________________
तित्थयर
पूर्वभचढीपा जंबूपापक्खर दीवा पचानवे । धाय मिलाइ तिगे, जंबू संतिष्पमुहनवगे ।। ३५ ।। ऋषाऽऽदिचतुर्णी जिनानां पूर्वभवे जम्बूद्वीप श्रासीत् सुमत्यादीनां चतुर्णी जिनानां पूर्वनवे धातकीखण्ड आसीत् । सुविध्यादिचतुर्णी जिनानां पूर्वभवे पुष्करद्वीप आसीत् १२ । विमलाssदीनां प्रयाणां जिनानां पूर्वजवे घातकी वरामद्वीप आसीत् १५ शास्यादिन पूर्व जम्बूदीप असत २४ । इति पूर्वभवद्वीपाः । सत्त० २ द्वार । पूर्वभवनामानि
(२२३६) अभिधानराजेन्द्र
एएसि चउन्नीसाए तित्यगराणं चन्नीसं पुण्वजवया णामधेया होत्था । तं जहा“पमेय वरणा, विमले तह विमलवाहने चैव । ततो य धम्मसी, सुमित्त तह धम्ममिते य ॥ ११ ॥ सुंदरबाई तह दी डबा जुगवाहु लयाय । दि य इंददत्ते, सुंदर माहिंदए चेव ||१२|| सीइरहे मेहरडे, रुपी मुसो य बोधव्या । तची व नंदन खघु सीदगिरी क्षेत्र बीस इमे ॥ १३ ॥ सखे सुमणे नंदणे व बोधव्वे |
"
इमिसे ओपिणिए, तित्यकरणं तु पुन्वभवा" | १४ | जिनानां पूर्वभवनामानि क्रमेण यथा वज्रनानः १ । विमलः २ । विमबवाहनः ३ | धर्मसिद्धः ४ । सुमित्रः ५ । धर्ममित्रः ६ । सुन्दरबाहुः ७ । दीर्घबाहुः ८ युगबाहुः । लब्धवाहुः १० । दिन्नः ११ | इन्द्रदत्तः १२ । सुन्दरः १३ । माहेन्द्रः १४ । सिंहरथः १५ | मेघरथः १६ । रूपी १७ । सुदर्शनः १८ । नन्दनः १६ । सिंहगिरिः २० । अदीनशत्रुः २१ । शङ्खः २२ । सुदर्शनः २३ नन्दनः २४ पूर्वभवे जिनानामेतानि नामानि बभूवुरिति ।
स० । सत० |
१२ः३ महाघनः ४ । अतिबलः । श्रपराजितः ६ । नन्दिषेणः ७ । पद्मः ८ महापद्मः । पुनरपि पद्मः १०। नलनीगुल्मः ११ । पद्मोत्तरः १२ पद्मसेनः १३ । पद्मरथः १४ । अतिदृढरथः १५ । मेघरथः १६ । सिंहावहः १७ । धनपतिः १८ । वैश्रवणः १६ । श्री वर्मा २० । सिद्धार्थः २१ । सुप्रतिष्ठः २२ । श्रानन्दः २३ | नन्दनः २४ | पूर्वनयनगर्थ:
पुंडरिगिणी सुसीमा, सुजापुरी रणसंथा नेपा । चगतिगम्य महापुर रिहा तह महिलपुरं च ४२ ।। पुंमरिगिणि स्वग्गिपुरी, तहा सुसीमा यवीयसोगा य चंपा वह कोमंत्री, रायगिदाउऊ अदिना ॥४३॥ पत्रिकेतानि नगरी नामानि याति तथा प ५ए योजना पुरीकियांपूर्व जाताः। श्रजितः २, पद्मजः ६, शीतलः १०, एते त्रयो जिनाः सुसीमाया जाता। संभवः सुपः ७, १२ जिना राजापुर जाता। अनिन्दनः ४ चन्द्रप्रभः वासुपूज्य १२, एते जिनास्त्रयो रत्नत्रयायां जाताः। विमलः १३ महापुर्या
Jain Education International
-
तित्थयर
म् | अनन्तजिनः १४ रिष्टनगर्याम् । धर्मः १५ भद्दिवपुरे जातः । शान्तिः १६ पुण्डरीकियां जातः कुन्जनः १७ स डियम । अरजिनः १८ सुसीमायां पुर्याम् । मलिजिनः १७ वीतशोकायाम् । मुनिसुव्रतः १० चम्पायाम् । नमिः २१ कोशाम्या मिजिनः २२ राजगृहे पार्श्वजिनः २३ भयोध्यायाम् । वीरः २४ अहिच्छत्रानमय पूर्वभवे जातः 1 सन्त० ६ द्वार ।
1
पूर्व जयराज्यम
जंबुदीने णं दोघे इमी सप्पिणीए तेत्रीसं तित्थंकरा पुणे मंगसिराया होत्या तं जहा अजित संव अनिांदण जाव पासो वमाणो य । उसने णं रहा कोसलिए पुनवेचकपट्टी होत्या स० २३ सम० । पूर्वविजय
पुक्खव य वच्छा, रमणिज्जा मंगलावई कमसो । नेा जिच उगतिगे, जितियगे खित्तनामाओ ॥४०॥ पुक्खलवइ यावत्तो, वच्छा सलिलावई जिणच उक्के | मुखियापणगे, विजया खिताण नामे ॥ ४१ ॥ जिनानां चतुष्कषिके क्रमश पते विजया ज्ञेयाः। यथा पुष्कलाबतीविजयः प्रथमे पञ्चमे नवमे विजय द्वितीये षष्टे, दशमे रमणीवाक्यविजय एकादशेला वतीविजयः चतुर्थे, अष्टमे वादशे । एवं द्वादशजिनानां विजया : कथिताः । (जिगतिय नामाओ ) जिगत्रिके-विमसः १३ अनन्तः १४ धर्म्मश्चेति १५ त्रिके क्षेत्रनामतो विजया ज्ञेयाः । तेषां विजयामास्थाने भवनमा पूर्वो नि क्षेत्राण्येव ज्ञेयानीति भाव इति गाथार्थः ॥ ४० ॥ ततः शान्तिः कुम्पुर महिति जिनचतुष्के कमेण क लावत्याद्या विजयाः । यथा- पुष्कलावतीविजयः षोडशजिने १६ आयसेविजयः सप्तदशे जिने १७वजयादश जिने १० | सलिलावतीविजय एकोनविंशतितमे जिने १६ । (मुसुिव्वाश्पणगे त्ति ) मुनिसुव्रताऽऽदिपञ्चके मुनिसुव्रतो नमिनेमिः पार्श्व वीरश्चेतिरूपे (विजया खित्ताण नामे ति ) क्षेत्रनाम्ना विजया पा म्भवेन विजयाभावात्तास्थाने क्षेत्राणामेव नामानि पानीति भावः ॥ ४१ ॥ सप्त० ५ द्वार |
1
ऋषभः १, सुमतिः ५,सुविधिः ६, पतेषां पूर्वभवे पुष्कलावतीविजयः । श्रजितः २, पद्मप्रभः ६, शीतलः १०, एतेषां वच्छाविजयः। संभवः ३७११ख्यविजयः । श्रभिनन्दनः ४, चन्द्रप्रभः ८, वासुपूज्यः १२, एतेषां पूर्वभवे मङ्गलावतीविजयः । विमलः १३, अनन्तः १४ १५ नाम विजया याः, तेव जयानाचात् सरस्थाने भरतैरावतरूपाणि पूर्वोनि के आयेवयानि शान्ताजना १६वर्तविजये कुन्थुजिनः १७ । अरजिनः १० वच्छाविजये । मल्लिजिनः सनिबाबतीविजये १६ । मुनिसुव्रतः १०, नमिः २१, नेमिः २२, पार्श्वः २३, वीरः २४, एतेषां त्रनाम्ना विजया शेयाः, भरत क्षेत्रे विजयाभावात् तत्स्थाने क्षेत्राणामेव नामानीति ।
For Private & Personal Use Only
www.jainelibrary.org