________________
तित्थयर
(८५) निर्गमनकालं प्रतिपादयन्नाह -
पासो रहनेमी, सेज्जसो सुमति मलिनाथो य ।
पक्ष
(६) दर्शननामानि
"
पुत्र विक्ता, सेसा पुण पच्चिमएडम्पि || २१०|| पार्श्वनाथ यांसः सुमतिमहिनामा तीर्थकृतः पूर्वाह्णे निष्क्रान्ताः । शेषाः पुनः श्रीषजस्वामिप्रभृतयः पश्चिमाहे निष्क्रान्ताः । श्र० म० १ ० १ खएम । चाइस संखं वेतिअनाहि आय बुकाएं। सेसियाविषय, इमाई सग दरिसलाई कपा ।। १३६ ।। तिने उस विरथे जाया सीयलस्स ते दुखि । दरिस मेगं पास-स्स सत्तमं वीरतित्थम्मि ॥ ३४० ॥ (जस) जैम ३ (विश्वनादिआणणंति) वेदान्तिकानां मतं ४ नास्तिकानां मतं ५ बौद्धमां मतम् ६ (सेसिव वैशेषिकानामपि म७२माई समदरिया कमा) मानव दर्शनानि कमादनुक्रमेण भवन्तीति गाथाऽर्थः ॥ ३३६ ॥ ( तिनि उसहस्स तित्थे जाया
"
ति) पूर्व गाथास्य पर्तिकमशब्दस्ह संबन्धादाद्यानि त्रीणि दर्शनानि ऋपनतीर्थे जातानि ३ । ( सीयलस्स ते नि ) शीतलस्य तीर्थ ते घे दर्शने, तदग्रे चतुर्थपञ्चमे जाते ५, ( दरिणमे पास) एक दर्शनं पार्श्वस्य ६ (समं वीरम) दर्शन वरती संजातमिति गाथाऽर्थः ॥ ३४० ॥ सत्त० १६८ द्वार । दोकानक्कत्राणि व्यवनवत् । सप्त० ६० द्वार । (09 ) व्रतपर्यायः -
( २२७३ )
अभिधानराजेन्द्रः ।
उसभस्स पुव्वलक्खं, पुर्वगुणमज्जियस्स तं चैव । चउरंगुणं लक्खं, पुणे पुणो जाव सुविहिति ॥ ( श्रस्मिन्नेव शब्दे २२६४ पृष्ठे पूर्व केवलि पर्याये व्याख्यातैषा) पणवीसं तु सहस्सा, पुत्राणं सीयलस्स परियायो । लक्खा एकवी, सिसनियस्स वासाणं ॥ चउपन्न पन्नारस, ततो अमाई लक्खाई। अड्डालाई ततो बाससहस्सा पानी ।। ते च सहस्सा, सवाणि अरूमाथि य इति । इगीसं च सहस्सा, वाससऊणा य पणपन्नं ॥ अडमा सहस्सा, अजाई सत्तय सयाई । सयरी विचत्तवासा, दिक्खा कालो जिविंदाणं ॥ पविशतिः सहस्राणि शीतलस्य पर्यायो व्रतपर्यायः श्रेयांस जिनस्य बर्षाणां लक्काल्पेकविंशतिः । वासुपूज्यस्य न्रणि विमलनाथस्य पम्याणि । ततोऽनन्तरमनन्तजितोऽश्मानि सर्वानि वर्षाणि व्रतपर्यायः । धर्मनाथस्याईतृतीयानि वर्षशतसहस्राणि । शाविनाथस्य पञ्चविंशतिखाणि कुन्युनाथस्य योनिवर्षसहस्राणि शतानि चाष्टमानि । श्ररस्वामिन एकविंशतिसदस्राणि मशिनाथस्य शतानि ऋषि मुनिसुव्रतस्वामिनोमानि नमि
1
I
५७.
Jain Education International
तित्थयर
नाथस्यानृतीयानि वर्षशतानि परिने सप्त शतानि । पार्श्वनाथस्य सप्ततिर्वर्षाणाम् । वर्धमानस्वामिनो द्वाचत्वारिं शत् । एष यथाक्रमं जिनेन्द्राणामृषभाऽऽदीनां दीका कालो व्रतपर्यायः । आ० म० १ अ० १ खराम ।
दीक्षातयःविखताऽसोगतस्तो सम्बे (१५७) सर्वे २४ जिना अशोकतरोरधो निष्कान्ताः । सत्त० ६० द्वार । (८) संप्रति यो येन तपसा निष्क्रान्तस्तदनिधित्सुराहसुमइत्थ निवभचेण निग्गतो बायुपुन (जियो) चोत्येण । पासो मल्लीविया - इमेण सेसा न छट्ठेणं ॥ ३८७ ॥
सुमतिरत्र-अस्यामवसर्पिण्यां चतुर्विंशतितीर्थकृत्सु मध्ये नित्यमक्केनानवस्तमतेन निष्क्रान्तः वासुपूज्यतुन ए केनोपचा सेनेत्यर्थः पार्श्वनाथ मस्त्रिरपि चाटमेन त्रिभिरुपतासैः । शेषास्तु रूपभस्वामिप्रभृतयः पठेन द्वाभ्यामुपवासाभ्यां निष्क्रान्ताः । श्र० म० १ ० १ एक ती० स० । (८) कापरिवार:
एगो भगवं वीरो, पासो मन्त्री य तिहिँ तिर्हि सरहिं जगवं पि वासुपुज्जो, बहिँ पुरिससहिँ निक्खतो ३८५ ।। उग्गाणं जोगाणं, रायमाणं च स्वत्नियाणं च ।
"
सहसेहिँ उस हो, सेसा उ सहस्सपरिवार ।। ३८६ ॥ तत्र एको भगवान् वीरो वर्द्धमानस्वामी प्रवजितः, न केनापि सद् तेन गृहीतमित्यर्थः पार्श्वनाथ भगवांस भिस्त्रिभिः शतैः सह व्रतमग्रहीत्। अत्र च मल्लिस्वामी स्त्रीणां पुरुषाणां च प्रत्येकं त्रिभिस्त्रिभिः शतैः सह प्रवजितः, ततो मिसितानि पद शतानि भवन्ति यत्सूत्रे नियुकं तत्र केवलाः स्त्रियः पुरुषा वा गृहीताः, द्वितीयः पुनः पक्षः सन्नपि न विवक्षित इति सम्प्रदायः स्थानाङ्गीकायामप्युकम-महिजनः स्त्रीशतैरपि त्रिनिरिति । भगवानपि वासुपूज्यः षग्निः पुरुषशतैः सद् निष्क्रान्तः, संसारकान्ताराभिर्गतः प्रव्रजित इति यावत् || ३८५ ॥ (" वासुपुजे णं रहा बर्दि पुरिससपाहिं मुंडे प्रवित्ता।" स्था० ६ वा० ) उप्राणामारककस्थानीयानां भोगानां
प्राणां राजन्यानां प्रियायां त्रियाणां सामन्ताऽदीनां सर्वसिस रुपभाजिनः प्रथमो जिनो निष्कान्तः तं जयार्थः शेषास्तु वीरपार्श्वमवासुपूज्य नाव्यतिरिकजना अजिताऽऽदय एकोनविंशतिः सहस्ररिवारा पुरुषसहस्रसहिताः प्रायाजिरिति ॥ ३०६ ॥ ३१ द्वार । आ० म० । स० । सत्त० ।
( ए०) दीकापुरम - सो विणीयाए, बारवईए रिवरणेमी । बसेसा विश्वपरा निक्खता जम्मभूमी ॥ इषभस्वामी भगवान् विनीतायां नगर्य्यो निष्क्रान्तः द्वारबत्यामरिष्टनेमिः अवशेषा अजितस्वामिप्रनृतस्तरानकान्ता जन्मभूमिषुः यत्र जातास्तत्र निष्क्रान्ता इति भावः । श्रा० म० १ ० १ खण्म । स० । सत्त० । दोहासमये मन:पर्ययज्ञानम
जायं च चत्थ मनाएं || ( १५० )
For Private & Personal Use Only
,
www.jainelibrary.org