________________
(२२६५) तित्थयर अभिधानराजेन्द्रः ।
तित्थयर (५२) अधुना गणघारमाह
द्वितीयश्चतुर्थ नवमहद्वादश१२त्रयोदश१३पञ्चदश१५शेषजि. चुलसीह पहाणवई, विनत्तरं सोनमुत्तर सयं च ।
नेषु गर्भस्थितिः (मासा अम नव ति) द्वितीयाऽऽदिसत्तऽहियं पणनई, तेणउई अहसीई य ॥
धु जिनेषु मासा अष्टौ । शेषजिनेषु नव मासाः । (त.
उपरि त्ति) तेषां मासानामुपरि (उसहायकमेणिमे दिवसा) एक सीई छाव-त्तरी य छावहि सत्तवना प ।
ऋषभाऽऽदिषु क्रमेण श्मे वक्ष्यमाणा दिवसा झयाः । इति गाथापन्ना तेयालीसा, उत्तीमा चेव पणतीसा॥
थैः ॥७॥ ( चउ पणबीसं छद्दिण) दिनानीति सर्वत्र गम्यम् । तेत्तीसढावीसा, अट्ठारस चेक तह य सत्तरसा ।
चत्वारि १ पञ्चविंशतिः २ षट् ३ (अडवीसं छच्च छश्चिगुणएकारस दस नवग, गणाण माणं जिणिंदाणं ।
वीसं) अष्टाविंशतिः ४ षट् च ५ षट् ६ एकोनविंशतिः ७ भगवत श्रादितीर्थकरस्य चतुरशीतिर्गणाः । गणो नामेह एक
(सग उब्बीसं उच्च य) सप्त ८ पदिशतिः ९ षट् १० षट् च बाचनाऽऽचारक्रियास्थानां समुदायो,न कुलसमुदाय इति पूर्वसू.
११ (वीसिगचीसंग्वीस) विशतिः १२. एकविंशतिः १३ रयः । अजितस्वामिनः पञ्चनबतिर्गणाः । सम्भवनाथस्य द्वघु
घट १४ षविंशतिः १५ । इति गाथार्थः ।। ७६॥ (छ पण श्रम चरं शतम् । अभिनन्दनस्य षोमशोत्तरं शतम् । सुमतिनाथस्य
सत्त अय) षट् १६ पश्च १७ अष्टौ १० सप्त १५ अष्टच २० परिपूर्ण शतम् । पद्मप्रभस्य सप्ताधिक शतम् । सुपार्श्वस्य प.
(458 सत्त इंति गन्नदिणा) अष्टौ २१अष्ट २२ षट्
२३ सप्त २४ भवन्ति गर्नदिनानि जिनानां गर्भस्थितयः । सवनवतिः। चन्नप्रभस्य त्रिनवतिः।सुविधिस्वामिनोऽवाशीतिः।
स.२०द्वार। शीतलस्य एकाशीतिः । श्रेयांसस्य षट्सप्ततिः । वासुपूज्यस्य पटपष्टिः । विमलस्य सप्तपञ्चाशत् । अनन्तजिनस्य पञ्चाशत् ।
(५५) गृहवासे ज्ञानानिधर्मस्य त्रिचत्वारिंशत् । शान्तिनाथस्य षट्त्रिंशत् । कुन्थुनाथ. मइसुयोहितिनाणा, जाव गिहे पच्छिमनवानो(२३) स्य पञ्चत्रिंशत् । अरजिनस्य त्रयस्त्रिंशत् । मल्लिस्वामिनोs- मतिधुतावधिज्ञानलकणानि वीणि ज्ञानानि सर्वेषां जिनानां टाविंशतिः। मुनिसुव्रतस्वामिनोऽष्टादश । नमिनाथस्य सप्तद. भवन्ति, पश्चिमभवादारज्य यावन्तं कासं गृहे गृहवासे ति. श । अरिष्टनेमेरेकादश। पार्श्वनाथस्य दश । वर्द्धमानस्वामिनो ष्ठन्ति । सत्त०४५ द्वार । नव । मा०म०१०१खएक "समणस्स भगवो महावीरस्स नव
(५६) तीर्थकरगोत्राणि वंशाश्वगणा होत्था । तं जहागोदासगणे, नत्तरवलियस्ल य गणे, उद्देहगणे, चारणगणे, उवाश्यगणे, विस्सवाइगणे, कामिक्खिय
गोयमगुत्ता हरिवं-ससंनया नेमिसुधया दो वि । गणे,माणवगणे, कोडियगणे ।" (स्था.९०)एतजिने- कासवगुत्ता इक्खा-गुवंसजा सेम चावीसा ॥ १०६॥ बाणामृषभाऽऽदीनां जिनानां यथाक्रमं गणानां मान परिमाण- धीनोमिमुनिसुव्रतौ द्वौ गौतमगोत्री हरिवंशसंभवी चा शेषाःती. म् । प्रा. म. १०१ स्वयम । सत्त. ।
र्थपा द्वाविंशतिः काश्यपगोत्रा इक्ष्वाकुवंशजाश्च । सत्त० ३७ (५३) संप्रति गणधरप्रतिपादनार्थमाह
द्वार । कल्प० । आव०। एकारस उ गणहरा, वीराजिणिंदस्स सेसयाणं तु ।
(५७) चतुर्दशपूर्विणःजावश्या जस्स गणा, तावश्या गणधरा तस्स ।।
चनदसपुब्धि-सहस्सा, चउरो अकट्ठमाणि य सयाणि। गणधरा नाम मूलसूत्रकारः, ते च वीरजिनस्य एकादश,
वीसहिय सत्ततीसा, गवीससया य पन्नासा ॥३६॥ गणास्तु नव, द्वयोयुगक्षयोरे कैकवाचनाऽऽचारक्रियास्यत्वात् । पनरस चउवीससया, तेवीससयां य वीससय तीसा । शेषाणां तु जिनवरेन्द्राणां यस्य यावन्तो गणास्तस्य तावन्तो
दो सहस पनरस सया,सयचउदस तेरससयाई॥३६॥ गणधराः प्रतिगणधर भित्रभित्रवाचनाचारक्रियास्थत्वात्। प्रा०म०१ अ०१खएड । प्रव० । “पासस्स णं अरहो
सय बारस इक्कारस, दस नव अढेव छच्च सय सयरा। पुरिसादाणीयस्स अ गणा अउ गणहरा होत्था । तं जहा
दसदिय छच्चेव सया,छच्च सया अवसट्ठऽहिया॥३६॥ सुभे, अजयोसे, वसिट्टे, बंभयारी, सोमे, सिरिधरे, बोरिए,
सयपंच अपंचम,चउरो अकऽहिय तिनि य सयाई ।। भद्दजसे।" ययावश्यके तूभयेपि दश भूयन्ते, “जावया उसभाइजिणिदाणं, चउदसपुवीण परिमाणं ॥३६५ ॥ जस्स गणा, तावश्या गणहरा तस्स"इति वचनातू, तदिहा
तत्राऽदिजिनस्य चतुर्दशपूर्विणां चत्वारः सहस्राः, रूपत्वाऽऽदिकारणमपेक्ष्य द्वयोरविवकणमिति संभाव्यते ।
प्रोष्टमानि च शतानि, पञ्चाशदधिकानि सप्तशतास्था०८ ठा (५४) अथ सर्वेषां जिनानां गर्नस्थितिमाह
नीत्यर्थः । श्रीअजितजिनस्य विशत्यधिकसप्तत्रिंशच्छतानि।
श्रीसंभवजिनस्य एकविंशतिशतानि पञ्चाशदधिकानि । श्री5 चनत्य नवम बारस, तेरस पन्नरस सेस गब्भगिई। अभिनन्दनस्य पञ्चदशशतानि । श्रीसुमतेश्चतुर्विशतिशतानि । मासा अमनव तनुवरि, उसहाइकमणिमे दिवसा ।।७५॥
श्रीपद्मप्रभस्य त्रयोविंशतिशतानि.। श्रीसुपार्श्वस्य विंशतिशचन पणवीसं गदण, अमवीसं छच्च बञ्चिगुणवीसं ।
तानि त्रिंशदधिकानि । श्रीचन्प्रनस्य द्वौ सहस्रौ । श्रीसुसम छन्वीसं छच्छ य, वीसिगवीसं उबन्धीसं ॥७६॥
विधेः पञ्चदशशतानि । श्रीशीतलस्य शतानि चतुर्दश ।
श्रीश्रेयांसस्य त्रयोदशशतानि। श्रीवासुपूज्यस्य हादशशतानि । पण अड सत्त अट्ट य,अहऽ सत्त हुंति गब्नदिणा(७७) श्रीविमलजिनस्य एकादशशतानि । श्रीअनन्तजिनस्य दशश. (दुचउत्थ नवम चारस तेरस पन्नास सेस गम्भनि ति)। तानि । धीधर्मस्य नवशतानि । श्रीशान्तेरटैव शतानि । श्रीकु.
६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org