________________
(२२७८) अभिधान राजेन्द्रः |
तित्थयर
दीक्षायां गृहीतायां तस्मिन् समये सर्वेषां जनानां चतुर्थ मनः पर्यवज्ञानं जातम् । सत्त० ११ द्वार । (२) दामासादयः
जम्पं व मासपक्खा, नवरं सुवयस्स सुद्धफरगुणिश्रो । नमिवीराण वयम्मी कसिया आसादपम्गसिरा ।। २४६ ।। अमि नवमी भय, दृदसि नवमि तेरसीविंगं उडी । बारसि तेरसि पनरसि, चउत्थि चउदसि य तेरसिया | २४७ | चन्दसि पंचमिगारस, एगारसि बार सय नवमि बट्टी य गारसि दसमितिदी, वयम्पि उमरासि पुष्पं व॥२४८॥ व्रतमासाऽऽदिनक्षत्राणि राशयश्च कथ्यन्ते । ( जम्मं व मासपक्ख चि) जन्मवद्र मासपक्काः - जन्म कल्याणके ये मासाः पक्षाश्च कथिताः दीयाकेऽपि स एव या इत्यर्थः । (नवरं ति एतावान् विशेषो शेयः - ( सुत्रयस्स सुद्धफग्गुणिश्रोति ) सुव्रतस्य मुनिसुव्रतस्य मते फाल्गुनिको मानमिवीरा वयम्मि त्ति ) नमिजिनकार जिनयोर्व्रते (कसिणा श्रसादमग्गसिर चि) कृष्णावाषाढमार्गशीर्षी, तत्र नमिजिनस्य व्रते कृष्ण आषाढमासः । श्रीवीर जिनस्य व्रते कृष्णो मार्गशीर्षमासः । इति गाथाथेः ।। २४६ मि नवमी निम) मी नवमी, पूर्णिमा (दसि न तेरसी तिर्म बट्टी) द्वादशी त्रिकम्, पछौ (बारसि तेरसि पनरास) द्वादशी १० त्रयोदश ११ अमावास्या १२ चा चलि तेरसिया) चतुर्थी १३ चतुर्दश च १४ त्रयोदशिका १५ । इति गाथार्थः ॥ २४७॥ (चदपिंचमिगारसि) १६ पञ्चमी १७ एकादशी १८ (पारस वारस नवमि उठी) एकादशी १६ द्वादशी २० नवमी २१ षष्ठी २२ ( पगारसि दसमि तिही) एकादशी २३ दशमी २४ तिथिः। (वयम्मि नसुरासि पुत्रं व ति) व्रते नक्षत्रराशयः पूर्ववत् श्रासी जम्मे दिख जा बि" इति पूर्वमुकरबाद ये व्यवनसमये पोते
त पव ज्ञेयाः । इति गाथार्थः ॥ २४८ ॥ सच० ५९ द्वार | दीवाराशियवनवत् । सत० ६१ द्वार ।
दीकालिम
न नाम अन्नलिंगे, न य गिहिलिंगे कुलिंगे वा ॥
सर्व एव तीर्थकृतस्तीर्थकरालिङ्ग एव निष्कान्ताः, न तु नाम अन्यलिने, गृहिलिङ्गे, कुलिङ्गे वा । मा० म० १ ० १ खयम | (अन्यलिङ्गाऽऽद्ययऽन्यत्र )
दीकालो चमुष्टिः
कयपंचमुडियोमा, सहो चठमुट्ठिकयलोओ । (२५०) कृतपञ्चमुष्टिलोचास्त्रयोविंशतिर्जिनाः, ऋषभः चतुर्मुष्टिकृतलोचो जातः । सत० ६६ द्वार ।
दीक्कावनानिउसनो सिकरवण-मासु विहारमिदगम्बि । धम्मो य वप्पगाए, नीलगुहाए मुणी नाम || आसमपपप पासो, वीरजिनिँदो य नापसंदपि । अवसेसा पव्वइया, सहसंववणम्मि उज्जाणे || ऋषभः पत्रस्वामी सिद्धार्थने याने निष्क्रान्तः, वासुपूज्यो विहारगृह के बिहारगृहका निधाने उद्याने; धर्मो धर्मस्वामी भगवान् वप्रगायां प्रगाभिधाने उद्याने । तथा च वक्ष्यति
Jain Education International
तित्थयर
"साला सुखासु पश्या" एवं नीगुड़ायां नीलगुहा निधाने उद्याने मुनिनामा मुनिसुवामा तीर्थकरो निष्ातः । तथा आश्रमपदे श्राश्रमपदाभिधाने उद्याने पार्श्वनाथ निष्क्रान्तः; वीरजिनेन्द्रो ज्ञातखपमे ज्ञातखरामा भिने उद्याने अवशेषा प्रजितस्यामिप्रभृतयस्तीकराः सहस्रा स्रवणे निष्कान्ताः । आ० म० १ ० १ खराम ।
।
यस्मिन्वयसि निष्कान्तास्तदभिधसुराबीरो अरिनेमी, पासो मझी य वासुपूज्यो । पदमव पव्वइया, सेमा पुरा मज्जिमवयम्पि || वीरो महावीरः, मरिष्टनेमिः, पार्श्वनाथो, मतिर्वासुपूज्य इत्येते पच तीर्थतः प्रथमकुमार प्रजाः शेषा पुनः ऋषभस्वामिप्रभृतयो मध्यमे वयसि यौवनलक्षणे वर्त मानाः प्रव्रजिताः । श्र० म० १ २०२ खएम । (९२) शिक्षिका
सिं चहब्बीसार तित्वगराणं चम्बी सीमाओ होरथा । तं जहा
"सीया सुदंसणा सुभाव सिद्धस्य सुपसिद्धा व विजयाय वैजयंती, जयंति अपराजिया चैव ॥ १४ ॥ रुपन चंद, सूरप्पन असिया चैव । विमला य पंचवद्या सागरदत्ता य यागदचा य ||१५|| जयकरा निव्वुकार, मणोरमा तह मणोहरा चैत्र । देवकुर उत्तरकुरा विसाल चंदष्पभाई य ।। १६ ।। एमओ सीआओ, सच्चेसिं चेत्र जिणवरिंदाणं । सव्वजगवच्छलाणं, सब्बोजयसुखयछायाए ॥ १७ ॥ पुओिस्त्रिया पशु-मेहिं साइडरोमकूपेहिं । पच्चा वहति सीयं, सुरिंदसुरिंदनागिंदा ॥ १८ ॥ चललकुंडलचरा सच्छेदविकुब्वियाभरणधारी । सुरसुरवंदियाणं, वहति सी जिपिदा || १ || पुरओ हवंति देवा, नागा पुण दाहिणम्मि पासनि । पञ्चच्चिमेण असुरा, गया पुण उत्तरे पासे " ॥ १० ॥
वोपज्ञावासिया सर्वेषु शरदादिषु ऋतुषु सुखदया बायया प्रभया श्रातपाजावत कृणया वा, युक्ता इति शेषः । तथा-( सा हट्टरोमकूपहिं ति ) सा शिविका
जिनोऽध्यावः दृष्टरोमकूपैरुषितमभिरित्यर्थः । तथा (चलचवनकुंमलधर त्ति ) चन्नाश्च ते चपवकुएमलधराश्चेति वाक्यम् । तथा स्वच्छन्देन स्वरुच्या विकुर्वितानि याभ्याभरणानि मुकुटादीनि तानि धारयन्ति ये ते तथा । श्रसु रेन्द्राऽऽदय इति योगः । (गरुन चि) गरुडध्वजाः सुपर्णकुमारा इत्यर्थः । स० । सत्त० |
(१३) महकुमारीस्थानान्याद दिकुमारिका नाम-दिक्कुमारजवनपतिविशेषजातिजा देव्यःमेरुलोया, चनदिसि रुपगान अट्ठ पत्ते । चविदिमिरुगा, इंती छप्पन्न दिसिबुमरी । १०१ । (मेरुदतोय ( ) मेरोरघोलोकात् १, ऊर्द्धलोका
For Private & Personal Use Only
www.jainelibrary.org