________________
(२२४४) तित्थयर अभिधानराजेन्द्रः ।
तित्थयर तइयभवदीवपमुह. नायव्वं वक्खमाणाप्रो ॥ ३४॥ ऋषनाऽऽद्याः द्वादश जिनाः पूर्वमहाविदेहे जाताः १२ सप्तजिनानामिमे भणिताः प्रकटभवाः, तेज्यः सप्तजिनेभ्यः |
त्रीणि कमात्-जरते १३, ऐरवते १४, पुनः भरते १५ शेयाः। शेषाणामनुक्तभवानां सप्तदशजिनानां तृतीयभवद्वीपप्रनृति झेयं शान्तिः १६,कुन्थुः १७,अरः १८,पते त्रयोऽपि जिना पूर्वमहाविवक्ष्यमाणाद् ग्रन्धात् । अयं जावः-शेषजिनानां त्रयो नवा देहे केयाः । मद्विः पश्चिममहाविदेहे १६ । मुनिसुव्रतः २०, अधिकाराद कयाः । तथा पूर्वजवद्वीपक्षेत्रविजयाऽऽदिकथ- नमिः २१, नेमिः २२, पार्श्वः २३, वर्षमानः २४. एते पश्चापि नेन, पूर्वनवनामकथनेन च प्रथम नवो केयः १, पूर्वभवदे.
भरते झेयाः । मध्यममेरुः सुदर्शननामा,तस्मात् धातकीखएमभवलोककथनेन च द्वितीयो जवो डेयः २, तृतीयस्तु जिन- रताऽऽदीनि पुष्करा भरताऽऽदीनि च कंत्राण पूर्वखण्डे। अत्रायं भवः ३, इति सर्वेषां जिनानां पूर्वभवा उक्ताः । सत्त० भावः-धातकीखरामा, पुष्करार्द्धद्वीपश्च इषुकारगिरिभ्यां विभक्तो द्वार। (मली 'शब्दे मल्लिनाथस्य त्रयो भवा वक्ष्यन्ते ) स्तः तेनोभयोरपि द्वौ द्वौ खण्डौ नवतः, एकः पूर्वखण्डोऽपरः (१०४) अथ पूर्वभव गुरवः सर्वेषां जिनानां प्रतिपाद्यन्ते-- पश्चिमखामश्च। ततोऽत्र यानि तीर्थकृता पूर्वनवकेत्राणि भरतावयसको अरिदमपो, संभंतो विमनवाहणो य तहा ।
दीनि तानि सर्वारयपि पूर्वखएमसंबन्धीनि, न तु पश्चिम
खएमसम्बन्धी नीति । ननु तर्हि जम्बूद्वीपगतकंत्राणि किंस्त्र एमसीमंधर पिहियासव, अरिदमण जुगंधर गुरू य॥४७॥
संबन्धीनी त्याह-खामविचारो जम्बूदीपे नास्ति, तत्र कस्यापि सचजगाणंदगुरू, संथाहो वजदत्त वयनाहो ।
भाजकस्यानाचादिति । सत्त०३द्वार । तह सव्वगुत्तनामे, चित्तरहो विमलवाहणो ॥४ ॥
पूर्वनवतेत्रादिशाघणरह संवर तह सा-हुसंवरो तह य होइ वरधम्मो । विमलोधम्मो मुणिसु-व्ययाइ पण आसि मेरुदाहिण ओ। तह य सुनंदो नंदो, अइजस दामोदरो य पुट्टिलो मेरुत्तरोऽतो, सीओयादाहिणे मल्ली ॥ ३८॥ वज्रसेनः १। अरिदमनः। संभ्रान्तः ३। विमलवाहनः । सीयाए उत्तरओ, सहसुमइसुविहिसंतिकुंथुजिणा। सीमन्धरः ५। पिहिताश्रवः ६। अरिदमनः ७ । युगन्धरः ८। सेसा दस दाहिणओ, इय पुवनवम्मिखित्तदिसा ।।३।। सर्वजगदानन्दः । संस्ताघः१०। वज्रदत्तः ११ । वज्रनानः विमल, धर्मश्चैतौ द्वौ; मुनिसुव्रतः, नमिः, नेमिः, पार्श्वः, वर्क. १२ । सर्वगुप्तः १३ । चित्ररथः १४ । विमलवाहनकः १५ ।
मानः, एवं च पञ्च जिनाः,पते सर्व सप्त जिना मेरुतो दक्षिणत घनरथः १६। संवरः१७। साहसंबर: १८ । तथा च जवति । आसन् । अनन्तोऽनन्तजिजिनः मेरोरुत्तरत अासीत् । सं।वरधर्मः १६ । सुनन्दः २०। नन्दः २१ । प्रतियशाः २२ ।।
तोदानद्या दक्विणपाधै श्रीमाि जनः ९ । सीतानद्या उत्तरतः दामोदरः २३ । पोट्टिलकः २४। सत्त. द्वार।
ऋषभः १०, सुमतिः ११, सुविधिः १२, शान्तिः १३, कुन्थुः पूर्वभवायु:
१४, एते जिनाः समुत्पन्नाः पूर्वभवे । शेषाः स्थिता ये दश धम्मस्स मज्झिमाऊ, सेसाकोसयं तमिमं । (५६)
जिनास्ते दक्विणस्यां दिशि जाताः। इति सर्वेषां जिनानां पूर्वतित्तीसं तित्तीसं, गुणतीसं दुमु तितीस इगतीसं । भवक्षेत्रदिशः। सत्त० ४ द्वार । अमवीसं तित्तीसं, गुणवीसं वीस वावीसं ॥ ७॥
पूर्वभवजिनहेतुःवीसउघारस वीस, बत्तीस कमेण पंचसु तितीसं ।
पढमचरिमी पुट्ठा, जिणहेक वीस ते य इमे ॥ (५०) वीस तितीस बीसं, वीसऽयरा पुवनवाऊ ।। ५८॥
प्रथमः-ऋषभः, चरमो-वीरः, ताभ्यां स्पृष्टा जिनहेतवो
विशतिः, ये तुनिः जिनो भवति । ते चश्मे वक्ष्यमाणा नवे धर्मनाथस्य मध्यमाऽऽयुः । शेषजिनानामुत्कृएकमेव तदिदं
युः । सत्त.१० घार प्रा. क०। वक्ष्यमाणम् ॥ ५६॥ त्रयस्त्रिंशत्सागराणि १। त्रयस्त्रिंशत्साग
तानेव हेतूनाहराणि २। एकोनत्रिंशत् साग० ३। द्वयोः-त्रयस्त्रिंशतसाग०४। त्रशितसाग०५॥ एकत्रिशतसाग०६। अष्टाविंशतिःसाग०७।
अरिहंतसिछपवयण-गुरुथेरबहुस्सुए तवस्मीम् । त्रयस्त्रिंशत्साग० ८। एकोनविंशतिःसाग०६। विंशतिः साग०
वच्छल्लया य एमि, अभिक्खनाणोवोगे अ॥३१॥ १.1द्वाविंशतिःसाग.११॥५॥विंशतिःसाग०१२। अष्टाद. अन्नतिम्रो गाथाः तत्रत्रयमगाथायामी कारणान्युक्तानि, द्वितीयाश सागर०१३। विंशतिः साग०१४ । द्वात्रिंशत्साग०१५। यांनव,तृतीयायां त्रीणि। तत्र प्रथमगाथाव्याख्या अशोकाऽऽद्यष्टक्रमेण पञ्चस-प्रयस्त्रिंशत् साग० १६ । त्रयस्त्रिंशत् साग०१७। महाप्रातिहार्याऽऽदिरूपां पुजामईन्तीत्यहन्तस्तीर्थकराः,अपगतत्रास्त्रशत् साग०१७ । त्रयस्त्रिंशत् साग० १५ । त्रयस्त्रि- सकल कौशाः परमसुखिन पकान्तं कृतकृत्याः सिद्धाः, प्रव
शत्साग०२०। विंशतिः साग०२१ । प्रर्यास्त्रशत साग० २२॥ चनं द्वादशाङ्ग, तदुपयोगानन्यत्वात् संघो वा प्रवचनम, गृणन्ति :विशतिः साग० २३ । विंशतिः सागराणि २४ । इति जिनानां यथास्थितशास्त्रार्थमिति गुरवो धर्मोपदेशाऽऽदिदातारः, स्थपूर्वभवायुः । सत्त. १३ द्वार ।
विरा जातिथुतपर्याय नेदजिन्नाः। तत्र जातिस्थविरा:-वर्षांष्टन पूर्वभवक्षेत्राणि--
माणाः। श्रुतस्थविराः- समवायाङ्गधारिणः। पर्यायस्थविराः-वि. वारस पुनविदहे, तिन्नि कमा जरह एरवर भरहे। शतिवर्षव्रतपर्यायाः । बहुप्रनुतं श्रुतं येषां ते बहुश्रुताः, बहुश्रुतपुनविदेहे तिन्नि य, मल्लिऽवरविदेहे पण भरहे ॥३६॥
स्वमापतकं प्रतिपत्तव्यम् । श्रुतं च त्रिधा-सूत्रतः, अर्थतः, उ.
भयतश्च । तत्र सूत्रधरेम्वोग्यघगा प्रधानाः, तेभ्योऽप्युभयधराः मजिकमसेरुनगाओ, धायइपुक्खरगया जरहाई।
प्रधाना इति । विचित्रमनशनाऽऽदिनेदभिन्नं तपो विद्यते येषां खित्ता पुनखंमे, खंडवियारो नजंबम्मि ॥ ३७॥ ते तपस्विनः सामान्यसाधवः अन्तिश्च सिद्धाश्च प्रवचनं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org