाभ्यामुपवासाभ्याम् । श्रा० म०१ अ० १बएम ।
आसाढकसिणसत्तमि, सियपंचामे चित्तजिटेम॥३०८।। मोक्वनकत्राण्याहअनिई मिगसिर अदा, पुस्त पुणव्वसु य चित्त अणुराहा।
जिट्टे कसिणा तेरसि, वइसाहे पमित्र मग्गसियदममी। जिट्ठा मूलं पुवा-साढा धणिवुत्तरानद्दा ॥ ३११ ॥
फग्गुणमुद्धदुवाससि, किएहा नवमी य निस्स ।०। रेखद वह पुस्सो, भरपी कनिय य रेवई जरणी।।
वसाहअसियदसमी, आसढे सावणेऽहमी सुधा । सवणऽस्मिणि चित्त विसा-हसाइ जिणमोक्खाकावत्ता३१०
कत्तियमावसि सिवपा-समाश्भणिया जिरिणदाणी३१॥ ऋषनस्याभिजिन्नको निर्वाणम् १ । एवं सर्वत्र । मृगशिरः (माहस्स किरहतेरसि) माघस्य कृष्णत्रयोदशी अपजस्य २। श्रा३। पुष्यः ४ । पुनर्वसु ५। चित्रा ६। अनुराधा ७।। निर्वाणे १ । एवं सर्वजिनानां नामपूर्वकं मोक्तगमनमासाऽदि ज्येष्ठा मूलम ए। पूर्वाषाढा १० । धनिष्ठा ११ । उत्तराभा- वाच्यम् । (दोमु सियचित्तपंचमी नेय सि) द्वयोरजितशजव. द्रपदा १२ ॥ ३११ ॥ रेवती १३ । रेवती १४ । पुष्यः १५ । जिनयोः चैत्रस्य श्वेतपश्चमी झेया २।३। (बरसादसुद्धअहमि ) प्ररणी १६ । कृत्तिका १७ । रेवती १८। भरणी १६ । श्रवणः वैशास्त्रमासस्य शुझाउटमी ४। (तह चित्ते मुरूनवमी य)त. १०। अश्विनी २१ । चित्रा २२ । विशाखा २३ । स्वातिः २४। था चैत्र शुधनवमी ५ चेति गाथार्थः ॥ ३०६ ॥ (कसिणा पतानि जिनानां कमेण मोकनकत्राणि । सत्त.१४८द्वार।। मगहगारसि) कुष्णा मार्गशीर्षमासस्यैकादशी ६ । (फन्गुणभ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org