________________
(२२६३) तित्थयर अभिधानराजेन्धः ।
तित्थयर तो सहसा पाणवीसा, पानांचवीस इगवीसं ॥१३७॥ केवलमासा य इमे, भाण या पुव्यं व उमुरासी।।२४॥ वाससयं मसिजिणे, पणसयरी पंचवीस तिनि सया ।। श्रीऋषभाऽऽदीनां क्रमेण केवलज्ञानोपत्तिमासतिथयः। तथावामाई तीस तीसं, कुमरतं........." .......... ||१३ना
हि-फाल्गुनमासस्य कृष्ण कादश्यां केवलज्ञानं ऋषभस्य जातम् लक्कशब्दः पूर्वशब्दश्चाष्टमजिनं यावत्प्रत्येकमभिसंबध्यते ।।
।१। पौषस्व गुबैकादश्यामाजितस्य । २ । कार्तिकमासस्व
कृष्णपश्नम्यां सं०३ । पौषस्य शुक्लचतुर्दश्यामभिनन्दनस्य विशतिनक्कपूर्वाणि १ । अष्टादशलक्कपूर्वाणि २। पञ्चदशलक्ष
। चैत्रशुक्लैकादश्यां सुम०५ । चैत्रस्य पूर्णमास्यां पन. पूर्वाणि ३। सार्द्धद्वादशलक्षपूर्वाणि ४ । दशैव लकपूर्वाणि । साद्ध सप्तपूर्ववक्षाणि ६ । पञ्चलकपूर्वाणि ७ । साहिलक
६ । फाल्गुनकृष्णषष्ठयां सुपा० ७ । फाल्गुनकृष्णसप्तम्यां
चन्०८। कार्तिकमासस्य शुक्मतृतीयायां सुवि०६ । पौधे पूर्वाणि ८ पञ्चाशत्सहस्रपूर्वाणि ।। पञ्चविंशतिसहस्रपूर्वाणि
कृष्ण चतुर्दश्यां शीत. १० । माघे अमावास्यायां श्रेयां० ११। १०। (समलक्खा गवीसं ति) एकविंशतिलकवर्षाणि ११ ।
माघश्वेतद्वितीयायां वासु.१२। पौषे मासे धवलषष्ठयां बिम० अष्टादशवर्षलक्षाणि १२। पञ्चदशवकवर्षाणि १३। सार्द्धसप्तवर्ष
१३ । बैशाखस्य श्यामचतुद्दश्यामनन्त.१४। पौषे पूर्णिमालक्षाणि १४ । साद्विवर्षलनाणि १५। (तोत्ति)ततः पञ्चविंश.
यां ध. १५ । पीपे कनवम्यां शान्ति०१६ । चैत्रस्य शे. तिवर्षसहस्राणि १६ । पादोनचतुर्विशतिवर्षसहस्राणि १७।
ततृतीयायां कुन्थु०१७। कार्तिकस्य श्वेतद्वादश्यामर०१७। एकविंशतिवर्षसहस्राणि १८ । ( वाससयं ति ) मल्लिजिने मागशीर्षे श्वेतैकादश्यां मल्लि• १९ । फाल्गुनस्य श्यामवर्षशतम् १९ । पत्रसप्ततिवर्षशतानि २० । पञ्चविंशतिवर्ष
द्वादश्यां मुनिसुव. २० । मार्गशीर्षविमलैकादश्यां नमि.२१॥ शतानि २१ त्रीणि वर्षशतानि १२ वर्षाणि त्रिंशत् २३ ।
भाश्विनमासश्यामाबास्यायां नेमि०२२ । चैत्रमासस्य श्याम पुनवर्षाणि त्रिंशत् २४ । एवं क्रमेण सर्वेषां जिनानां
चतुया पार्श्व० २३ । वैशाखश्वतदशम्यां वीर. २४ । एते कुमारत्वे के यम । सत्त० ५४ द्वार । प्रा० म० । “पश्च चतुर्विशतिजिनानां केवलमासाऽऽदयो भणिताः । सस.८७ तित्थयरा कुमारवासमके वसिसा मुंमे० जाव पवश्या । धार। श्रा० म० । केवलनक्षत्रराशयः च्यवनकल्याणकवत् । तं जहा-बासुपुज्जे, मल्ली, अरिटनेमी, पासे, बीरे ।" स्था०५
सत्तए द्वार। ग.३०।
(४२) केवलवृक्षा:केवलज्ञाननकत्राणि च्यवननक्षत्रवद भाचनीयानि, च्यवन
णग्गोह सत्तवमो, सान पियालो पियंगु उत्ताहो। नक्षत्राण्यग्रे वक्ष्यन्ते । सत्त० ८८ द्वार। (४५ ) केवनोत्पत्तिस्थानानि
सिरिसोनागो मती,पिलंखु-तिंयग-पामलया।॥१८॥ वीरोमहनमीणं, जंजियबदिपुरिमतालउजिते ।
जंबू असत्य दहिव-अ नंदि तिलगा य अंग असोगो। केवलणाणुप्पत्ती, सेसाणं जम्मगणेसु ॥१८५ ॥
चंपग बउसो वेतस, धायइ सानो य णाणतरू ॥१८॥ वीरस्य जृम्भिकाग्रामाद् बहिः केवलोत्पत्तिः १ । ऋषजस्य
न्यग्रोधवृकस्याध ऋषभजिनस्य केवलज्ञानमुत्पन्नम् । १ । पुरिमतालनगरे । नेमिजिनस्य उज्जयन्ते रैवतकाचले ३ ।
एवं प्रतिजिनं प्रतिवृकंक्रमेण योजना बाच्या। सप्तपर्णः । शेषाणां जिनानां जन्मस्थानेषु जन्मनगरीषु केवलज्ञानोत्प.
(सास पिनासो पिअंग छत्ताहो) शानः ३. प्रियालः। प्रियङ्गः त्तिर्वाता । सत्त.१० द्वार । आ. म० ।
५। छत्राभवृत्तः ६।(सिरिसोनागो मल्ली) सिरीषः ७। नाग. (४६) केवलतपः--
नामा मल्लीवृकः ९२(पिलंखु-तिदुग-पागलया) पिलक्सअहमभत्तम्मि कए, नाणमुसहमद्विनेमिपामाणं ।
वृक्षः १.। तिन्मुकः ११। पाटलिका १२ । इति गाथार्थः। वमुपूजस्स चरत्ये, सेसाणं बहभत्ततवे ॥१०॥
॥ १८७।। (जं असत्य दहिवन) जम्बः १३। अश्वत्थः १४॥ ऋषनरमल्लिरहनेमि२२पाश्र्व२३जिनानां अष्टमभक्त तपसि
दधिपर्णः १५ । (नंदी तिलगा य मंबग असोगो) नन्दिका १६॥ कृते सति केवलज्ञानमुत्पन्नम । वासुपूज्यस्य १२ चतुर्थतप
तिलकः २७ । मानकः १० । अशोकः १६ । (चंपग बउसो सि। शेषाणामेकोनविंशतिजिनानां षष्ठभक्ततपसि केवलमुत्प
वेतस) चम्पकः २०। वकुशः २१ । बेतसः २२ । (धायक
सानो प्रणाणतरू) धातकीवृकः २३ | शालश्च २४ । एते नम्। सत्त०६४ द्वार । आ० म० ।
चतुविशातानतरवः। इति गाथाऽर्थः ॥ १८० ॥ सत्त० १२ (४७) केवलमासास्तिथयश्च-.
कारसूत्र० । स०।। फग्गुणिगारसि किएहा, मुदा एगारसी य पोसस्स ।
केवज्ञानवृकप्रमाणम्कत्तियबहुला पंचमि, पोसस्स चनद्दसी धवला ॥१७॥
ते जिणतणुवारगुणा, चेइयतरुपोविनवरि वीरस्स। चित्तेगारासपुत्रिम, तह फग्गुण किएहकाहि सत्त मिया ।
चेइयतरुवरि सालो. एगारसपणुहपरिमाणो॥ १ ॥ सुका कत्तियतया, पोसम्मि चउद्दसी बहुला ॥ १८१॥ (ते जिणतणुबारगुणा ) ते वृक्षाः भगवतः शरीरात द्वादश माहेऽमानसि सियबिय, पोसे मासम्मि धवलछट्ठी य ।। गुणा जवन्ति । (चेअतरुणो वित्ति) च्यैत्यवृक्षा अपि पतावबेसाहसामचउदसि, पोसे पुत्रिमनवमि सुद्धा ॥ १२॥
प्रमाणा भवन्ति । (नवरि वीरस्स । चेइतरूवरि सालोति) सियचित्ततस्य कत्तिय, वारसि एगारसी य मग्गसिरे ।
एतावान् विशेष:-यद्वीरस्य चैत्यवृक्षोपरि शासवृको प्रवति, स
कथम्भूतः ?-(पगारसधाहपरिमाणो ति) एकादशधनुरूप फगुणवारसि सामा, मग्गम्मि इगारसी अमझा।।१३।। रिमाणः । चैत्यतरूणां प्रमाणमत्र प्रसादु'कमिति माथाऽयर प्रासोअमावसी चि-त्तबहुलचजी बिसादसियदसमी ।' । १० । सत्त० ६३ द्वार ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org/