________________
तित्थयर
दधात्, तथा नो वमनविरेचनाऽऽदिकाः क्रियाः कुर्यात्, तथा नो शरीरस्थ, स्वीयनास्त्राणां वा धूपनं कुर्यात् नापि कालाउद्यपनयनार्थ तं धूमं योगवर्तिनिष्पादितमापिवेदिति । ४६ । सूत्र० २ श्रु० १ अ० आचा० आ० म० ।
धर्मोपायस्य देशका इत्येतद् व्यान्निख्यासुराहधम्मोचाओ पण महवा पुष्पा देसया तस्स । सम्वजिया गयरा, चोसम्बीउ जे जस्स ॥ धर्मोपायो नाम प्रचचनं तदन्तरेण धर्मस्यासम्भवात् । अथ बा- पूर्वाणि । तस्य धर्मोपायस्य देशकाः सर्वजिनानां गणधतेषां अथवा यस्य तीर्थ शपूर्विणस्ते धर्मोपायदेशकाः परिपूर्णतया तेषां यथाऽय स्थितवस्तु देश करवात्।
(३२६१ )
अभिधानराजेन्द्रः ।
सामाश्याया वा व्यजीवनिकाय भावशा पद एस धम्मोत्राओ, जिरोहिँ सब्बेहिँ उबइको || बाशब्दः प्रकारान्तरताद्योतनार्थः । अथवा-या प्रथमं व्रतजीबनिकायज्ञावना महावता पयपम्जीदनिकाय यथावस्थितप रिज्ञानसम्यक्कान संरक्षणाध्यवसायरूपा भावना, सामायि कादिका रागद्वेषपरिहारेण समभावादिका, एप धर्मोपायः समन्तरेण सम्यक वारियरूपधर्मासम्भवात्
पायो जनः सर्वैरप्युपदिष्टः ततो धर्मोपायरूप देशकास्त एव जिना इति । श्र० म० १ ० १ खण्ड ।
(३८) उपकरण संख्यापतं पचाबंधो, पायवणं च पायकेसरिया |
मलाई स्वत्ताणं च गोच्छओ पायनिज्जोमो || १७८ || तिचेव व पच्छागा, रहरणं देव होड़ मुहपुती | बार जिकविया, येराण समत्तकमिपट्टो || १७५|| साध्वीनां पञ्चविंशत्युपकरणानिश्रोतगपट्टो, अरुय चलशिया य बोधव्त्रा । अनतरवाहिनिये सतह कंचुए चैव ॥१८०॥ उच्छिक संघानी पर उबगरणा । तेर कम-सहिया अजाणपणवी || १८१ ॥ गाथार्थः हि० भागे 'बगरण' १०६१ प्रतिः) यात्रोपकरणानि सप्त देहोपकरणानि एतानि साधूनां चिरकदिपकानाम् घादश जिनकपिकाना, साध्वीन पञ्चविंशत्युपकरणानि । सत्त० १२ए द्वार ।
(३) उपसर्गः -
-
Jain Education International
उवसग्गा पासस्स य, वीरस्स य न उण सेसाणं । (१६) उपसर्गाः देवमनुजाऽऽदि कृताः श्री पार्श्वनाथस्य, वीरजिनस्य च जान पुनः शेषाणां शतिजिनानाम् । अयं नावार्थ:श्रीजनांद्वाविंशतिजिनानां प्रमादो नाभूत श्रीपा
वीर जीनां द्वाविंशतिजिनानामुपसर्गा नाभूवन् । सत्त० ८६ द्वार। आ० सू० । कल्प० । श्राव० पृ० 1 (४०) उचालेनात्मा च देहमा जिनानां कहतेसपन, दस पाप हाथी । नवकर सत्तुतोड़ो, आयंगुलि पीस मध्ये ।। १३१ ।। चरण वारस्स दुर्ग, उसद्दार्यगुल पमाण अंगुल
।
५६६
तित्थयर तेनहोस, बारंगुहाणिजा सुबह ६ ॥ १२२॥ बीसंग अंगुलदाव नावडतो तडक जानेमी । सगवीसंसा पासे, वीरे गवसं सपन्नासा ॥ १३३ ॥
तत्रोत्सेधाइगुलेन ऋषभजिनः पञ्चशत (५००) धनुर्वेदमानः १। (नसुति) ततः पञ्चाशदूधनुहीनिः क्रियते अष्टसु जि. मेषु यथाजितः सात्र पान (४५०) मना चतुःशत (४००) मानः ३ अभिनन्दनः (३४० ) सानुमानः ४ सुमति (३००) प देहमान पद्म (२०) सार्द्धद्विशतधनुमान है। सु पार्श्वः (२००) द्विधनुर्देहमान (१४०) साई शतधनुर्वेदमानः सुविधि (२००) मानः ए (पति) दशनिः पञ्चजनेषु क्रियते यथाशी तलः (१०) नवविधमानः १० सः (G०) मशीनु दमन ११पः (७०) सप्ततिधनुर्वेदमानः १२ वि मलः (६०ष्टधनुर्देहमानः १३ । अनन्तः (५०) पञ्चाशद्धनुर्वेदमानः १४+ (पणसु यत्ति ) अष्टसु जिनेषु पञ्चधनुर्दानिः किषते यथा (४) पान १४ । शातिः (४०) त्वारिंशद्धनुर्देहमानः १६ कुन्यु जिनः (३४) पा
:
मानः शरः (३०) हिमा मलिः (२५) पञ्चविंशतिधनुर्दे हमानः १६ । मुनिसुव्रतः (२०) विंशतिधनुर्देहमान: २० । नमिः (१५) पञ्चदशधनुर्वेदमानः २१ | नेमिः (१०) दशधनुर्वेदमानः २२ (नवकर ति) नवकरदेहमा२३) सत्सेध सप्तहस्ती नतो वीरः २४ । सत्त० ४६ द्वार ।" पासे णं श्ररहा पुरिसादाणीयस्स वज्जरि सह समच उरंस ०नं वरयणियो नहुं उच्चतेप होत्था । " स्था० ६ ठा० (श्रयंगुलवीस सय सप्ति) आत्माकुलैः सर्वे जिनाश्चतुर्विंशतिरपि विंशत्यधिकशताङ्गुलप्रमाणड़ा ज्ञेयाः । इति गाथाऽर्थः । सत्त० ५० द्वार । प्रम जिनानां देहानमात्र उत्सेवानि चत्वारि धनूंषि तथा एकधनुषो द्वादशांशाः क्रियन्ते तादृशां. शाधिकमृषभदेवस्याऽऽत्माङ्गुतं तथा प्रमाणाहुत्रमपि नवति । तेनाह्रगुलेन ऋषभो विंशत्यधिकं शतं भवति । एतावता ऋषभदेहमानम् (१२०) अङ्गुलम् १ | (बारंगु जहानि जा सुविहित ) ततो द्वादशाहानिः कियत् सुवि ति । यथा अजितस्याशेत्तरशतम् (१०८) मानम् २ | सम्भवस्य (६६) पराणवत्यङ्गुलानि ३ । श्रभनन्दनस्य (७४) चतुरशीत्यङ्गुलम् ४। सुमतेः (७२) द्विसप्ततिः ५। पद्मप्रभस्य (६०) षष्टिः ६ । अष्टचत्वारिंशत (४०) सुपाश्वस्य । चन्द्रप्र स्व (३६) शित् सुविधेः (२४)
५
।
- जातो) विंशत्यशयुक्ता लकिहानिः क्रियते यावदनन्तः । शीतल जिनादारभ्यानन्तं यावत् प्रमाणाङ्गुतद्विकेन, तथैकस्य प्रमाणाङ्गुलस्य पञ्चाशयत्राविशतिभा दावा कियते यथाशीतलस्य २१ एकविंशतिरङ्गुलानि, तथा एकस्य प्रमाणाहुलक्ष्य पञ्चाशङ्गागाः क्रियन्तेाविंशतिजागा देदमानम् १०। श्रेयांसस्य १६ एकोनविंशत्यगुलानि दशांशाः पञ्चाशाः ५० देहमानम् ११ वासुपूज्यस्यागुसाः १६ षोडश ४० अंशाः पञ्चाशाः ५० । १२ । विमलस्यागुलाः १४ चतुर्दश २० विंशत्यंशाः १३ । अनन्तस्याङ्गुला १२ द्वादश
For Private & Personal Use Only
,
www.jainelibrary.org