________________
(१४२४) जमालिपभव . अभिधानराजेन्द्रः ।
जम्मयागर जमालिपभव-जपालिमजव-पुं० । जमासेः प्रजव एतत्तीर्या | शिका नारी सप्तसप्ततिःपुरुषः" इति । तथा द्वादश महानि
यावशोषिते अविश्वस्तयोनिके भवतस्तत ऊर्मध्वंसमुपगपेक्षया प्रथमा उपलब्धिरेषां न पुनः सर्वथोत्पत्तिरेव, प्रागप्पेव
च्छत इति । तत्र जीवा बन्नयोरपि स्नेहमाहार्यस्वकर्मविपाकेन विधाभिप्रायसम्नयात तेऽमी जमालिप्रभवाः । जमाझिमताभ्यु
यथास्वं सीपुनपुंसकनावेन (विउदृति रिवर्तन्ते समुत्पद्यन्ते पगन्तबहुरतनिहवेषु, उत्त०३० ।
इति यावत, तत्तरकासं च स्त्रीकुक्षौ प्रक्किप्ताः सन्तःखियाऽऽजमावण-जन्मापन-न। विषमाणां समीकरणे, नि००१०।
हारितस्याहारस्य निर्यासं स्नेहमादवति, तत्स्नेदेन च तेषां जम्म-पुं० । जन्मन्-न । जन-जावे-मनिन् । “न्मो मः" ।।
जन्तूनां क्रमोपचयादानेन क्रमेण निष्पत्रुिपजायते । “सत्ता
कललं होर, सत्ताहं होइ बुन्धुयं" इत्यादि । तदेवमनेन २॥६॥इति अधोसोपापवादः "अन्त्यव्यञ्जनस्य" ।।८।।
क्रमेण तदेकदेशेन वा मातुराहारमोजसा मिश्रेण वा लोमभि११॥ स्यम्स्यनकारसोपः। "स्नमऽदामशिरोनभः" ।।८।।
धोऽनुपूयेणाहारयन्ति यथाक्रममानुपयेण वृद्धिमुपागताः ३२॥ इति सूत्रेण-चास्य पुसि प्रयोगः ।" जम्मो जम्म"
सन्तो गर्भपरिपाकं गर्भनिष्पत्तिमनुपपन्नाःततोमातुः कायाद. उत्पत्ती, स्था०६ ठा। अने० । गर्नयासतो योनिहारानिस्स. रणे, वाचकर्मकृतप्रसूती, भौ०।न्यायाधुक्त अपूर्वदेहग्रहणे,
भिनिवर्तमानाः पृथभवन्तःसन्तस्तद्योनेनिर्गचन्ति, ते च तथा
विधकोदयादात्मनः स्त्रीभाषमध्येकदा जनयन्त्युत्पादयन्ति । पाचला तत्र जन्म चतुर्विप्रम-सएमजं, पोत, जरायुजम् । भोपपातिकं च। भएमजाः हंसादयः, पोतजा इस्त्यादयः,
अपरे केचन पुंभावम नपुंसकभावं च । इदमुक्तं भवति-श्रीपुजरायुजा मनुष्याः, प्रोपपातिकाः देवनारका विशे। मा० नपुंसकभावः प्राणिनां स्वकृतकर्मनिवर्तितो नवति, न पुनर्यो
मा०म० । विवकाभेदे स्वष्टविधमपि जम्म । तथाहि- यारगिढ भवे सोऽमुष्मिन्नेव तारगेवेति,ते च तदहातबालकाः अपंडाजाता भएडजाः पतिगृहकोकिलादयः। पोता एव जाय- सन्तः पूर्षभवाच्यासादाहाराभिलाषिणो भवन्तिामातुः स्तन्यन्ते पोतजाः “मन्येष्वपि हश्यन्ते" इति जातेः प्रत्ययः, तेच माहारयन्ति । तदाहारेण चानुपर्येण च वृद्धास्तपुत्तरकालं नइस्तिषल्गुलीचर्मजलूकादयो, जरायुवेष्टिता जायन्त इति जरा- वनीतदभ्योदनादिकं यावत्कुमाषान् भुजन्ते, तथाहारत्वेनोयुजाः पूर्ववत मप्रत्ययः, गोमहिष्यजाविकमनुष्यादयः। रसाजा- पगतास्त्रसान् स्थावरांश्व प्राणिनस्ते जाया श्राहारयन्ति, तथा ता रसजास्तत्रारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसू
नानाविधं पृथिवीशरीरं लवणादिकं सचेतनं वा माहारयन्ति, दमा भवन्ति, संस्वेदाज्जाताः संस्थेदजाः मकुणयकाशतपदि- तथाहारितयात्मसास्कृतं सारूप्यमापादितं सत् 'रसासमांस. कादयः, संमूर्छनाजाताः संमूर्खनजाः शवनपिपालिकामक्षि- मेदास्थिमज्जाशुक्राणि धातवः' इति सप्तधा व्यवस्थापयन्स्यपकाशालिकादयः, उझेदनमुद्भित ततो जाता उफ्रिज्जाः,पृषोद. राण्यपि तेषां नानाविधमनुष्याणां शरीराणि नानापर्णान्याविरादित्वात्सझोपः । एवं साक्षरीटपारिप्लवादयः, उपपाताज्जा- भवन्ति,ते च तद्योनिकत्वात्तदाधारभूतानि नानावर्णानि शरीता उपपातजाः । अथवा-उपपाते भवा औपपातिकाः देवा ना. राण्याहारयन्तीत्येवमाण्यातमिति । सत्र०२०३१०। रकामा एवमष्टविधजन्म यथासंभवं संसारिणो नातिवर्तन्ते, | जम्मंकुर-जन्माकुर-न० । पुनरुत्पत्तिरूपे भरे, । "प्रधानपांएनदेव शास्त्रान्तरे त्रिविधमुपन्यस्तं, सम्बनगर्भोपपातजन्मर- शुपिहितं, पुरातनं कर्मबीजमविनाशि । तृष्णाजलाभिषिक्तं सस्वेदजोद्भिज्जानां समूच्र्छनजान्तःपातित्वात् अण्डजपोतज- मुञ्चति जन्मास्कुरं जन्तोः॥१॥"प्रा० म०वि०। जरायुजानां गर्भजान्तःपातित्वात् देवनारकाणामपिपातिकान्त:
जम्मंतर-जन्मान्तर-न० । अन्यान्यजन्मनि, पुनर्जन्मनि च। पातित्वात् इति त्रिविधं जन्मेति । इह चाष्टविधं, सोत्तरभेद
'आ.म.द्वि० (जन्मान्तरोपपत्तियुक्तयस्तु 'परसोग' शब्दे स्वादिति । आचा० १७०१०६००।
विलोक्याः) भय जन्म केन प्रकारेण जायते इत्यादिस्वरूपं प्रदश्यतेभार्याणामनार्याणां च कर्मभूमिजाऽकर्मभूमिजादीनां मनुष्याणां
जम्मकहा-जन्मकथा-स्त्री० । जातो मृतो वेत्येवं रूपायां वार्तानानाविधयोनिकानां स्वरूपं वक्ष्यमाणनीत्या समाख्यातम् ।
यां, जन्मचरित्रे च । सूत्र.१७० १०२ उ०। तेषां च नानपुंसकनेदभिन्नानां यथा बीजेनेति । यद्यस्य बीजं |
जम्मजरामरण-जन्मजरामरण-न। जन्म च जरा च मरणं तत्र खियाः संबन्धि शोणितंपुरुषस्य शुक्रम् , पतदुजयमप्यवि. चेति जन्मजरामरणानि । स्वस्वशब्दप्रदर्शितावस्थात्रये, "जध्वस्तं शुक्राधिकं सन्मनुष्यस्य, शोणिताधिकं स्त्रियाः तत्स- म्मजरामरणकरणगभीरदुक्खपक्खुभिप उरससिलं" वृत्ति:मता नपुंसकस्य कारणतां प्रतिपद्यते। तथा यथावकाशेनेति ।यो जन्मजरामरणान्येव करणानि साधनानि यस्य नत्सथा, तच्च यस्यावकाशो मातुरुदरकुदयादिकस्तत्रापि किल वामा कुक्ति,स्त्रि- गभीरदुःखं तदेव प्रकुभितं संचलितं प्रचुर सलिलं यत्र यो,दक्षिणा कुक्तिः पुरुषस्य, उभयाश्रितःषएढ इति । अत्र चाधि- | स तथा । प्रइन० ३ आश्रद्वार। भवस्तायोनिरविश्वस्तं बीजमिति चत्वारोजाः तत्राप्याच एव जम्मजीवियफल-जन्मजीवितफा-न० । जन्मनो जीवितस्य भक उत्पत्तेरवकाशो, न शेषेषु त्रिश्चिति । अत्रचस्त्रीपुंसयो. च फले, न०१५ श०१ उ०।। बंदोदये सति पूर्वकर्मनिवर्तितायां योनौ मैनप्रत्यायिको रता
गायको रता जम्मण-जन्मन्-न । उत्पादे, ज० २५ श० ६ उ० । प्रश्न । उभिलाषोदयजनितोऽग्निकारणयोररणिकाष्ठयोरिव संयोगः
"जम्मणजरामरणबाहिपरियट्टणारघट्ट"। वृत्तिः-जन्मजरामसमुत्पद्यते, तत्संयोगे च तच्छुक्रशोणिते समुपादाय तोत्पि.
रणव्याधीनां याः परिवर्तनाः पुनःपुनर्भवनानि ताभिररघहो । सबो जन्तवस्तैजसकामणाच्या शरीराभ्यां कर्मरज्जसंदानितास्तत्रोत्पद्यन्ते, ते च प्रथममुभयोरपि स्नेहमाचिन्वन्त्यवि.
यासाम् । प्रश्न०१ आश्रद्वार। ध्वस्तायां यौनौ सत्यामिति । विचस्यते तु योनिः । “पअपक्षा. जम्मणगर-जन्मनगर-न। 'जम्मणयर' शब्दार्थ, जं०५वका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org