________________
तित्थयर
पुरिमुत्तमविरहू पुरि-ससीह कोणालय निवो य ॥२३१॥ निवकुबेर सुमा-जिय विजयमो चाकरिणो । कहो पसे सेपिय, जिलाए जिणनत्तरायाणो ॥ १२२॥ वित्तीइ सङ्घबारस, लक्खे पीईऍ दिति कोमीओ।
hi कणयं हरिणो, रययं निवई सहसलक्खे || १२३ ॥ चिविवारुविय दिति इन्नमाईया | सोऊण निगम नित्तमनिउत्तर बा ||२२४|| (भरहल गरमिय सेणा य ) ॠषनशासने भक्तनृपो नरतः १। पयं सर्वत्र जिननामपूर्वकं भक्तनुपनामानि यानि सगरः २ | मृगसेनश्च ३। ( मित्तविरिश्रो य सच्चविरिश्रो य) मित्रवीर्यश्व ४ । सत्यवीर्यश्च ५ | ( तह श्रजियसेणराया ) तथाश्रजितलेनो राजा ६ । (दाणत्रिरित्र मघवराया य ) दानवीर्यः ७ । मघवराजा चेति गाथार्थः ॥ २२० ॥ ( जुद्धविरिअसीमंधरति ) युद्धवीर्यः ६ । सीमन्धरः १० । ( तिविधविण्डू दुबिट्ट अ सयंभू ) त्रिपृष्टविष्णुः ११ । द्विपृष्ठ १२ । स्वयंभूः वासुदेवः १३ । ( पुरिसुत्तमविरुद्व पुरिससीह (स) पुरुषोत्तमः वासुदेवः १४ । पुरुषसिंहः वासुदेवः १५ । (कोपालवनियो य) कोणालक १६ इति गाथार्थः ॥ २२९ ॥ (निवकुबेरमा) कुबेरनामा नृपतिः १७ सुभूमनामा १८ । ( श्रजियविजय महो य चक्किहरिणो ) अजितः १९ । विजयमद्दश्च २० | चक्रिरिषेणः २१ । ( कएहो पसेण से पियसि ) कृष्णः २२ । प्रसेनजित् २३ । श्रेणिकः २४ । (जिगाय जिणभत्तरायाणो ) जिनानामतिजिनभक्ता राजानो न वन्तीति गाथार्थः ॥ २२२ ॥ ( बिसी सङ्घबारस लक्खे पीई दिति कोडीओ ) सार्कद्वादशलक्षाणि वृच्या ददति, प्रीत्या सदति ण) चक्रिय एतावान कं ददति । ( हरिणो रथयं ) वासुदेवा एतावत् रजतं ददति । ( निवई सहस लक्खे ) नृपतयः सामान्यराजानः सहस्राणि प्रक्षाणि च क्रमेण वृच्या प्रीत्या च ददतीति गाथाथेः ॥ २२३ ॥ मतिविभक्तिविभवानुरूप अ नेवि अदिति इन्भमाईया ) श्रन्येऽपि ददति इज्यश्रेष्ठि सेनापत्यादयः । ( सोकण जिणाssगमणं श्रुत्वा जिनागमनं जिनानामागमनं (निउत्तमा) मकारस्थालाक्षणिक स्वादू नियुक्तपुरुषेषु वा भनियुपुरुषेषु वा इति याथार्थः
॥ २२४ ॥ सप्त० १०७ द्वार ।
( २२५६ ) अभिधानराजे
(१००) मनःपर्यवज्ञानिनः
मध्ये माषाणि एगलक्खा य
T
पणयालीस सदस्मा, पंचसया इगनवइ अदिया ॥२५४॥ सर्वेषां कृतमेकीकृताः सन्तः मनज्ञान क नाथ ( पणयासीससहस्सा) पञ्चचत्वारिंशत्सहस्राणि (पंच नदिया) एकनवत्यधिकशतानि २४५४०१, सर्वेषां जिनानां मनः पर्यवज्ञानिसंख्या । सच० १७
द्वार ।
Jain Education International
|
तित्ययर
पंचसय सत्तसहसा, सुविहिनिने सीपले चैव ॥२५८॥ छसहस्स दोएहमित्तो, पंच सहस्सा य पंच य सयाई । पंचसहस्मा चउरो, सहस्स सय पंच यजहिया || ३५८५|| चरो सस्स तिमि पतिमेव मया इवेति चालीसा । सहसगं पंचसया, इगवन्ना अरजिलिदस्स ।। ३६० ॥ सत्तरसयाइ पन्ना, पंच दस सया य वार सय सट्ठी । सहसो सब अम, पंचैव सया वीरस्स ।। ३६१ ।।
66
33 वारससहरुस इत्यादिगाथापञ्चकम् । त्रयाणामृषभाजित संजना द्वादशमनःप सिहस्राणि परमाऽऽदिजिनस्य साधिकाि जितस्य पञ्चशताधिकानि, शंभवजिनस्य साईशताधिकानि । तथा श्रीश्रभिनन्दनस्य मनः पर्यवज्ञानिनामेकादश सहखाणि सापताधिकानि श्रीमदेशसहस्राणि साईचतुःशताधिकानि श्री पद्मनस्य दशसहस्राणि शताधिका नि । श्रीसुपाश्वस्य नव सहस्राणि साकशताधिकानि । श्रीच प्रभस्य असण सुविधिजिनस्य सप्तसहस्राणि पञ्चशताधिकानि । शीतलेऽप्येतावन्त एव । श्रेयांस जिनस्य, श्रीवासुपूज्यजिनस्य च पट्ट पर सहस्राणि (१) इतोनन्तरं विमलजिनस्य पञ्च सहस्राणि पञ्चशताधिकानि । श्रनन्तीजनस्य पञ्च सहस्राणि । श्रीधर्मस्य चत्वारि सहस्राणि पञ्चशताधिकानि । श्रीशान्तिविचारि सहस्र श्री कुन्धस्त्री सहस्राणि चत्वारिंशदधिकशतवाधिकानि । श्रीरजिनस्य सहस्रदि कमेकपञ्चाशदधिकपञ्चशता उयधिक श्री सप्तदश शतानि पञ्चाशदधिकानि मुनिसुतस्य श्रीनमिजिनस्य द्वादशशतानि पष्ट्वाधिकानि । श्रीनेमेरेकं सहस्रम् । श्री पार्श्वजिनस्य शतान्यर्द्धाष्टमानि, सानि सप्त शतानीत्यर्थः । श्री वीर जिनस्य च पञ्चैव शतानीति । प्रव० २२ द्वार । (महावतानि पञ्च प्रथमान्तिमतीर्थकृतोः, चत्वारि मध्यमानां द्वाविशतेरिति गोयमसिशब्दे तृतीयभागे २५० ते स्पीकृत)
(१००५) तीर्थकर मातृनामानि -
जम्मुदीचे दीवे भार वाले इमीले ओसविणीए पह बीसे तिगरा मायरो होत्या । तं जहा
"मरुदेवि विजय सेवा, सिद्धत्था मंगला सुमीमाय । पुहवी लक्खण रामा, नंदा विराहू जया सामा ॥ ३२२ ॥ मुजमा सुब्वय भरा, सिरिया देवी पजावई पक्षमा ।
क्या सिवाय वामा, तिसझा देवी य जिष्णमाया ३२३०॥ जगवत ऋषभस्वामिनो माता मरुदेवी । श्रजितस्वामिनो विजया । शेनवनाथस्य सेना । अभिनन्दनस्य सिद्धार्था । सुमतिनाथस्य मङ्गला । पद्मप्रभस्य सुसीमा सुपास्य पृथिवी । चन्द्रप्रभस्य लक्षणा । सुविधिस्वामिनो रामा | शीतलस्य नन्दा | श्रेयांसस्य विष्णुः । वासुपूज्यस्य जया | विमलस्य श्यामा | अनन्तजिनस्य सुयशाः । धर्मनाथस्य सुव्रता | शान्तिनाथस्य श्रचिरा । कुन्थुनाथस्य श्रीः । श्ररस्वामिनो देवी मनिजिनस्थ प्रभावती मुनिसुव्रतस्य पद्मा नमिनाथस्य वप्रा । अरिष्टनेमेः शिवा । पार्श्वनाथस्य वामा । ११ द्वार । प्रब० ।
वारमसदस्स दिए, या सच पंच दिव
एगदम म उस्सय दस सहसा या सट्टा | ३५७। दमदमा तिभिसया, नत्र दिवढ सपा व असहसा पवमानस्यामित्रि
For Private & Personal Use Only
www.jainelibrary.org