________________
तित्थयर
( २२६४ ) अभिधानराजेन्ः
चैत्यतरुणां विशेषतः प्रमाणम्
बसीसाई धणुई, चेश्यरुक्खो य बढमाणस्स । वियोगो प्रयोगो, ओष्ठको साझरणं ।। १६ ।। तिथे गालआई चेयरुक्खो जिणस्स उसजस्व । सेसा पुरा रुक्खा, सरीरओ बारसगुणा उ ॥ ३७ ॥ सच्छता पागा, सइया तोरणेहि उबच्या । सुरासुरगरुल महिया, चेइयरुक्खा जिणवराणं ॥ ३८ ॥ ( नियोगोत ) नित्यं सर्वदा ऋतुरेव पुष्पाऽऽदिकालो यस्य स नित्यर्तुकः ( अलोगो चि ) अशोकानिधानो यः समवसर मि भवति श्राणं ति
के लिए वचनादशोकस्योपरि कोऽपि कशिस्तीत्यवसीयत इति ॥ ३६ ॥ (तिशेष गाडयाई गाहा ) ऋषभस्वामिनो, द्वादशगुणा इत्यर्थः ॥ ३७॥ ( सवेइयप्ति ) थेदिकायुक्ताः । पते चाशोकाः समवसरणसम्बन्धिनः सम्भाव्यन्त इति ॥ ३८ ॥ स० ।
(४६) अथ ज्ञानवनान्याह
जसहस् य सगरुमुद्दे, उजुनायनइतमम्मि वीरस्स । सेसजिणाणं गाणं, उपमं पुण वयवसु ॥ १८६॥ (उपहस्स य सगडमुद्दे ति ) ॠषभस्य केवलज्ञानं शकटमुखोद्याने उत्पन्नम १ ( उजुवालुअन तडम्मि वीरस्स त्ति )
पाका श्रीधरस्य केवलज्ञानमुत्पन्न २ (स. जिणाएं नाणं, उपां पुण वयवणेसु सि ) पुनः शब्दस्य नि अक्रमत्वात् शेषजिनानां पुनर्व्रतवनेषु केवलज्ञानमुत्पन्नमिति ॥ १८६ ॥ सप्त० ६१ द्वार ।
(५०) केवल वेला
नाणं सदा पुढे पश्छिमऐिड वीरस्स ।। (१५१) (ब) शुनादीनां प्रयोविंशतिजिनानां केवहान पूर्व प्रथम समुत्पम् प परस्स) पश्चिमहरे वीरस्य केवलज्ञानमुत्पन्नम् । सत्त० ९५ द्वार ।
(५१) अथ जिनानां गृहस्थकाल - केवलिकालमानमाहजजुरगं कुमर निवड़-चकी कालेहिं होइ मिहिका । बयकाला केवलि - कानो छनमत्यकालूणो ||२८|| यथायोग्यं कुमारका सुपतिकाल किले की ते स्थ कालो भवति । व्रतकालात् उद्मस्थकाल ऊनः क्रियते, याधानवशिष्यते तावान् केवल्लिकालो भवति । इति गाथाऽर्थः ॥ २६० ॥ सप्त० १४३ । १४४ द्वार ।
सम्प्रति के पर्यायो वक्तव्यः, स च श्रामण्यपर्यायात पर्यायापगमे स्त्रयमेव ज्ञेय इति पूर्वोक्तमेत्र भ्रामण्यपर्यायं धारयति
उसमस्सल पुगुणमज्जियस्स से चे चचरंगू लक्, पुणो पुणो जान सुविद्धि ति ।।
ऋषभस्य भगवतः श्रामण्यपर्यायमेकं पूर्ववकम् । अजितस्वामिनस्तदेव एकं पूर्व सक्षमेकेन पूर्वाङ्गेन न्यूनम् । पूर्वाॐ नाम चतुरशीतिवर्ष क्षाणि । श्रत ऊर्द्ध चतुरङ्गोनं पूर्वलक्षं पु* मतान्तरेतत् संभाष्यते ।
Jain Education International
तित्ययर
नः पुनस्ताषद्वक्तव्यं यावत्सुविधिः । तद्यथा-संजवनाथस्य - उपयोग के पूर्व चतुर्भिरङ्गैकनम् अभिनन्दनस्य एक पूर्वलक्षमष्टभिः पूर्वङ्गैरुनम् । सुमतिनाथस्य एकं पूर्वलक्षं द्वादशभिः पूर्वाङ्गैरुनम् । पद्मप्रभस्य एकं पूर्वलक्कं बोमशभिः पूवहनम् । सुपार्श्वस्यैकं पूर्वलत्तं विंशत्या पूर्वाहनम् । यस्यैकं पूर्वकं चतुर्विंशत्या पूनम सुविधिमाथस्यैकं पूर्वणामाविशत्या पूर्वानिम् ।
1
सेमाणं परिया, कुमारवासेण सहियओ भणितो । पतपय पुवं सीमामद्वार |
1
शेषाणां शीतलस्वामिप्रभृतीनां पर्यायः पूर्वे कुमारवसेन स छतिः प्रत्येकमपि च किमर्थमुभयथाि दत आह-शिष्याणामनुग्रहाय मन्दमतीनामपि शिष्याणां बुद्धौ सम्यक प्रतिस्फुरतु । श्र०म० १ भ० १ खण्ड | सप्त• ॥ केवलमानमाद
बीससहस्सा उससे बीस बावीस शहर अभियस्त । पनरस चउदस तेरस, वारस इक्कारस दसेच ।। ३५३ ।। असते या छच्च पंच सट्टा य पंचे पंचम, च सहसा तिनि य सया य ।। ३५४ ।। बीस या अहवा, बावीससाई ति कुंस्स । अट्ठावीस बावीस तह य अधारस सयाई ।। ३५५ ।। सोलस पर दस सय, सते सया इति वीरस्स एवं केवलिनाणं, ॥ ३५६ ॥ केवलिनां विंशतिसहस्रा ऋषभे वृषन्नजिनस्य । विंशतिः सहस्रा अजितजिनस्य । श्रथवा मतान्तरेण द्वाविंशतिः सहस्रा अजितनाथस्य । श्री सम्भवस्य पञ्चदश सहस्राः । श्रीश्रभिनन्दनस्य चतुर्दश सहस्राः । श्रीसुमतेस्त्रयोदश सहस्नाः । श्रीपद्मप्रभस्य द्वादश सहस्राः । श्रीसुपार्श्वस्य एकादश सहस्राः। श्रीचन्द्रप्रमस्य शेष सहाः श्रीविधिजिनस्यमा सहस्राः, सप्त सहस्राः पञ्चशताधिका इत्यर्थः । श्रीशीतलजिनस्य सप्त सहस्राः। श्रीश्रेयांसरू पट् सहस्राः सार्द्धाः सपञ्चशता इत्यर्थः । श्रीवासुपूज्यस्य षट् सहस्राः । श्रीविमत्र जिनस्य पञ्च सहस्राः, साफः सपञ्चशता इत्यर्थः । श्रीश्रनन्तजिनस्य पञ्चैव सह
। श्रीधर्मजिनस्य अर्जपञ्चमाः सहस्राः, चत्वारः सहस्राः सपञ्चशता इत्यर्थः श्रीशान्तिनाथस्य चत्वारः सहस्राः शतत्रयाधिकार | श्रीकुजिनस्य द्वातिनि याधिकमित्यर्थः । अथवा मतान्तरेण द्वाविंशतिशतानि सहस्रद्वयं शताधिकमित्यर्थः । श्रीरजिनस्य द्वाविंशतिशतानि सहस्र शाकाधिकमित्यर्थः । श्रीमचिजिनस्य द्वाविंशतिशतानि सहस्रष्यं शतद्वयाधिकमित्यर्थः । श्रीमुनिसुव्रतस्य अष्टादश शतानि सहस्रमेकमाधिकमित्यर्थः । श्रीनमिजिनस्य पोमश शतानि सहस्रमेकं पभिः शतैरधिकमित्यर्थः । श्रीने मिजिनस्य पञ्चदश शतानि सहस्रमेकं पञ्चशताचिकमित्यर्थः श्रीयाजिनस्य दश शतानि सहस्रमियर्थः । श्री वीर जिनस्य च सप्तशतानि । एतत्पूर्वोक्तं यथाक्रमं सर्वती कृतां केवनिमानम् । प्रव० २१ द्वार | सर्वेषामेव
गतिः सर्वा एव प तिसहस्राणि शतमेकम् | १७६१०० | प्रब० १६० ।
For Private & Personal Use Only
******..
www.jainelibrary.org