________________
( १४१६ ) अभिधानराजेन्द्र : ।
जयंत
सया महाविमाणा पत्ता तं जहा विजये वैजयंते जयंते अपराजिए सव्वंसिके" । स्था० ५ ० ३ उ० । तात्स्थ्यातदूव्यपदेशो यथा- पञ्चान देशनिवासिनः पञ्चालाः इति, तद्वासिषु अनुत्तरदेवेषु प्रज्ञा० १ पद । मेरोरुत्तरस्यां दिशि रुचकवरपर्वतस्याष्टसु कटेषु स्वनामख्याते सप्तमे कूटे, स्था० ४ ठा० । जि० - डः । वाच० । पञ्चविधानुत्तरोपपातिकानां देवानां तृतीये जयन्तविमानोद्भवे देवभेदे, पुं० । प्रज्ञा० १ पद । स० । आगामिकालनाविनि प्रथम बलदेवे, ती० २१ कल्प । वज्रसेनसूरियां चतुर्षु शिष्येषु मध्ये स्वनामख्याते तृढं। ये शिष्ये, यतः किल तनाम्नी शाखा निर्गता । कल्प०८ कुरा । इन्द्रपुत्रे, "यथा जयन्तेन शचीपुरंदरौ " " त्रिविष्टपस्येव पति जयन्तः " इति । वाच० । जयंती - जयन्ती - स्त्री० । जि-डः । गौरा० ङीष् । वाच० । स्वनामख्यातायां वीरजिनपरमश्राविकायाम, बृ० १ ० ।
तत्प्रबन्धो यथा
ते काले तेणं समरणं कोसंबी पामं जयरी होत्या, बायो- चंदोत्तरायणे चेइए, वरणभो-तत्थ एं कोसंबीए णयरीए सहस्साणीपस्त रष्ठो पोते सयाणीयस्स रपो पुत्ते | चेमगस्स रखो नत्तुर मिगावतीए देवीए अत्तर जयंतीए समोबासियाए जत्तिन्नए उदायणे पामं राया होत्था । व
- तत्थ णं कोसंबीए रायरीए सहस्सणीयस्स रो सुरहा सयाजीयस्स रएणो जज्जा चेडगस्स रणो धूया उदायणस्स रएणो माया जयंतीए समणोवासियाए भाउज्जा मियावती णामं देवी होत्या । व
प्रो - तं जहा - ० जाव सुरूवा । समणोवासिया० जाव विहर । तत्थ णं कोसंबीए एयरीए सहस्साणीयस्स रणो धूया याणीयस्तरयो नगिणीं उदायणस्स रह्यो पिउत्था, मिगावतीए देवीए एणंदा वेसालीसावयाणं अरहंताणं पुव्वसिज्जातरी जयंती समणोवासिया होत्था, सुकुमाल ० जाव सुरूवा । अभिगय० जाव विहरइ । तेणं कालेां तेणं समरणं सामी समोसवे० जाव परिसा पज्जुवासइ । तए णं से नदायणे राया इमीसे कहाए लद्धडे समाणे हतुडे कोमुंबिय पुरिसे साबे, सहावेत्ता एवं वयासी - खिप्पामेव भो देवापिया ! कोसंविं यरिं सब्जितरवाहिरियं एवं जहा कूणि तव सव्वं जात्र पज्जुवासइ । तए जं सा जयंती समवासिया इमीसे कहाए सट्टा समाणी
तुट्टा जेव मिगावती देवी तेणेव उवागच्छर, डबा - छत्ता एवं क्यासी एवं जहा एवमसए उसनदत्तो० जाव विद् | तर णं सामियावई देवी जयंतीए समणोवासियाए जहा देवादा जान पडिसुऐड़ । तए णं सामियावई देवी को मुविपुरिसे सदावे, सदावेइत्ता एवं वयासीखिप्पामेव जो देवापिया ! बहुकराजुत्ता रोहिया०जाव धम्मियं जाणवरं जुत्तामेव उवद्वावेह० जाव उवडवेंति०
Jain Education International
जयंती
पच्चपिति । तए एां सा मियाबाई देवी जयंती ए समोवासियाए स िएहाया कयवलिकम्मा० जाव सरीरा बहूहिं खुज्जाहिं० जाव अंतेतराम्रो णिग्गच्छंति णिग्गच्छं तत्ता जेणेव बाहिरिया उबट्ठाणसाला जेऐव धम्मिए जापवरे तेणेव उवागच्छछ, उवगच्छत्ता० जाव दुरूढा । तए एं सा मिगावती देवं । जयंतीए समणोबासियाए सद्धि धम्मियं जाणप्पवरं दुरूढा समाणी लियगपरियाल जहा उसनदत्तो० जाव धम्मियाओ नाण 'पवराय पच्चोरुहइ । तरणं सा मियावई देवी जयंतीए समणोवासियाए सद्धिं बहिं खज्जाहिं जहा देवादा० जाव बंद णमंसइ उदायणं रायं पुरो कट्टु ठिझ्या चेव पज्जुवासइ । तर णं समणे भगवं महावीरे उदायणस्स रहणो मियाईए देवीए जयंतीए समणोवासियाए तीसे य महइ० जाव धम्मं परिकहेइ० जाव परिसा परिगया उदायणे पभिगए मिगात्रई विपभिगया । तए साजयंती समवासिया समणस्स जगवओो महावीरस्स अंतिए धम्मं सोचा पिसम्म हट्टतुट्ठा समणं भगवं महावीरं बंद, एसइ, वंदित्ता णमंसित्ता एवं क्यासी-कहां जंते ! जीवा गुरुयत्तं हवमागच्छं नि ? | जयंती ! पाणाइवाए एं० जान मिच्छादंसणसणं एवं खलु जीवा गुरुयत्तं इव्वमागच्छंति । एवं जहा पढमसए० जाव वीईक्यंति । नवसिद्धियत्त णं नंते ! जीवा णं किं सभावय परिणाम य ? | जयंती ! सजाओ य यो परिणाम य | सच्चे विणं भंते ! भवसि किया जीवा सिज्जिस्संति ? हंता जयंती ! सव्वे वि णं नवसिद्धिया जीवा सिकिस्मति । जइ णं नंते ! सव्त्रे वि जयसिद्धिया जीवा सिज्जिस्संति तम्हा णं जवासकिय विरहिए लोए जविस १ को इण्डे समट्ठे । से के णं खाइ अद्वेणं
ते ! एवं बुच्च सब्बे वि णं नवसिद्धिया जीवा सिज्जि संति | णो चेत्र णं जवसिद्धियविरहिए बोए भविस्स १ । जयंती ! से जहाणामए सव्वागाससेढी सिया प्रणादिया अवदग्गा परित्ता परिवुमा सा णं परमाणुपोग्गल मे रोहिं खंडेहिं समए समए अवहीरमाणी अवहीरमाणी अताहिं उस्सप्पिणी श्रसपिर्णाहिं अवहीर यो चेव णं अवहिरिया सिया से तेपट्टेणं जयंती ! एवं बुच्चइ सब्बे वि ० जाब भविस्मर | सुत्तत्तं नंते ! साहू जागरियत्तं साहू ? | जयंती ! अत्थेगइयाणं जीवाणं सुत्तत्तं साहू प्रत्येगइयाणं जीवाणं जागरियतं साहू | सेकेण्डेणं भंते ! एवंबुचइ अत्थेगइया०जा साहू ? | जयंती ! जे इमे जीवा हम्मिया अम्माया अम्मा मक्खाई अहम्मपलोई अहम्पपल
For Private & Personal Use Only
www.jainelibrary.org