________________
(५२६६) तित्थयर अन्निधानराजेन्नः ।
तित्थयर न्योः षट्शतानि सप्तत्यधिकानि । श्रीअजिनस्य दशाधिकानि बन्धिनां श्रावकाणां मानं क्रमेण ज्ञातव्यम् । प्रव० २४ द्वार । षमेव शतानि । श्रीमटिलजिनस्य षट्शतानि अष्टपष्टधधिकानि ।
(५५) अथ चक्रित्वकाल:श्रीमुनिसुव्रतस्य शतानि पञ्च । श्रीन मेश्चत्वारि शतानि पञ्चाश- तो तित्थगरा चकवट्टी होत्था । तं जहा-संती, दधिकानि । श्रीनेमेश्चत्वारि शतानि । श्रीपाश्वजिनस्य त्रीणि श
कुंथू, अरो। तानि पञ्चाशदधिकानि । श्रीवीरजिमस्य च त्रीणि शतानि । इदं पूर्वोक्तमृषभाऽऽदिजिनेन्द्राणां क्रमेण चतुर्दशपूर्विपरिमाणम् ।
अत्रोक्तम्-"संती कुंथू अपरो, अरिहंता चेव चक्कवट्टी य । प्रव०१३हार। "समणस्स ण नगवो महावीरस्स तिनिसया
अवसेला तित्थ यरा, मंडल्लिा प्रासि रायासो" ॥२॥ इति शा
न्तिकुन्ध्वरजिनानां चक्रित्वं, शेषजिनानां नास्ति चक्रित्वम् । चोहसपुब्बीणं अजिणाणं जिणसंकासाणं सव्वक्स्वरसन्निवाईणं जिणो श्व अवितह बागरमाणाणं नक्कोसिया चमद्द
स्था०३ग०४० | सत्त। सविसंपया होत्था।" स्था० ३ ०४ उ. ।
(६०) अथ चारित्रम्(५०) श्रावकसंख्या चतुर्विशातितीर्थकराणाम्
सामाइयचारितं, ओचट्ठावणं च परिहारं । पढमस्स तिन्नि लक्खा, पंच सहस्सा लक्ख जा संती।। तह मुहुममंपरायं, अहवाई पंच चरणाई ।। २८२ ॥ लक्खोवरि अमनउई, तेएनई अहसीई य ॥३६६ ॥ दुएहं पण इअराणं, तिनि उ सामाझ्यसुहमऽहक्खाया। एगासी छावत्तरि, सत्तावन्ना य तह य पन्नासा ।। (२०३) एगुणतीस नवासी, इगुणासी पन्नरसऽच ।। ३६७॥ तत्र प्रथम सामायिकचारित्रम १ द्वितीयं दोपस्थापनीयम २। बच्चिय सहस्स चउरो, सहस्स नई सहस्स संतिस्स ।। तृतीयं परिहारविशुकिकम् ३॥ चतुर्थ सूक्ष्मसंपरायम ४। पञ्चम तत्तो एगो लक्खो, उवरि गुणसीय चुलसी य ॥३६॥
यथाख्यातम् । एतानि पञ्च चारित्राणि जवन्तीति गाथार्थः।२०२॥
आषभवीरयोस्तीर्थे पश्च चारित्राणि पूर्वोक्तानि भवन्ति । इत. तेयासी वायत्तरि, सत्तरि इगुणत्तरी य च उसट्ठी ।
रेषां मध्यमद्वाविंशतिजिनानां त्रीणि चारित्राणि भवन्ति । तन्नाएगुणसहिसहस्सा, य सावगाण जिणवराणं ॥३६॥ मानि-सामायिक १ सूक्ष्मसंपराय २ यथास्यातानि३ । सत्त. तत्र प्रथमजिनस्य श्रावकाणांतिम्रो लक्षाः पञ्चलहस्राऽधि- १३० द्वार। काः । श्रीअजिताऽऽदिजिनाना, यावत् शान्तिजिनस्तावस्वकद्वयं
(६१) च्यवननकत्रमृषभाऽऽदीनाम्भाद्वानां, द्वितकोपरि च यदधिकं भवति तन्निवेद्यते । तत्र तृती- उत्तरसाढा रोहिणि, मियसीस पाणध्वम् महा चित्ता । यगाथावर्ति 'सहस्स त्ति' पदस्य सर्वत्राभिसंबन्धात् अष्टनव.
वश्साहऽणुराहा मूल पुव्व सवणो सयभिसा य ॥६५॥ तिः सहस्राःकोऽर्थः?-अजितजिनस्य लक्षद्वयमष्टनवतिसहस्रा. धिकमित्यर्थः । श्रीसंभवस्य लकद्वयं त्रिनबतिसहस्राधिक
उत्तरभद्दव रेवा, पुस्स जणि कत्तिया य रेवइ य । मित्यर्थः । श्रीअभिनन्दनस्य लक्षद्वयमणाशातिसहस्राधिक
अस्सिणि सवणो अस्सिणि, चित्त विसाहुत्तरा रिक्खा६६ मित्यर्थः। श्रीसुमतेः बकद्वयमेकाशीतिसहस्राधिकमित्यर्थः ।
ऋषभजिने उत्तराषाढा नक्कत्रम १ । एवं सर्वत्र जिननामानि श्रीपद्मप्रभस्य लकद्वयं षट्सप्ततिसहस्राधिकमित्यर्थः । श्रीसु.
क्रमेण योज्यानि । रोहिणी २ मृगशीर्षम् ३ पुनर्बसु ४ मघा ५ पार्श्वस्य लक्षवयं सप्तपञ्चाशतसहस्राधिकमित्यर्थः । चन्द्र
चित्रा ६ विशाखा ७.अनुराधा 6 मूलम ९ पूर्वाषाढा १. प्रभस्य लकद्वयं पञ्चाशतसहस्राधिकमित्यर्थः । सुविधेल
श्रवणः ११ शतभिषक १२ उत्तराभापत् १३ रेवती १४ कद्वयमेकोनत्रिंशत्सहस्राधिकमित्यर्थः । श्रीशीतलस्य लक
पुष्यः १५ जरणी १६ कृत्तिका १७ रेवती १८ अश्विनी १५ द्वय नवाशीतिसहस्राधिकमित्यर्थः । श्रीश्रेयांसस्य लकद्व
श्रवणः २० अश्विनी २१ चित्रा २२ विशाखा २३ उत्तराषाढा यमेकोनाशीतिसहस्राधिकमित्यर्थः । श्रीवासुपूज्यस्य लकद्व
२४ एतानि नवत्राणि । सत्त०१५ द्वार। यं पञ्चदशसहस्राधिकमित्यर्थः । श्रीविमल जिनस्य लक
(६२) अध च्यवनकल्याणकतिथयो मासाश्वद्वयमसहस्राधिकमित्यर्थः । श्रीअनन्तजिनस्य लकद्वयं षसहस्राधिकमित्यर्थः । श्रीधर्मस्य लक्षद्वयं चतुर्भिः सह
बहुसाऽसाढचनत्थी, मुछा वइसाहतेरसी कमसो। घरधिकमित्यर्थः । श्रीशान्तेः सवयं नवतिसहस्राधिक- फग्गुण अहमि वसा-हचनत्थि सावाणियबीया य एण मित्यर्थः । ततः श्रीशान्तिनाथादनन्तरं कुन्थुप्रभृतितीर्थः । माहस्स कसिणछट्टी, जद्द-ट्ठमि चित्तमासपंचमिया । कृतां महावीरपर्यन्तानामेकं लकं श्राकानां लकोपरि, च
फग्गुणनवमी वइसा-हछफि तह जिहबट्ठी य ।। ६०॥ यसंख्यास्थानं तदुच्यते, यथा-एकोनाशीतिः श्रीकुम्थो, सकमेकोनाशीतिसहस्राधिकमित्यर्थः । श्रीअजिनस्य लक्षमेक
जिम्मि सुकनवमी, तत्तो वइमाहबारसी मुछा। चतुरशीतिसहस्राधिकमित्यर्थः । श्रीमद्धेयकमेकं अशीतिस- सावणकसिणा सत्तमि, विमाहमिय भकिएहा य॥६॥ हस्राधिकमित्यर्थः । श्रीमुनिसुव्रतस्य लकमेकं द्विसप्ततिसह- सावणकसिणा नवमी, फग्गुणमियवीय फग्गुणचउत्थी। स्राधिकमित्यर्थः । नमेर्सकमेकं सप्ततिसहस्राधिकमित्यर्थः ।
सावण अस्तिणि पुन्निम,कत्तियबहुला दुवालसिया ॥६२।। श्रीनेमेल क्षमेकोनसप्ततिसहस्राधिकमित्यर्थः । श्रीपार्श्वस्य नक्कमेकं चतुःषष्टिसहस्राधिकमित्यर्थः । श्रीवीराजेनस्य च समे
असिया चित्तच उत्थी, असाढसियट्टि चवणमासाई। कोनषष्टिसहस्राधिकमित्यर्थः । इति जिनवरेन्चतुर्विमतेः स
इत्यऽन्नत्य वि पय, अभणियमाहिगारो नेयं ।।६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org