________________
(२३६०) तित्थयर अभिधानराजेन्द्रः ।
तित्थयर सयगुणवन्ना) 'पक्वाधिकसार्चद्वादशवः' भीषि शताम्येकोन- वर्णः [शा]शिखिवाहनो द्वादशभुजो बीजपूरकबाणखम्गमुझरपश्चाशत् ३४६ पारणकानि पिहितानि । इति गाथाऽर्थः ॥१७८॥ पाशकाजययुक्तदक्किणकरषट्रो, नकुनधनुःफल कशूलाङ्कुशाकसत्त०६४ हार।
सूत्रयुक्तवामपाणिषट्कश्च । श्रीमद्विजिनस्य कूबरो यक्वश्व(६७) तीर्थकरयक्षाः
तुर्मुख इन्द्रायुधधों गजवाहनोऽष्टनुजो वरदपरशुशूनाभययु. जक्खा गोमुह महज-क्ख तिमुह ईसर सतुंबुरू कुमुमो।
कदक्विणपाणिचतुष्ठयो, बोजपूरक शक्तिमुझराक्षसूत्रयुक्तवामपा
णिचतुष्टयश्च । अन्ये कूबर स्थाने कुबेरमाहुः । श्रीमुनिसुव्रतमायंगो विजयाऽजिय, बंभो मणु प्रो सुरकुमारो॥३७॥
स्य वरुणो यकश्चतुर्मुखस्रिनेत्रः सितवर्णो वृषवाहनो जटामु. उम्मुह पायान किन्नर, गरुडो गंधब्द नह य जक्खिदो.।। कुटनूषितोऽएभुजो बीजपूरकगदाबाणशक्तियुकदक्षिणकरककूबर वरुणो निउमी, गोमेहो वामण मयंगो ॥३७६।। मनचतुष्को, नकुल पनधनु-परशुयुतवामपाणिचतुष्टयश्च । श्री. पक्का भक्तिवतास्तीयकृतामिमे-यथा प्रथमजिनस्य गोमुखो नमिजिनस्य नृकुरिर्यकश्चतुर्मुखत्रिनेत्रः सुवर्णवर्णो वृषभवापक्कः सुवर्णवों गजवाहनश्चतुर्भुजो वरदाकमालिकायुक्तद- हनोऽनुजो बीजपूरकशक्तिमुझराजययुक्तदविणकरचतुष्टयो,नकिणपाणिद्वयो, मातुलिङ्गपाशकाम्वितवामपाणिद्वयश्च । अजि- कुनपरशुवज्राक्कसूत्रयुक्तवामकरचतुपयश्च । श्रीनेमिजिनस्य सनाथस्य महायतानिधो यकश्चतुर्मुखः श्यामवर्णः करीन्छवा. गोमेधो यक्वत्रिमुखः श्यामकान्तिः पुरुषवाहनः पम्भुजो मातुहनोऽपाणिनरदमुझराकसूत्रपाशकान्वितदतिपाणिचतुझ्यो,बी. लिङ्गपरशुचक्रान्वितदविणकरत्रयो, नकुत्रशूलशक्तियुक्तवामपा. जपूरकानयाकुशशक्तियुक्तवामपाणिचतुष्कश्च । श्रीसम्जवजि
णित्रयश्च । श्रीपाश्वजिनस्य वामनो यक्को,मतान्तरेण पावनामा, मस्य त्रिमुखो नाम यकत्रिवदन स्त्रनेत्रः श्यामवर्णो मयूर- गजमुख चरगफणामएिमतशिराः श्यामवर्णः कूर्मवाहनश्चतुर्नुपाहनः षम्भुजो नकुलगदाजययुक्तदक्विणकरकमलत्रयो, मा- जो बीजपूरकोरगयुक्तदक्षिणपाणिद्वयो,नकुलनुजगयुक्तवामपातुमिङ्गगगावसूत्रवामपाणिपत्रयश्च । श्रीअभिनन्दनस्य ई.
णियुगश्च । श्रीवारजिनस्य मतङ्गो यक्षः श्यामवर्णो गजवाश्वरो यक्तः श्यामकान्तिगजवाहनश्चतुर्भुजो मातुलिङ्गाकसूत्र. हनो द्विभुजो नकुनयुतदतिणनुजो, वामकरधृतबीजपूरकन । युक्तदविणकरकमनद्वयो, नकुलानुशान्वितवामपाणिद्वयश्च । प्रव० २६ द्वार। श्रीसुमतेस्तुम्बुरुर्यक्षः श्वेतवर्णो गरुड़वाहनश्चतुर्भुजो बरद.
(६८) तीर्थकरदेव्यःशक्तियुक्तदक्विणपाणिद्वयो, गदानागपाशयुक्तवामपाणिद्वयश्च । देवीओ चकेसरि, अजिया दुरितारि कालि महकाली। श्रीपद्मप्रभस्य कुसुमो यको नीनवर्णः कुरङ्गवाहनश्चतुर्भुजः फ.
अच्चुय संता जाला, सुतारयाऽसोय सिरिवच्छा ।।३७७॥ लाभययुक्तदक्विणपाणिद्वयो, नकुशाक्कसूत्रयुक्तवामपाणिद्वयश्च । सुपाश्वस्य मातङ्गो यक्षो नीलवर्णो गजवादनश्चतुर्नुजो विस्व
पवर विजयंऽकुसा प-नग त्ति निवाण अच्चुया धरणी। पाशयुक्तदक्णिपाणियो, नकुन्नाशयुक्तवामपाणिद्वयश्च । श्री- पइरुट्टऽनुत्त गंधा-रि अंब पउमावई सिद्धा ॥३७॥ चन्द्रप्रजस्य विजयो यको हरितवर्णस्त्रिलोचनो हंसवाहनो तत्राऽऽद्यजिनस्य चक्रेश्वरी देवी, मतान्तरेणाऽप्रतिचक्रा, द्विभुजः कृतदक्किण हस्तचक्रो, वामहस्तधृतमुहरश्च । श्रीसुविधि- सुवर्णवर्मा गरुमवाहनाऽकरा धरदबाणचक्रपाशयुक्तजिनस्याऽजितो यकःश्वेतवर्णः कूर्मवाहनश्चतुर्जुजो मातुलिकाका दक्विणपाणिचतुष्टया, धनुर्वनचक्राशयुक्तधामपाणिचतुष्टया स्त्रयुक्तदक्षिणपाणियो, नकुलकुन्तकलितवामपाणिद्वयश्च । चेति । श्रीअजितस्याजिता देवी गौरव सोहासनाधिरूढा च. श्रीशीतलम्य ब्रह्मा यक्षश्चतुर्मुखत्रिनेत्रः श्वेतवर्णः पद्मासनोऽष्ट- तुर्तुजा वरदपाशकाधिष्ठितदक्तिणकरद्वया,बीजपूरकाशालातुजो मातुलितमुझरपाशकाभययुकदक्षिणपाणिचतुष्टयो,नकुन- कृतवामपाणिद्वया च । श्रीसम्नवस्य ऽरितारिदेवी गौरवर्मा गदाबूशाक्कसूत्रयुक्तवामपाणिचतुष्टयश्च । श्री श्रेयांसस्य मनुजो मेघवाहना चतुर्नुजा घरदाकसूत्रभूषितदक्किण नुजद्वया, फलायको मतान्तरेण ईश्वरो,धवलवर्णस्त्रिनेत्रो वृषवाहनश्चतु जो प्रयान्वितवामकरद्वया च । श्रीअभिनन्दनस्य काली नाम देवी मातुनिङ्गगदायुक्तदक्षिणपाणियो, नकुत्रकाकसूत्रयुक्तवामपा- श्यामकान्तिः पद्मासना चतुर्नुजा वरदपाशाधिष्ठितदकिणकरणिवयश्च । श्रीवासुपूज्यस्य सुरकुमारो यक्कः श्वेतवर्णो हंसवाहन
द्वया,नागाकुशालकृतवामपाणिद्वया च । श्रीसुमतेमहाकाली अतु जो बीजपूरकराणान्वितदक्षिणकरध्यो,नकुनकधनुर्युक्त. देवी सुवर्णवर्मा पद्मासना चतुर्भुजा वरदपाशाधिष्ठितदक्षिणघामपाणिवयश्च । श्रीविमलस्य षण्मुखो यक्षः श्वेतवर्णः शिखि
करतया, मातुलिकाशयुक्तवामपाणिद्वया चेति । श्रीपमप्रभपाहनो द्वादशभुजः फनचक्रवाणखगपाशकाकसूत्रयुक्तदक्कि. स्याऽच्युता,मतान्तरेण श्यामा,देवी श्यामवर्णा नरवाना चतुणपाणिषट्रो, नकुशचक्रधनुःफलकाकुशाभययुक्तवामपाणिष. र्नुजा वरदवाणान्वितदकिणकरद्वया,कार्मुकाभययुक्तवामपाणिदुश्च । श्रीमनन्तस्य पातालोयकस्त्रिमुत्रो रक्तवर्णो मकरवाहनः द्वया च । श्रीसुपार्श्वस्य शान्ता देवी सुवर्णवर्णा गजवाहना च. षड्भुजः पानगपाशयुक्तदक्षिणपाणिप्रयो,नकुलफलकाकसूत्र- तुर्नुजा वरदाकसूत्रयुक्तदक्विणकरदया, शूलाभययुक्तवामहस्त. युक्तवामपाणित्रयश्च । श्रीधर्मस्य किन्नरो यक्षत्रिमुखो रक्त- द्वया च । श्रीचन्नप्रभस्य ज्वाला; मतान्तरेण नृकुटिः,देवी पीतवर्णः धर्मवाहनःपरचुजो बीजपूरकगदाजययुक्तदक्षिणपाणि वर्णा वरालकास्यजीवविशेषवाहना चतुर्तुजा खड्गभूषितदक्तिअयो, नकुलपमा कमानायुक्तवामपाणि वयश्च । श्रीशान्तिनाथस्य णकरदया, फत्रकपरशुयुतवामपाणिद्वया च । श्रीसुविधेः सुगहमो यक्को बराइवाइना कोडवदनः श्यामरूचिश्चतुर्नुजो तारा देवी गौरवर्णा वृषनबाहना चतुर्भुजा वरदानसूत्रयुक्तदबीजपुरकपचान्वितदक्षिणकरद्वयो, मकुवाक्षसूत्रयुक्तवामपाणि- क्षिणभुजदया, कलशाङ्कशाञ्चितबामपाणिद्वया च । श्रीशीतलबयश्च । श्रीकुन्योर्गन्धर्वयाः श्यामवर्णो हंसवाहनश्चतुर्नजो स्य अशोका देवी नीलवर्णा पद्मासना चतुर्नुजा वरदपाशयुक्तपरदपाशकान्वितदक्षिणपाणियो, मातुनिताशाधिष्ठितवाम- दक्विणपाणिद्वया,फसाङ्कायुक्तवामपाणिद्वया च । श्रीश्रेयांसस्य करद्वयश्च । श्रीमरजिनस्य यक्षेन्द्रो यक पपमुखस्त्रिनत्रः श्यामः । श्रीवासा देवी, मतान्तरेण मानवी, गौरवणो सिरवाहना चतु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org