________________
(२२९७) तित्थयर अनिधानराजेन्द्रः।
तित्थयर पूर्वभवस्वर्गाः
यो धरणः श्रीपाचे पूर्वनवोपकारित्वादतीव भक्तिमानिति कार. सवटुं तह विजयं, सत्तमगेविजयं दुसु जयंतं ।
णात् फणा भवन्ति। (ननेसि ति) अन्येषां द्वाविंशतिजिनानां न
भवन्ति । इति गाथार्थः ॥ १२७ ॥ सत्त०४३ द्वार। नवमं ग्टुं गेत्रि-जयं तो वेजयंतं च ।। ५४॥
फलदायकाःआणय पाणय अच्चुय, पाण्य सहसार पाणयं विजयं ।
आरुग्गं वाहिनाभं, समाहिवरमुत्तमं च मे दितु । तिसु सन्चट्ठ जयंतं, अबराइय पाणयं चेव ।। ५५॥ अवराइय पाणयगं, पाणयगमिमे य पुचभवसग्गा (५६)
किं नु हु णिदाणमेतं, .........." """" ॥
ए इति वित, किमिदं निदाणं कीरति ? । उच्चति-नासर्वार्थसिद्धनामकं विमानमृषभजिने १ । एवं सर्वत्र जि
सा पत्थ जवति । तं जधा--(भासा असञ्चमोसा गाधा) सा ननामपूर्वक योज्यम् । तथा विजय विमानम् । सप्तमौवेय
असच्चामोसा सुवासविदा । तत्य जा जायणी सा एसा सा. कम ३। द्वयो:-जयन्तम् ४, जयन्तम् ५। नवमवेयकम ६ ।
हुणो संसारविमोक्वत्थं जन्नति । "ण दुखीणपेजदोमा, देति षष्ठग्रेवेयकम् ७। वैजयन्तम् । ७॥ ५४॥ानतः प्राणतः
समाधि ब बोधि वा ।" आह-जदि न पसीदति, न वा देंति, १०। अच्युतः ११। प्राणतः १२ । सहस्रारः १३। पुनः प्राणतः
बो किं नमस्कारो कीरति ?। उच्यते-जधा अम्गी न तूसति, १४। विजयमनुत्तरविमानम् १५ । त्रिषु जिनेषु सर्वार्थसिद्धम्
न वा देति, तह वि जो सीतपरिगतो सो प्रतियति, सो यस. १६.सर्वार्थसिकम् १७,सर्वार्थसिद्धय १७। जयन्तं विमानम् १९॥
कन्नं निष्फाएति; एवं ते वि स्वीणरागदोसमोहा न किंचि वि अपराजितविमानम् २०। प्राणतदेवलोकः २१ ॥५५॥ अपराजित
देति, न वा तृसंति, जो पुण पणमति,सो अस्थितमत्थं लनति । विमानम् २॥ प्राणतनामा दशमदेवलोकः २३॥ प्राणतकः २४॥
उक्तं च-.'चन्हं दृष्ट्वा यथा तोयं,” इति श्लोकः। अत्यियजाह पते जिनानां पूर्वभवस्वर्गा झेयाः ॥ सत्त० १२ द्वार ।
ते चि आरोग्गादीया लाजा लभंति, जम्हा एतेसिं पते गुणा, पूर्वभवसूत्राणि
तेण परमा भत्ती कातवा।" प्रा०० २ ० । (बरूस्पृष्टकम जंबुद्दीवेणं दीवे इमीसे णं नस्मप्पिणीए तेवीसं तित्थ-|
'बोगसार' शब्दे वक्ष्यते) गरा पुवनवे एक्कारसंगिणो होत्था । तं जहा-अजित
(१०६) अथ बलवर्णनम्संनव अभिणंदण मुमई० जाव पासो वच्छमाणो य ।
निवहि बना बनिणो,कोमिमिलुक्खेवसत्तिणो हरिणी । उसने णं अरदा कोसलिए चोदमपुची होत्था । स०
तहगुणवमा चक्की, जिणा अपरिमियवझा सवे ।१२।। २३ सम० ।
हरिसंसयउयत्यं, वीरोणं पयमियं वनं निययं । तत्र श्रुतलाभद्वारमाह
मेरुगिरिकंपणेणं, हेउअजावा न सेमेहिं ।।१३०॥ पढमस्म वारसंग, मेसाणिकारसंगमुयलंजो ॥
(निवईहि बला बत्रिणो त्ति) नृपतिभ्यो १ बला बलदेवा व. प्रथमस्य भगवत ऋषभस्वामिनः पूर्वभवे श्रुतलाभः परि | लिनो बनिष्ठाः । “निवहि" इत्यत्र प्राकृतत्वात्पञ्चम्यर्थे तृपूर्ण हादशाङ्गम् । अवशेषाणामजित स्वामिप्रनतीनामेकादशा-| तीया । (कोमिसिलुक्खेवसत्तिणो हरिणो त्ति) कोटिशिलोगानि । यस्य च यावान् पूर्वभवे श्रुतलान, तस्य तावान् तो- त्पाटनशक्तिमन्तो हरयो वासुदेवाः ३ । (तद्दुगुणवला चकि थंकरजन्मन्यपि अनुवर्तते । प्रा० म०१ अ०१खएम। ति) तत्तस्माद्वासुदेवबलाद् द्विगुणबलाश्चक्रिणः चक्रवर्तिनः ।। (१०५ ) फरणकारणानि, फणानप्याद
(जिणा अपरिमिअबला सम्वे त्ति) जिनाः सर्वेऽपि अपरिइग पण नव य मुपासे, पासे फण तिन्नि सग इगार कमा।
मितवताः, अनन्तबला इत्यर्थः । अत्र चक्रयादीनां बवप्रमाणे
प्रसङ्गात् कथितमिति गाथार्थः । १२६ । (हरिसंसयरयत्थ फणिसिजामुविणाओ, फणिंदनतीऍ नऽन्नेसु ।।१२।।
ति) संशयच्छेदनार्थम् । (वीरेणं पयमिअं बन निययं ति) (इग पण नव य सुपासे त्ति) एकः, पञ्च, नब च फणाः सुपा
श्रीवीरेण प्रकटितं बलं निजकम् । केन प्रकटितम् ?,मेरुपर्वतकवें सप्तमजिने, ( पासे फण तिणि सग इगार त्ति )पावं.
म्पनेन । (देनअभावा न सेसेहिं ति) हेत्वभावाद न शेपैः नाये फणात्रयः ३, सप्त ७, एकादश च ( कम त्ति) क्रमात् । शेषजिनः प्रकटितं, यतः किमपि बलप्रकटने हेतु नृत्, अतो (फगिणसिजासुविणाउ ति ) फणिशय्यास्वप्नात् श्रीसुपाचे न प्रकाशितमिति गाथार्थः ॥ १३॥ सत्त० ४७द्वार । जिने फणाः, यतो गर्भस्थे भगवति जननी एकफणे पञ्चफणे प्रथमान्तिमयोस्तीर्थकरयोः शरीरमाने भिन्नत्वं, बले च नबफणेपि च नागतरूपे स्वप्नमध्ये स्वां सुप्तां ददर्श ।
जिन्नत्वं नास्ति, तत्कथम् ?, इति प्रश्न, उत्तरम-प्रथमायत उक्तं श्रीहेमाऽऽचार्यकृतमुपाचचरित्रे
स्तिमाजिनयोः शरीरमानभेदेऽपि न बले भेदः । “अपरि"सुप्तामेकफणे पञ्च-फणे नवफणेऽपि च ।
मिययत्रा जिणवरिंदा " इत्यागमप्रामाण्यादविशेषेणाननागतल्पे ददर्श स्वां, देवी गर्भे प्रवानि ॥१॥
न्तबलवश्वमवसीयते । १ प्र० ही० २ प्रका० । पृथ्व्या देव्या तदा स्वप्ने, दृष्टं ताटग महारगम् ।
(१७७) अथ जिनभक्तानां राज्ञां नामान्याहशकोऽपि चके भगव-मूईि छत्रमिवापरम् ॥ २॥ तदादि चालत्समव-सरणेष्वपरेष्वपि।
जरहसगरमियसेणा, य मित्तविरिमो य सचविरिप्रोय । नाग पकफणः पञ्च-फणो नवफणोऽथवा ॥ ३॥” इत्यादि।।
तह अजियसेणराया, दादाविरिय मघवराया य ॥२२॥ (फगिदनत्तीइति) फणीन्धभक्त्या श्रीपाश्वनाथे। यतः फथी। जुचविरिय सीमंधर, तिविट्ठविएहू इविट अ सयंन् ।
५७५ Jain Education International For Private & Personal Use Only
www.jainelibrary.org