________________
जयंत
जम्मणचरियाणबद्ध
अभिधानराजेन्द्रः। जम्मणचरियणिबछ-जन्मचरितनिवछ-त्रिका तीर्थकरजन्मा | नामख्याते एकादशे चक्रवर्तिनि, प्रव. २०७ द्वार । ति०। ऽभिषेकनिवद्ध नाट्यविधी, रा०। ।
स० । विमल जिनप्रधमनिवादातरि, स० । प्रा० म० । जम्मणमहिमा-जन्ममहिमन्-पुं०। जन्मोत्सवे,भ०१४श०२उ०।
लीलावतीगुणधरयोः पितरि श्रेष्ठिविशेषे, दर्श०१ तत्व । ति.
थिशब्दस्य पुसि निर्दियतया तद्विशेषवाचकानां नन्दादिशजम्मणयर-जन्मनगर-न। यस्मिन् नगरे यस्य जन्म भवति दानामपि पुंसि प्रयोगे तु जय इति तृतीयाष्टमीत्रयोदशीषु तत्तस्य जन्मनगरम् । उत्पत्तिपुरे, जं०५ बका।
तिधिषु, जं. १ बका जम्मदंसि (ए)-जन्मदर्शिन्-त्रि० । जन्मनः स्वरूपतो वेत- जगत-न० । अतिशयगमनात जगत । भ० २० श०२ उ० । रि, परिदरति, आचरति च । “जे गम्भदंसी से जम्मदसी, | जीवे, पञ्चास्तिकायात्मके लोके, नं०। (अधिकार्यस्तु 'जग' जे जम्मदंसी से मारदंस" प्राचा०२४०३०४ ००।
शब्दे अस्मिन्नेव जागे १३०२ पृष्ठे रश्यः) जम्मदोस-जन्मदोष-पुं० । जन्मदोषनिमित्तके तज्जातदोषवि- यत-पुं० । 'यम' उपरमे, यमनं यतं तद्विद्यते यस्य स यतः । शेषे, सच-"कच्छोल्मुयाएँ घामी जामो जो गहहण कण। "अनादिभ्यः" ॥७॥२॥४६॥ श्त्यप्रत्ययः । प्रमत्तगुणस्थानकतस्स महायणमझे, मायारा पायडा हुँति॥" इत्यापनेक
वर्तिनि साधौ, कर्म० ४ कर्म० । यतमाने, त्रि०। उत्त । विधः। जन्मसहनाविदोषे च। स्था०१०म० ।
सूत्र० । उपयुक्त, श्राव० ४ अ01 जम्मपक-जन्मपक-त्रिका स्वयमेव पकीभूते, विपा०१७००० जयं चरे जयं चिट्टे, जयमासे जयं सए । जम्मपवाह-जन्मप्रवाह-पुं० । भवपरंपरायाम, भाव० ३ ०। जय मुंजता नासतो, पावं कम्मं न बंधइ ॥७॥ जम्मापवाह जन्मप्रवाह-मुंगा 'जम्मपवाद' शब्दार्थे, भाव०३० पतत्तिर्यथा-यतं चरेत् सूत्रोपदेशेन ईर्यासमितः, यतं तिष्ठेजम्मपनिइ-जन्मप्रवृति-अव्य० । जन्मन भारज्यत्यर्थे, द
त् समाहितः । हस्तपादाद्यविक्केपण । यतमासीत उपयुक्त प्रा
कुश्चनायकरणन। यतं स्वपेत् समाहितो रात्री प्रकामशय्याशे०१ तत्व।
दिपरिहारेण । यतं नुजानः सप्रयोजनमप्रणीतं प्रतरसिंहभतिजम्मफल-जन्मफल-न० । जन्मसाध्ये, पश्चा०८विव०।
तादिना । एवं यतं भाषमाणः साधुनाषया मृदुकाल प्राप्तम् (८) जम्मनमि-जन्ममि-स्त्री०। जन्मस्थाने, “जननी जन्मभू- दश० ४ ० । “गन्जस्स अणुकंपण हाए जयं चिट्ठति, जयं मिध, स्वर्गादपि गरीयसी"। वाच०। “अवसेसा तित्थ- प्रासयति, जयं सुविति" यतनया यथा गर्भबाधा न भवति यरा, निक्खंता जम्मनूमीसु" । स०।
तथा तिष्ठति कर्द्धस्थानेन प्रास्ते आश्रयति चासनं, स्वपितिजम्ममह-जन्ममह-पुंon जन्ममहोत्सवे, श्रीमदर्हतां जनुभहोत्त- चेति झा०१ श्रु०१०। बकरणे देवना देहानि कियन्मात्रौञ्चैस्तराणीति प्रश्ने,उत्तरम-म- जय-जयति-जि-धा० । धातूनामनेकार्थकत्वाद् । बध्नाति होत्सवावसरे देवानां देहान्यभिषिच्यमानजिनसमानकालीन- इत्यर्थे, प्रा० । मनुजशरीरोचितानि संजाव्यन्त इति ५५ प्र०ा सेन०२ उल्ला जयंत-जयन्त-न० । दीपसमुत्राणां चतुषु द्वारेषु स्वनामख्याजम्मा-याम्या-खी० । दकिणस्यां दिशि,मा०म०प्र०ाविशे।
ते पश्चिमदिवर्तिनि हार, (जी०) (पतद्विशेषवर्णकस्तु 'विजय' जम्मादिदोसविरह-जन्मादिदोषविरह-पुं०। जातिजरामरण- शब्दे विजयद्वारवद् केयः) प्रभृतिषणवियोगे, पञ्चा० ८ विव० ।
तत्र तावज्जम्बूद्वीपसत्कजयन्तद्वारवक्तव्यता यथा-- जम्माभाव-जन्माभाव-पुं० । अनुत्पत्ती, दश०४ अ०।
कहि णं नंते ! जंबुदवस जयंते णाम दारे पम्मने । जम्माव-जन्मावर्त-पुं० । भवचके, " रागद्वपरसाविकं, मि- गोयमा ! जंबुद्दीचे दीवे मंदरस्स पव्वयस्स पच्छिमेणं च्यादर्शनदुस्तरम । जन्मावर्ते जगत् क्वितं, प्रमादाद् नाम्यते पणयालीसं जोयणसहस्साई जंबुद्दीवे पञ्चच्छिमापरंत लवभृशम ॥१॥" प्राचा०१७० ३ १०१ उ०।
पासमुद्दे पच्चच्चिमकस्स पुरच्छिमेणं सीतोदाए महानदीए जम्मुप्पत्ति-जन्मोत्पत्ति-स्त्री० । जन्मना कर्मकृतप्रसूत्या उत्प
उपि एत्थ णं जंबुद्दीवस्म जयंते णामं दारे पामते । तं चेव त्तिर्या सा तथा । औ०। प्रसवनोत्पत्ती, " सिकाणं कम्मवीरा
मोपमाणं जयंते देव पच्चच्छिमेणं से रायहाणीए० जाव बच्चे पुणरवि जम्मुप्पत्ती न भवति" औ०। । जय-जय-पुं० । 'जि' जये, भावे अच् । परैरननिभूयमानतायाम,
महिकीए । प्रतापवृकी, रा०। ज्ञा० । वशीकरणे, द्वा०२६ द्वा०। परापेक्षया अथ लवगसमुजसत्कजयन्तद्वारप्रतिपादनार्थमाहउत्कर्षलाभे, शत्रुपराकमुखीकरण, संग्रामादिजये, वाच० "ज “कहि ण नंते!" इत्यादि । क नदन्त! लवणममुद्रस्य जयन्तं पणं विजपणं वद्धावति ।" रा०विपा० । मो०ाकल्प०नि० द्वारं प्राप्तम् । जगवानाह-गौतम ! लवणसमुऽस्य पश्चिः तत्र जयः परैरनभिभूयमानता, प्रतापवृमिश्च । विजयस्तु पर- मपर्यन्ते धातकीखालपश्चिमार्कस्य पूर्वतः सीताया महाषामसहमानानामभिभवोत्पादः । रा०। जयः सामान्या विघ्ना- नद्या उपरि लवणसमुद्रस्य जयन्तं नाम द्वारं प्राप्तम् । दिविषयः । विजयः स एव विशिष्टतरः प्रचएमप्रतिपन्यादि- एनद्वक्तव्यताऽपि विजयद्वारवद्वक्तव्या, नवरं राजधानीजयन्तविषयः। औ०।जयः स्वदेशे । विजयः परदेशे कल्प०१ कण । द्वारस्य पश्चिमभागन वक्तव्या। जी०३ प्रतिक एवं शेषद्वीपसमु"जयविजयमंगलसपाहि। औला जयविजयत्यादिभिर्म गालाभि- हाणामपि जयन्तद्वारमज्यूह्यम, पश्चानुत्तरविमानेषु स्वनाधायकवचनशतरित्यधः। औजि-फर्तरि अन् । वाचाव- मख्याते तृतीय विमाने, “ कुलागणं पंच अणुत्तरा महश्मदा
ain Education International
For Private & Personal Use Only
www.jainelibrary.org