________________
(१७५) तित्थयर अन्निधानराजेन्द्रः।
तित्थयर स् २ । तत्र अधोलोक गजदन्तगिरिचतुष्टयस्याधस्तादष्टानां हिताभिः,सप्तभिरनीस्त्यश्वरथपदातिमहिषगन्धर्वनाट्यरूदिककुमारीणां भवनानि सन्ति । एतच सामान्यमात्रेणेव | पैः, सप्तभिरनीकाधिपतिभिः, षोमशविरात्मरक्षकदेवसरिस्थानमुक्तम् । विशेषेण तु संप्रदायगम्यम् । तथा-ऊर्द्ध सोके मेरोरु- त्यादिकं सर्व विजयदेवाधिकार श्व व्यास्येयम् । ननु कासाञ्चिपरि नन्दनवने अष्टौ कूटानि सन्ति । तेषामुपरि अष्टानां दिक्कु- दिक्कुमारीणां युक्त्या स्थानाले पल्योपमस्थितेमणनात् समा. मारीणां भवनानि सन्ति । (चउदिसि रुयगाउ ति) चतुर्दि
नजातीयत्वेनासामपि तथा नूतायुषः सजाव्यमानत्वाद् प्रवनगर्तिरुचकात् रुचकादिक्चतुष्टयादित्यर्थः । (अह पत्ते
पतिजातीयत्वं सिरूम, तेन भवनपति जातीयानां चानमन्तरजायं ति) पतेभ्यः षट्स्थानकेभ्यः प्रत्येकमष्टावष्टौ समागच्छ- तीयपरिकरः कथं संगच्छते ?। उच्यते-पतासां महर्द्धिकत्वेन न्ति । एवमएचत्वारिंशद् दिककुमार्यों जाताः । (चउ विदिसि
ये आज्ञाकारिणो व्यन्तरास्ते ग्राह्या इति । अथवा-बानममकरुयग त्ति ) चतम्रो विदिकरुचकात्, रुचकगिरिविदि
न्तरशन्देनाऽत्र बनानामन्तरेषु चरन्तीति यौगिकार्यसंश्रयगज्य इत्यर्थः। चतम्रो मध्यरुचकान्तात् रुचकद्वीपमध्यादित्य
णाद् भवनपतयोऽपि वानमन्तरा इत्युच्यन्ते । उभयेषामपि यः। (इंती उप्पन्न दिसिकुमरी) आगच्छन्ति एवं षट्पञ्चाशद्
प्रायो वनकूटाऽऽदिषु विहरणशीलस्वादिति सम्नाव्यते । तथं दिककुमार्यः। इति गाथार्थः ॥ १०१ ॥ सत्त० ३३ द्वार।
तु बहुश्रुतगम्यामिति सर्व सुस्थम् । अथैतासां नामान्यादअधोलोकवासिन्योऽयकुमार्यः
(तं जदा इत्यादि ) तद्यथा-"नोगंकरा" इत्यादि । रूपकमेजया णं एकमेक्के चक्कट्टिविजए जगवतो तित्थयरा स
त कराव्यम् ।
पतासामासनानि चलन्तिमुप्पाजंति, तेणं कालणं तेणं समएणं अहोलोगवत्थव्वाश्रो
तए णं तासिं अहोलोगवत्यव्वाणं अट्ठएहं दिसाकुमारीअफ दिसाकुमारीओ महत्तारामो सहि सरहिं कृमेहि
णं महत्तरिाणं पत्ते पत्तेअं आसणाई चलंति । तए णं सरहिं सरहिं जवणोहिं सएहिं सरहिं पासायवमेंसएहिं प
ताओ अहोरोगवत्थवाओ अट्ठ दिमाकुमारीओ महत्तरितेमं पत्ते चरहिं सामाणिअसाहस्सीहिं चनहिं महत्त
आयो पत्तेमं पत्तेअं आसणाई चलिआई पासंति, पारिश्राहिं सपरिवाराहिं सत्तहिं अपीएहिं सत्तहिं अणी
सित्ता प्रोहिं पति, पलंजित्ता जगवं तित्थयरं ओहिणा आहिवईहिं सोनसरहिं आयरक्खदेवसाहस्सीहिं अप्लेहि अ
आनोएंति, भानोएत्ता असमान सदाति, सद्दाविना बहिं वाणमंतरेहिं देवेहिं देवीहि अ सकिं संपरिखुडाओ
एवं वयासी-उप्पले खलु नो ! जंबुद्दीवे भयवं तित्थयरे, महयाहयणगीअवाइसजाव जोगभोगाई नजमाणी
तं जीयमेअं-तीअपच्चुप्पाममणागयाणं अहोलोगवत्थव्वाओ विहरति । तं जहा
णं अट्ठएडं दिसाकुमारीमहत्तरियाणं जगवो तित्थयर"भोगकरा १ भोगवई, सुनोगा ३ नोगमालिनी ।। स्स जम्मणमहिमं करित्तए, तं गच्छामो णं अम्हे वि भगतोयधाराए विचित्ता य ६,पुप्फमाला अणिदिया"। वो तित्थगरस्स जम्मणमहिमं करेमो त्ति कट्टु एवं वयं( तेणं कालेणं इत्यादि ) तस्मिन् काले संजयजिनजन्म- ति, वइत्ता पत्ते पत्तेअं प्राभिमोगिए देवे सद्दावेंति, के भरतैराबतेषु तृतीयचतुर्थारकनवणे,महाविदेहेषु चतुर्या. सद्दावेत्ता एवं वयासी ॥ रकप्रविभागलकणे, तत्र सर्वदाऽपि तदाद्यसमयसहशकालस्य अर्थताखेबं विहरन्तीषु सतीषु किं जातमित्याह-(तप णविद्यमानत्वात् । तस्मिन् समये सर्वत्राप्यरात्रलकणे, ती.
मित्यादि) ततस्तासामधोलोकवास्तव्यानामष्टानां दिपकुमायंकराणां दिमध्यरात्र एव जन्मसंभवात् । अधोलोकवास्त
रीणां महत्तरिकाणां प्रत्येक प्रत्येकमासनानि चलन्तीति । व्याः, चतुर्णा गजद-तानामधः समभूतवाद् नवशतयोजनक
अयैताः किं किमकार्षरित्याह-(तए णमित्यादि) तत मापां तिर्यगलोकव्यवस्थां विमुच्य प्रतिगजदन्तं द्विद्विजावेन
सनप्रकम्पानन्तरं ता अधोवास्तव्या अष्टौ दिमार्यो मदतत्र भवनेषु वसनशीलाः । यत्तु गजदन्तानां षष्ठपञ्चमकूटेषु
तरिकाः प्रत्येक प्रत्येकमासनानि चलितानि पश्यन्ति, दृष्ट्वा पूर्व गजदन्तसूत्रे पासा वासः प्ररूपितः, तत्र क्रीमार्थमागमनं
चाऽवधि प्रयुञ्जन्ति, प्रयुज्य भगवन्तं तीर्थकरमवधिना आहेतुरिति,प्रासामपि चतुःशतयोजनाऽऽदिपञ्चशतयोजनाऽऽदि
भोगयन्ति, आभोग्य च अन्यमन्यं शब्दयन्ति, शब्दयित्वा च पञ्चशतयोजनपर्यन्तोच्चत्वगजदन्तगिरिगतं पञ्चशतिककटग
एवमवादिषुः । यदवादिषुस्तदाद-(उप्पम्मे इत्यादि) उत्पन्नः तप्रासादावतंसकवासित्वेन नन्दनवनकूटगतमेघराऽऽदिदिक
स्खलु भो! जम्बूद्वीपे जगवांस्तीर्थकर तज्जीतमेतत्कटप एषोऽतीमारीणामिबोद्धलोकवासित्वाऽऽपत्तिः। अथ प्रकृतं प्रस्तुमः
तप्रत्युत्पन्नानागतानामधोलोकवास्तव्यानामष्टानां दिक्कुमारीअष्टौ दिककुमार्यों दिककुमारा भवनपतिजातीयाः, महत्त.
महत्तरिकाणां भगवतो जन्ममहिमां कतु, तमच्कामो वयमपि रिकाः स्ववर्गेषु प्रधानतरिकाः, स्वकेषु स्वकेषु कुटेषु गजद
भगवतो जन्ममहिमा कुर्म इति कृत्वा, धातूनामनेकार्थत्वान्ताऽऽदिगिरिवर्तिषु,स्वकेषु स्वकेषु जवनेषुजवनपतिदेवाऽऽवा. सेषु,स्वकेषु स्वकेषु प्रासादावतसकेषु स्वस्वकूटवर्तिकीडाऽऽ.
निश्चित्य मनसा एवमनन्तरोक्तं वदन्ति, उदित्वा च प्रत्येक
प्रत्येकमाजियोगिकान् देवान् शब्दयन्ति, शब्दयित्वा चैव. बासेषु। सूत्रेषु च सप्तम्यर्थे तृतीया प्राकृतत्वात् । प्रत्येक प्रत्येक चतुर्भिः सामानिकानां दिक्कुमारिसरशद्युतिविभवाऽऽदिकदे
मवादिषुः। वानां सहस्रः,चतसजिव महत्तरिकाभिर्दिककुमारिकातुल्यवि
किमवादिषुरित्याहभवाऽऽदिभिस्ताभिरनतिक्रमणीयवचनाभिश्च स्वस्वपरिवारस- खिप्पामेव जो देवाणुप्पिा ! अणेगखंजसयसमिविटे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org