________________
(२२६३) तित्थयर अभिधानराजेन्छः।
तित्थयर १४ । (तयऽ जा नेमित्ति) तदईहानिर्यावन्नेमिः । धर्मस्य १० मकाश्चरमाः पुरिमपश्चिमकाः, तेषां जिनानामहतां (दुग्गमं ति) दशाहगुलाः ४. चत्वारिंशत्यंशाः १५ । शान्तः ६ नवान्नाः फुःलेन गम्यत इति दुर्गम, भावसाधनोऽयम, कृच्छवृत्तिरित्य३० त्रिशदंशाः १६ । कुन्थुनाथस्याङ्गुला अशी १० वि- र्थः। तवति, विनेयानामृजुजडत्वन,वजमत्वेन च। तानि चेशदंशाः ५० पञ्चाशाः १७ । अरनाथस्य ७ सप्ताङ्गुन्नाः १० मानि-तद्यथेत्यादि । इद चाख्यानं, विभजनं, दर्शन, तितिकणदशांशाः ५० पश्चाशाः १० । मल्लिनाथस्य षमगुलाः मनुचरणं चेत्येवं वक्तव्येऽपि येषु स्थानेषु कृच्छ्वृत्तिर्भवति, १५ । मुनिसुवतस्य ४ चत्वार्यगुलाः ४० चत्वारिंशदंशाः ५० तानि तद्योगात् कृच्छ्रवृत्तीन्येवोध्यन्त इति कृच्छ्रवृत्तिद्योतकपश्चाशाः २० । नमः ३ ज्यगुनाः ३० शिदंशाः २१ । नेमेः२ शब्दविशेषितानि कर्मसाधनशब्दाभिधेयान्याख्यानाऽऽदीनि । यङ्गुलं शिदेशाः ५० पञ्चाशाः २२ । ( सगळसंसा पासे विचित्रत्वात् शब्दप्रवृत्तेराह-(आइक्खमित्यादि) तत्र दु. ति) पावस्य २७ सप्तविशत्यंशाः ५० पश्चाशाः २३ । (विरेग राख्येयं कृच्चाख्येयं वस्तुतवं विनेयानां महावचनाऽऽटोपप्रबो. वीस ति) वीरस्यकविंशत्यंशाः २४ । ( सपनास त्ति)एका- ध्यत्वेन भगवनामायासोत्पत्तरिति । एवमाख्याने कृच्चवृत्तिइलस्य पञ्चाशदंशाः क्रियन्ते तारशा एकविंशत्यंशाः श्रीवी- रुक्ता । एवं विभजनाऽऽदिध्वपि नावनीया । तथा-क्यातेऽपि रस्य देहमानम् । एष पश्चाशशब्दः शीतलजिनादारज्य बीर- तत्र दुर्विभजं कष्टविभजनीयम्, ऋजुजमत्वाऽऽदेरेघ तद्भवतीजिनं यावद् शेयः । सत्त०५१ द्वार ।
ति, दुःशकं शिष्याणां वस्तुतत्वस्य बिनागेनावस्थापनमित्यर्थः; (४१) चतुर्विंशतिजिनानामवधिकानिमुनिसंख्या
दुर्विभावमित्यत्र पाठान्तरे-दुर्विभाव्य,दुःशका विनावना कर्तुत
स्येत्यर्थः । तथा-( दुप्पस्सं ति ) दुःखेन दर्यत इति दुर्दर्शअह ओहिनाणि नर्वई, चउनवई उएणव अट्टणबई।
मुपपत्तिनिर्दुःशकं शिष्याणां प्रतीतावारोपयितुं तत्वमिति भाएयाइसयाइ तो, इगार दस नव अडसहस्सा २५५॥ वः। (कुतितिक्खं ति ) दुःखेन तितिकृत सह्यत इति दुचुलसी बिसयरि सट्ठी, चउपनऽमयान तह य तेयाला । स्तितिकं परीषहाऽऽदि :शकं परीपहाऽऽदिकमुत्पन्नं तितिकछत्तीसं तीससया, पणवी छब्बीस बावीसा ॥ २५६ ॥
यितुं शिष्यं तत्प्रति कमां कारयितुमिति भाव इति । (पुरणुचरं
ति) पुस्खेनानुचर्यतेऽनुष्ठीयत इति पुरनुचरमन्तर्भूतकारिअधार सोल पनरस, चउरस तेरस सया अवधिनाणी।
तार्थत्वेन दुःशकमनुष्ठापयितुमित्यर्थः । अथवा-तेषां तीथे दुलक्खेक तित्तिससह-स्स चतारि सयाइँ सबके ॥२५७।।
राख्येयं दुर्विभजमाचार्यादीनां वस्तुतस्वं स्वशिष्यान् प्रति ऋषभस्यावधिज्ञानिमुनयो नवतिशतानि १, एवं सर्वत्र क्रमेण आत्मनाऽपि दुर्दर्श स्तितिकं पुरनुचरमित्यत्रकारितार्थ वि. जिनानामवधिज्ञानिमुनिसंख्या केया । तथादि-चतुर्नवतिशतानि मुच्य व्याख्येयम्, तेषामपि ऋजुजमाऽऽदित्वादिति । मध्यमानांतु २,षमवतिशतानि ३,अष्टनवतिशतानि ४। (तउसिपकादशस- सुगममकृच्छ्रवृत्ति, तद्विनेयानामृजुप्राइत्वेनाल्पप्रयत्नेनैव बोधनीहस्राणि ५, दशसहस्राणि ६, नवसहस्राणि ७, अष्टौ सहस्राणि । यत्वाद्विहितानुष्ठाने सुत्रप्रवर्तनीयत्वाचेति। शेषं पूर्ववन्नवरमक(चुलसी ति)चतुरशीतिशतानि ९,द्विसप्ततिशतानि १०, षष्टिश- वार्थविशिष्टता आख्यानाऽऽदीनां वाच्या। स्था० ५ ठा०१०। तानि ११,चतुःपश्चाशतानि १२,अष्टचत्वारिंशच्छतानि१३ तथा
(४३) कर्मध्यावर्णनं, वेदनं बाचंत्रित्वारिंशच्छतानि१४, षट्त्रिंशतानि१५,त्रिंशच्चतानि १६; नो जझ्या तित्थयरो, सो तइया अप्पणम्मि तित्थम्पि। पञ्चविंशतिशतानि १७, षनिंशतिशतानि १०, द्वाविंशतिशतानि
वत्रेइ तवोकम्मं,उवहाणसुम्मि अज्यणे ॥२॥ आचा०नि०। १९/ अष्टादशशतानि २०,षोमशशतानि २१,पञ्चदशशतानि २२,
यो यदा तीर्थकृपपद्यते स तदाऽऽत्मीये तीर्थे प्राचारार्थप्रणयचतुर्दशशतानि २३,त्रयोदशशतानि २४॥ एते चतुर्विशतिजिना.
नावसानाध्ययने स्वतपःकर्म व्यावर्णयति,इत्ययं स च तीर्थकृतां नामबधिशानिमुनयः । सर्वेषामङ्कानां परिगणनमीनने १३३४..
कल्पः । इह पुनरुपधानश्रुतास्यं चरममभ्ययनमन्तृत, अत उपएक सकं त्रयरिंशत् सहस्राणि चत्वारिशतानि भवन्ति। सत्ता
धानभुतमित्युक्तमिति । प्राचा०१ श्रु० १ अ० १ उ.। २१८ द्वार। (४२) कल्पशोधिमाद
उदाहु धीरे ते फासे पुट्ठोऽहियासए से पुन पेयं पच्छा पुरिमस्स दुबिमुज्को, चरमस्स य दुरणुपामणो कप्पो ।
पेयं भिउरधम्मं विसणधम्म अधुवं अणितिअं असासयं मजिकमगाण जिणाणं, सुविसुज्को सुहणुपालणओ।१।
चयोवचइयं विपरिणामधम्म पासह, एवंरूवं संधि समुवेप्रथमतीर्थकृपतीनां कल्प प्राचारो दुर्विशोध्यः दुर्बोध्या, दु:
हमाणस्स एकायतणरयस्स इहविप्पमुक्कस्स पत्थि मग्गे खेन बोध्यते इति दुर्योध्यः। चरमजिनस्य पुःखेन पाल्यते । म- विरतस्स त्ति वोमि। ध्यमकानां जिनानां द्वाविंशतिजिनानां सुखनावबोध्या, सुखेन तीर्थकरैरप्येतद्वहस्पृष्टनिधत्तनिकाचनावस्थाऽऽयातं कर्माअमुपाल्यः । सत्स० १३७ द्वार प्रा० म. । कल्प• । स्था। वश्यबचं, नान्यथा तन्मोका, अतोऽन्येनाप्यसातावेदनीयोदये
पंचहिं गणेहिं पुरिमपच्छिमगाणं जिणाणं सुग्गर्म भवइ ।। सनत्कुमाररष्टान्तेन मयतत्सोहब्यमित्याकसय्य नोद्विजितव्य. तं जहा-दुभाइक्खं,दुविभज,दुप्पस्सं,दुतितिक्खं, पुरण- म्। आचा०१७०५ ०२० चरं । पंचहिंगणेहि मज्झिमगाणं जिणाणं मुग्गपं जवइ । तं
(४४)कुमारवासकालमानं जिनानाम्जहा-सुभाइक्खं,मुविभज, सुपरसं, मुतितिक्ख, सुरणुचरं ।
वीसऽट्ठारस पनरस, सहचालस दसेव समगा। सुगमश्चार्य, नवरं पञ्चम स्थानकेषु प्रास्याताऽऽदिक्रियाविशेष:
पण अछाई बक्खा,पुबसहस्स पएण पणवीसं॥११६॥ सकणेषु पुरिमा भरतैरावतेषु चतुर्विशतिरादिमाः, तेच पश्चि। समक्षक्खा गवीसं, वार पनर सासत्त सदुगं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org