________________
(३२९५ ) अनिधानराजेन्द्रः ।
तित्ययर
गुरवश्च स्थविराश्च वनाश्व तपस्विनश्य चनगुरुस्थविरबहुश्रुततपस्विनः । सूत्रे च "बहुस्सुए" इत्यत्र एकारः प्राकृतत्वादवाक्षणिकः । तेषु । (पर्सि ति) प्राकृतत्वात्ससम्पर्थे पड़ी। रात पतेषु सप्तसु स्थानेषु वत्सलभाषालता अनुरागः ७ यथाऽवस्थितगुणोत्कीर्तनं तदनुरूपप्रचार काशीकर नामकर्मवन्धकारणमिति शेषः तथा-अभीदमन ज्ञानोपयोग ज्ञाने व्यात्रियमाणता इदमहमं कारणम् ॥ ३२२ ॥
आव-स्सए सीलन्नए निरयारो । खणलवतवच्चियाए, वेयावच्चे समाही य ।। ३१३ ॥ द्वितीयगाथान्यापादविनयानादिवि नयः स च प्रागुको यमाणो वा दर्शनं च विनयश्व दर्शन विनयम, समाहारद्वन्द्वः; तस्मिन् । आवश्यकमनश्यक र्त्तव्यं प्र तिक्रमणाऽऽदि; तस्मिन् । शीलानि च व्रतानि च शीलव्रतम, अ त्रापि समाहारद्वन्द्वः । तस्मिन् । तत्र शीलान्युत्तरगुणाः, वसानि सूत्रगुणाः। वनेषु निरतिचारा सन् तीर्थकर नामक
नातीति क्रियायोगः एतावता पञ्च कारणान्युक्तानि तथा कणचे तपसि त्यागे यावे समाधिस्वीकर नामकर्मवन्धकारम। तत्र कृणग्रहणमशेषकालविशेषोष लक्षणम्, कणलवाऽऽदिषु कालविशेषेषु निरन्तरं संवेगभावनातो ध्यानाऽऽसेवनतश्च समाधिः कणलवसमाधिः । तथा-तपनि बाह्याभ्यन्तरमि यथाशक्ति निरन्तरं प्रवृत्तिस्तपःसमाधिः । त्यागो द्विधा इव्यत्यागः, भावत्यागश्च । त्यानामादादिनिमाया परि त्यागः, प्रायोग्याणां च यतिजनेज्यो दानम् । भावत्यागः को. घाऽऽदीनां विवेक काना दोनों परिजनेभ्यो वित रणम् । एतस्मिन् द्विविधेऽपि त्यागे सूत्रानतिक्रमेण यथाशक्ति निरन्तरं प्रवृत्तिस्त्यागसमाधिः । वैयावृत्यं दशविधम् । तद्यथा भाचार्यवैयावृष्यम् १, उपाध्यायवैाष्यम् २, निरवैया वृध्यम्, तपस्विवैषाम् ४ न
ध्यम ६, साधर्मिकवैयावृत्यम् 9, कुलवैयावृत्त्यम् गणवैयानृष्यम् सहयाति एकैकं प्रयोदशविधम् । तद्यथा-भक्तदानम् १. पानदानम् २, आसनप्रदानम् ३, उप करमजनम प्रदान ६ ज दानम् ७ अध्वनि साहास्यम् एस्तेनाऽऽदिभ्यो रम १, वशतौ प्रविशतां दण्मकग्रहणम् १०, कायिकामात्रक सम र्पणम् ११, संज्ञामात्रक समर्पणम् १२, श्लेष्म मात्र समर्पणं चेति १३ मेधाकि निरन्तरं प्रवृि
यातृसमाधिः । अनाणगहणे, सुपभत्ती वय पहावया । एएहि कारणेहिं, तित्ययरत्तं लहइ जीवो || ३१४ ॥ तृतीयगाथा व्याख्या अपूर्वस्या पूर्वस्य ज्ञानस्य निरन्तरं प्रणमपूर्वज्ञानग्रहणमादर्श तीर्थकरनामसंवन्धकारम | एकोनविंशतितमं श्रुतनक्तिः श्रुतविषयं बहुमानम् । विंशतितमं प्रवचने प्रभावना यथाशक्ति प्रवचनार्थोपदेशदानाऽऽदिरूपा । एभिरनन्तरोक्तः कारणैस्तीर्थकरत्वं लभते जीवः ।
एतानि च कानिचित् कारणानि सूत्रकार एव स्वयं व्याचष्टेगुरुको धम्बोसाईपा
8
Jain Education International
तित्थयर
सुत्योभयधारी, बहुस्या हुंति विस्वाया ।। ३१५ ।। जानुपपरियार, पब मेरो तिहा जहकमे । सीवरिमो ममवा यधारओ वीसवरिसी य ।। ३१६ ।। भत्ती पूा - पयडण वज्जणमवष्यवायस्स ।
सायणपरिहारो, अरिहंताई बच्छ ।। ३१७ ॥ नावओोगो भिक्खं दंसणमुद्धी विषयसुखी । आवस्यजोए सीलवप निरइयारो ।। ३१० ॥ संवेगभावाला या मेवणं खणलवाइकाले । तबकरणं जजणसं विभागकर जसमाही ।। ३१६ ॥ यावच्चं दसहा, गुरुमाईणं समाहिजणणं च । फिरियादारेण तहा अपुव्यनाणस्स गणं तु ॥ ३२० ॥ गाव तित्यस्स पभावणं महासती । ए िकार िनित्ययरचं समजाई ।। ३२१ ॥ "संघ पदार्थचैतन स्थविरबहुश्रुतयोर्गाथा ऽनुलोम्याद्वयतिक्रमनिर्देशः । तथा-तृती (३१) गाधायां भक्तिराम्रो बहुमानविशेषः पूजा बधी चित्वेन पुष्पफलाहार पखादिनिरुपचारः वर्णस्य घायाः प्रकटनं प्रकाशनं, वर्जनं परिहरणमवर्णवादस्य अश्लाघायाः, आशातनाया वक्ष्यमाणायाः परिहारो वर्जनम् । एतदर्हदादीनां सप्तानां वात्सल्यं वत्सलता । तथा षष्ठ (३२०) गाथायां बेया कदानादिक्रियाद्वारेण गुर्यादीनां समाधिजननम् । तत्पुनर्दशधा पूर्वोक्तप्रकारेण । यद्वा-शीलवताभ्यामे[कमेव कारणं कृत्वा समाधिरिति नियमेव तीर्थकरगोत्रय न्धस्थानं विवक्ष्यते । ततो वैयावृत्यं दशधा गुर्वादीनां तथा तेषामेव क्रियाद्वारेण समाधिजननं कार्यकरणद्वारेण स्वस्थताऽऽपादनमिति । तथा ऋषभनाथेन वर्द्धमानस्वामिना
पूर्वभवे एतान्यनन्तरोकानि सर्वास्यपि स्थानाम्यासेवि तानि मध्यमेषु पुनरजितस्यामिप्रभृतिषु द्वाविंशतितीर्थकरेषु केनायक, केनापि श्रीणि यावत्केनापि सर्वोत्यपि स्थामानिस्पृशानीति । तच्च तीर्थकरनामकर्म मनुष्यगताये वर्तमानः पुरुषः स्त्री नपुंसको वा तीर्थकरवाद पृष्ठत स्तृतीयभवं प्राप्य बद्धुनारजते । श्राह तीर्थकर नामकर्मणो ज धन्यत उत्कर्षतश्च बन्धस्थितिरन्तः सागरोपमकोटा कोटीप्रमाणा, ततः कथमुक्तं तीर्थकरभवात् प्राकू तृतीयजवे बध्यत इति ? | नैष दोषः । द्विविधो हि बन्धः -निकाचनारूपः, अनिकाचनारूपश्च । तत्र अनिकाचनारूपस्तृतीयजवात् प्राक् सुतरामपि जवति, जघन्यो ऽप्यन्तः सागरोपमकोटा कोटीप्रमाणत्वात् निकालनाकपस्तु तीर्थकरनवात् प्रायएक "तं च क - २. अविला धम्मदीद बञ्झ तं तु भो भन्वो सकता णं" ॥१॥ इति वचनप्रामाण्यात् । तत्र निकाचितमबन्ध्यफलम, इतरतु उभयथाऽपि निकाचनारूपश्च बन्धस्तृतीयभवादारज्य तावत्प्रवर्त्तते यावत्तीथकरनवे श्रपूर्वकरणस्य संवभागाः केनोपीमएमसिद्धादिरूपे सुरेन्द्र पूजोपचारे सति समासुपरिषदि ग्लानिपरिहारेण धम्मदेशनया चारित्ररूपपण चतुखिता देहसीन्यादिभिरवि पारुतिस्तयत इति प्र०१० द्वार
For Private & Personal Use Only
www.jainelibrary.org