________________
(२२७६) तित्थयर अभिधानराजेन्द्रः ।
तित्ययर वा कान्तं दीप्तं प्रियं जनानां प्रमोदोत्पादकं दर्शनं रूपं ये- णप्रशस्तसुन्दरविरचिताङ्गोपाङ्गाः । तथा मत्तगजवरेन्डस्य यो षां ते तथा। (अमरिसण त्ति) अमस्णाः प्रयोजनेष्वनलसाः,
लसितो मनोहरो बिक्रमः सञ्चरणं तहविलसिता संजातबि. अमर्षणा बा अपराधिष्वपि कृतक्षमाः । प्रकाराम उत्कटो
लासा गतिर्गमनं येषां ते मत्तगजवरेन्द्रललितविक्रमविझसिदपमप्रकार प्राशाविशेषो वा येषां ते तथा । अथवा-प्रचएमो
तगतयः । तथा शरदि भवः शारदः, स चासौ नवं स्तनितं रमित दुःसाध्यसाधकत्वाइण्डप्रचारः सैन्यविचरणं येषां ते तथा। ग
यस्मिन्नि?षे सनवस्तनितः, स चेति समासः। स चासो मधुरो म्मीरा असक्ष्यमाणान्तवृत्तित्वेन दृश्यन्ते ये ते गम्भीरदर्शनी.
गम्भीरश्च यः क्रौञ्चनिर्घोषः पक्तिविशेषनिनादः, तद्वद् दुन्दुभियाः। ततः पदद्वयस्य कर्मधारयः । प्रचएमदएमप्रचारेण ये ग
स्वरवञ्च स्वरो नादो येषां ते शारदनवस्तनितमधुरगम्भीरक्रीम्मीरा श्यन्ते । तथा तातो वृक्तविशेषो ध्वजा येषां ते तालव
वनिर्घोषदुन्दुभिस्वराः । इह च शरत्काले हि क्रौचा मायन्ति, जाः बलदेवाः। उद्विक उच्छ्रितो गरुम्लक्षितः केतु जो येषां ते
मधुरध्वनयश्च भवन्तीति शारदग्रहणम । तथा पीतपानी येन श. उद्विरूगरमकेतवो बासुदेवाः। ताम्रध्वजाच उद्विद्धगरुडकेतवश्व
ब्दप्रवृत्ती तादमनोइता तस्य स्यादिति नवत्तनितग्रहणम्, तालध्वजोकिगरुमकेतवः । महाधनुर्विकर्षकाः,महाप्राणत्वाद्
स्वरूपोपदर्शनार्थ मधुरगम्जीरग्रहणमिति । तथा कटोसूत्रमाभ
रणविशेषः, तप्रधानानि नीलानि बलदेवानां, पीतानि वासुदेमहासत्वसकणजन्नस्य सागराइव सागरा प्राश्रयत्वान्महासत्वसागराः । दुर्द्धरा रणाकणे-तेषां प्रहरतां केनाऽपि धन्विना
बानां कौशेयकानि वस्त्रचिशेषनुतानि वासांसि बसनानि
येषां ते कटीसूत्रकनीलपीतकौशेयवाससः। प्रवरदीप्ततेजसो धारयितुमशक्यत्वात् । धनुर्धराः कोदएकप्रहरणाः। धीरेवेवते
वरप्रभावतया वरदीप्तितया च । नरसिंहा विक्रमयोगात् । नरप. पुरुषाः पुरुषकारवन्तो, न कातरेचिति धीरपुरुषाः । युरुजनिता
तयः तन्नायकत्वात्। नरेन्द्राः परमैश्वर्ययोगात्। नरवृषना उत. या कीर्तिस्तत्प्रधानाः पुरुषा युद्धकीर्तिपुरुषाः। विपुलकुलस
क्किप्तकार्ये भारनिर्वाहकत्वात् । मरुकृपभकल्पाः देवराजोपमुजवा इति प्रतीतम् । महारत्नं वजं तस्य महाप्राणतया बिघट
माः, अभ्यधिकं शेषराजेभ्यः राजतेजोल दम्या दीप्यमानाः। का अगुष्ठतर्जनीभ्यां चूर्णका महारत्नविघटकार, वज्रं हि अ.
नीलकपीतकवसना ति पुनर्भणन निगमनार्थम । कथं ते नवेधिकरण्यां धृत्वा अयोधनेनाऽऽस्फोट्यते, न च भिद्यते, तदेव
त्याह-(दुवे वे इत्यादि)एवं च नववासुदेवनवबलदेवा इति। जिन्दन्तीति दुर्मेदं तदिति । अथवा महनीया आरचना साग.
(तिविट्ठ यत्ति ) यावत्करणात्रशटकव्यूहाऽऽदिना प्रकारेण सिसंग्रामयिषोर्महासैन्यस्य, तां रपारकरसिकतया महाबातया च विघटयन्ति वियोजयन्ति ये
"बिराहु तिविट्ट दुबिटु य, सयंतु पुरिसुत्तमे पुरिससीहे । ते महारचनाविघटकाः । पामन्तरेण तु-महारणविघटकाः । प्र.
तह पुरिसपुंडरीप, दत्ते नारायणे कराहे ॥१॥ कंजरतस्वामिनः सौम्या नीरुजः। राजकुलवंशतिलका अजि- अयले विजप नद्दे, सुप्पने य सुदंसणे । सा: अजितरथा हसमुशलकणकपाणयः । तत्र हनमुशो प्रती
आनंदे गंदणे पउमे, रामे यावि अपच्छिमे" ॥२॥ इति । ते, ते प्रहरणतया पाणी दस्ते येषां ते बलदेवाः । येषां तु कण
(कित्तीपुरिसाणं ति) कीर्तिप्रधानपुरुषाणामिति । का वाणाः पाणी ते शार्ङ्गधन्धानो वासुदेवाः । शश्च पाञ्चज.
" महुरा य कणगवत्यू, सावत्थी पोयणं च रायगिई। न्याभिधानः, चक्रं तु सुदर्शननामकं, गदा च कौमोदकीसंज्ञा
कायंदी कोसंबी, मिहिलपुरी हथिणपुरं च ॥१॥" लकुटविशेषः, शक्तिश्च त्रिशूलविशेषः, नन्दकश्व नन्दकाभिधानः
तथापाङ्गः, तान् धारयन्तीति शङ्खचक्रगदाशक्तिनन्दकधराः वासुदे
" गावि जुए संगामे, तह इस्थिपराहओ रंगे । वाः। प्रबरो वरप्रभाबयोगात्,ज्ज्वलःशुक्रवात् स्वच्छतयाचा, जजाणुराग गोही, परदकी माउयाई य" ॥१॥ इति । मकान्तः कान्तियोगात् । पागस्तरे-सकृतः सुपरिमित्वात्। विमलो मलर्जितत्वात, (गोत्युभ ति) कौस्तुभाभिधानो यो "अस्सग्गीचे तार, मेर' महुकेढभे निसुंभे य। मणिविशेषस्तं, (तिरीमं ति) किरीटं च मुकुट धारयन्ति ये ते। वलि पहलाप तहरा-वणे य नवमे नरासंधो॥१॥" तथा कुएमलोद्योतिताननाः। पुएमरीकबन्नयने येषां ते तथा । " एप खलु पमिसन, कितीपुरिसारण वासुदेवाण । एकावली आभरणविशेषः,सा कप ग्रीवायां लगिता विलम्बि. सम्वे वि चकजोदी, सब्वे वि हया सचकेहिं ॥२॥ ता सती बकसि नरसि वर्तते येषां ते एकावलीकएलगित- अणियाणकडा रामा, मव्वे वि य केसवा नियाणकड़ा। षकसः । श्रीवत्साभिधानं सुष्ठ लाइन महापुरुषत्वसूचकं ध.
तुरुंगामी रामा, केसव सब्वे अहोगामी ॥ ३॥"इति । कसि येषां ते श्रीवत्सलाञ्छनाः। वरयशसः, सर्वत्र विख्यात
(आगमिस्सेण ति)आगमिष्यता कालेन । "भागमिम्साणं नि" स्वात् । सर्वतकानि सर्व सम्भवानि सुरभीणि सुगन्धीनि
पागन्तरम् । आगमिष्यतां भविष्यतां मध्ये सेत्स्यन्तीति । स० । यानि कुसुमानि नैः सुरचिता कृता या प्रलम्बा प्राप्रपदी
(८४) तीर्थोत्पत्तिः-- ना (सोभत ति) शोभमाना कान्ता कमनीया विकसन्ती तेवीमाए पढमे, वीए वीरस्स पुण समोसरणे । अवन्ती चित्रा पश्चवर्णा वग प्रधाना माला स्रक रचिता संघा? पढमगणहरोश, मुयं च ३तित्थं समुप्पन्नं ॥२०६।। निहिता, रतिदा वा सुखकारिका, वकसि येषां ते सर्वर्तुकसुर- त्रयोविंशतिीजनानां प्रथमतमवसरणे तीर्थ समुत्पन्नम्. वारस्य भिकुमुमचितप्रलम्बशोजमानकान्तविकसच्चित्रवरमालारचि
पुनर्वितीये समवसरणे तीर्थ समुत्पन्नम् । तीर्थ नाम प्रवचनं, तवक्षसः । तथा अपशतसंख्यानि विभक्तानि विविक्तरूपाधि
तच्च निराधारं न भवति, तेन साधुमाधीश्रावकश्राविकारूप: पानि सणानि चक्राऽऽदीनि तैः प्रशस्तानि मङ्गल्यानि सुन्द- चतुर्वणः संघः। तथा प्रथमगणधर आद्यगणभृन्, श्रुतं द्वादशाराणि च मनोहराणि विरचितानि विहितानि (अंगमंग त्ति) ड्रीरूपम, पतस्वयरूपं तीथ ममुत्पन्नम् । सत्त. १०० द्वार। अङ्गोपाङ्गानि शिरोऽगुल्यादीनि येषां तेऽष्टशतविजत्तलक- मा.म।
तथा--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org