________________
(२२६७) तित्थयर अनिधानराजेन्द्रः।
तित्थयर नूयभविस्सजिणाणं, पुवापुचीऍ वट्टमाणाणं ।
(६५) उद्मस्थकालमानं सर्वजिनानां कथ्यतेपच्छा पुव्वियाए, कलाणतिथी य अन्तु ॥६४॥ वाससहस्सं बारस, चउदस अट्ठार वीसव रिसा य ।
ऋषभस्य च्यवनकल्याणके आषाढकृष्णचतुर्थी । १। अजि- मामा बन्नव तिनि य, वउ तिग दुगमिक्कग दुगं च॥१७॥ तजिनम्य वैशाख शुद्धत्रयोदशी । फाल्गुन शुद्धाष्टमी संन्नवस्य तिय दुग इक्कग सोलस, वासा तिमि य तहेवऽहोरत्तं । ३ । बैशाखचतुर्थी अभिनन्दनस्य ४ । श्रावण शुक्ल द्वितीया
मासिकारस नवगं, चउपध्मदिखाई चुन्नसीई ।। १७४ ।। सुम० ५। माघस्य कृष्णषष्ठी पद्म०६ । भारूपदकृष्णाष्टमी सुपा०७। चैत्रकृष्णपश्चमी चन्द्र० । फाल्गुनकृष्णा नवमी
पक्खऽहिय सवारस, वासा छउमत्यकालपरिमाणं। [१७५] सुवि०ए। वैशाख कृष्णषष्ठी शीत०१० । ज्येष्ठकृष्णषष्ठी श्रेयां० ऋषभस्य उमस्थकालमानं वर्षसहस्रम् १। एवं क्रमेण द्वादश ११ । ज्येष्ठ शुरुनवमी वासु. १२ वैशाखशुद्धद्वादशी विमल. वर्षाणि २। चतुर्दशवर्षाणि ३ । अष्टादशवर्षाणि ।। विंशति१३ । श्रावणकृष्णसप्तमी अनन्त०१४। वैशाखश्वेतसप्तमी धर्म० वर्षाणि ५ । षमासाः ६। ("चंदप्पने णं मरहा सम्मासा - १५। भाजपदकृष्णसप्तमी शान्ति.१६ । श्रावणकृष्णनवमी मत्थे होत्था । " स्था०) नवमासाः । यो मासा: कुन्थु० १७ । फाल्गुनसितद्वितीयाऽरजि० १८ । फाल्गुनसि- ८। चत्वारो मासाः एत्रयो मासाः १० । हो मासौ ११॥ तचतुर्थी मल्लि०१९ । श्रावणपूर्णिमा मुनिसु०२० । अश्विनपू. एको मासः१२। द्वौ मासौ १३। त्रीणि वर्षाणि १४वे वर्षे र्णिमा नमि० २१ । कार्तिक कृष्णद्वादशी नेमि०१२ । चैत्र- १५। एक वर्षम १६ । षोमश वर्षाणि १७ । त्रीणि च वर्षाणि ष्णचतुर्थी पार्श्व०२३। आषाढश्वेतपष्ठी वीरजिनस्य २४ । १८ । एकमहोरात्रम् १६ । एकादश मासाः २० । नब मासाः अत्रान्यत्रापि प्रकटं साकादित्यर्थः । यदभणितं तदधिकारतो २१ । चतुःपञ्चाशदिनानि २२। चतुरशीतिदिनानि २३ । पक्काकेवमिति । भूततीर्थपाः केवलज्ञानिप्रनुतयः, भविष्यजिनाः पद्म. धिकसार्द्धद्वादशवर्षाणि २४ । इति क्रमात स्थकालमानं ती. नानाऽऽदयः, तेषामन्योन्यं कल्याणकतिथयः पूर्वानुपूर्या नवे. पानाम् । सत्त०८४द्वार रात्रीश्यहोरात्राणि १८। द्वादशवर्षायुः । यथा हि याः कल्याणकतिथयः नूतकाले प्रथमजिनस्य णि २४ । इति मतभेदः। श्रा० म०१ ० १ खण्ड । केबलझानिनः, ता एव भविष्य जिनकाले पद्मनाभस्येति । प्रका.
(६६) उमस्थतपोमानम्रान्तरमाह-वर्तमानजिना ऋषभाऽऽदयस्तेषां नूतजिनापेक्कया भविष्यजिमापेक्कया च तिथयः पश्चानुपा भवेयुः। सत्त.
नग्गं च तवोकम्म, विसेसओ बद्धमाणस्स। [१७५] १४ द्वार । प्राब.।
वयदिणमेगं पुन्न, उमासियं वीययं पाप दिणूणं ।। (६३) ऋषभाऽऽदीनां क्रमतो व्युतिराशयः
नव चउपासिय दु तिमा-सिया अढाइजमासिया दुन्नि १७६ धणु वसह मिहुण मिहुणो, सीहो कन्ना तुझा अनी चेव।।
उदुमासिय दु दिवठ्य-मासिय बारस तहेगमासीया। धणु धणु मयरो कुंभो, दुसु मीणो कक्कमो मेसो ॥ ६७ ।।
वावत्तरऽसमासिय, पमिमा बारष्टमेहिं च ॥ १७७॥ विस मीण मेस मयरो, मेसो कन्ना तुला य कन्ना य।
दो चउ दस खपणेहि, निरंतरं जद्दमाइपदिमतिगं । श्य चवणरिक्खरासी, जम्मे दिक्खाऍ नाणे वि॥६॥
दुसयगुणतीम छट्ठा, पारणया तिसयगुणवन्ना ॥१७॥ धनुः १। वृषः २। मिथुनम् ३ मिथुनम् ४ सिंहः ५। कन्या ६।
(उग्गं च तवोकम्मं ति) उग्रं च तपाकर्म सर्वेषां जिनतुला ७। वृश्चिका ८ । धनुः धनुः १० मकरः ११ । कुम्नः
घराणाम् ( बिससओ वकमाणस्स त्ति) विशेषतो बर्द्धमा१२। मीनः १३ । मीन: १४ । कर्कटः १५ । मेषः १६ । वृषः १७
नस्य, वीरजिनस्य सर्वेभ्योऽपि जिनभ्योऽधिकतरमुग्रं तपः, मीनः १८ । मेषः १९ । मकरः २० । मेषः २१ । कन्या २२ ।
तेषां कर्माभावादिति नावः । श्रीबीरतपम्प्रमाणमाह-(प. तुला २३ । कन्या २४ ऋषनाऽऽदीनां क्रमतयुतिराशयः ।
यदिणं ति) व्रतदिनं, यस्मिन् दिने प्रतं गृहीतं त. जन्मकल्याण के, दीकाकल्याणके, केवलज्ञानकल्याणकेऽप्ये
हिनमुपोषितवानिस्यर्थः । ( एगं पुनं उमासियं ति ) त पव नकत्रराशयो भवन्ति । सत्त० १६ द्वार।
एक पूर्ण पाएमासिकं कृतम १ । (पीयय पणदि(६४) च्यवनवेला
गुणं ति) द्वितीयषाएमासिकं पञ्चदिनैरुनं विहितम २ ।
(नव चउमासिय दु तिमासिय त्ति) स्वामिना नव चातुचुइवेलानिसिकं, जिणाण एमेव एगसमयम्मि ।
मासिकानि कृतानि, द्वे त्रैमासिके रुते, (अढाइजमाचुइमासाइवियारो, भरहेरवएमु स चेव ।।६।। मित्रा दुन्नित्ति) द्वे साद्विमासिके कृते ॥ १७६ ॥ ( छ दु(चुश्वेला निसिअहं जिणाण त्ति) च्यवनवेला अर्द्धरात्रो मासिय दुदिवकृय-मासिय ति) पम् द्विमासिकानि वे साईजिनानाम् । (एमेव एगसमयम्मि त्ति) एवमेव नक्तरीत्या एक- मासिके कृते । (बारस तहेगमासीया) तथैफमासिकानि मासस्मिन् समये (चुइमासाइविधारो ति) च्यवनमासादिवि. कपणानि द्वादश। (बावत्तरकमासिय ति) द्विसप्ततिरखमाचारः (भरहेरबपसु सच्चेव ति) जरतैरवतषु स एव, यत सक्वपणानि । (पमिमा बारमेहिं च) प्रतिमा द्वादश विहिता च्यवनमासाऽऽदि ऋषभाऽऽदानामुक्तं तदेव सर्वभरतैरवतेषु अष्टमजतैः, चः पादपूरणे ॥ १७७ ॥ (दो चउ दस समरिं) जिनानां समयोऽपि स एव भवति यथा भरतकेत्रे, तथैव त. द्वायां चतुर्दिशभिश्वेापवासैः (निरंतरं भहमाश्पमिमतिस्मिन् समये तस्मिन्नको तस्यां वेत्रायाम परवतकेत्रेऽपि सैव गं ) अन्तररहितं पारणकराहतं नहरमहाभश्सर्वबेला भवति। इति गाथाऽर्थः ॥६६॥ इति सर्वेषां जिनानां तोज३प्रतिमात्रिकं कृतमिति । ( दुसयगुणतीसगट्ठा ) दे व्यवनवेला । सत्त०१७द्वार।
शते एकोनत्रिंशदधिके पष्ठभक्कानि विहितानि । (पारणया ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org