________________
तित्ययर
अभिषिञ्चति. मिनमनसूत्रत्वाच्च पौनरुक्यम अभिषिच्य च रतनपरिगृहीतं यावत्पद संग्राह्मं प्राभ्वत् । मस्तके अञ्जलि कृत्या जयेन विजयेन प्रागुक्तस्वरूपेण वर्द्धयत्याशिषं प्रयुङ्क्ते, वर्कयित्वा
सामोताराम धो
( २२५६ )
अभिधानराजेन्
वत्करणात् "कंतादि पिचादि मधुमादिदि" इति ब्राह्मम् । अत्र व्याख्या व प्राग्वत् । वाग्निर्जयजयशब्दं प्रयु हे संभ्रमे द्विर्वचनं जयशब्दस्य । अत्र जयेन विजयेन वर्द्धविस्वा पुनर्जय विजयशब्दप्रयोगो, मङ्गलवचमे पुनरुक्ति दोषायेत्यभिदितः प्रयानिषेकोसीमा (जिइत्यादि) प्रयुज्य च । यावच्छन्दात्-" तप्पढमयाए इति ब्राह्मम् । अत्र व्याक्या-तेष्वनिषेकोत्तर कालीन कर्त्तव्येषु प्रथमतया प्राचत्वेन पदमल सुकुमारया सुरज्या गन्धकाचाविक्या गन्धकथा
परिकर्मितया अशादिकति गम्यगाचाणि यति मुक्तप्रकारेण यावत् कल्पवासकृतं बरेणा भरणारे विभूषितं करोति यावत्करणात्-"डिसासरसे गोसीस गाया अलिपर, अलिपला मासामी खासबाययोज्यं चक्रं चरितं हलाला
या कणगलत सनसावे निसावेता" इति प्राह्यम् । अत्र व्याख्या प्राग्वत् । नवरं देवदूध्ययुग परिधानोचरीयरूपं निवासयति परिघात - स्वा च । यावत्करणात्-" सुमिणदामं पिनद्धावे " इति प्राह्यम् । नाट्यविधिमुपपति उपदश्यं स रजतमवेच्खतपते भगवतः स्वामिनः पुरताम रजतमयैरच्छरसतरामुलैः काम्यालिखति । तद्यथा-" दप्पणे " इति पद्यं सुगमम् । मङ्गलोखनोत्तर कृत्यमाह - ( सिद्दिऊण सि ) अनन्तरोक्ताम्यटमङ्गमानि लिखित्वा करोत्युपचारमित्याद्यारभ्य कडुच्छुकग्रहपर्यन्तं सूत्रंचकर पूजाधिकारनिचितव्यतया यम् । ततः प्रयतः सन् यथा बालनद्वारकस्य धूपधूमाकुले अक्षिणी न भवतस्तथा प्रयत्नवान् धूपं दत्वा जिनवरेन्द्राय | सूत्रे पछी अश्यात् । अङ्गपूजार्थे प्रश्यासेदुषा मया निस्को
वनमार्गोलोऽहं मा परेषां दर्शनामृतपान विघ्नकारी स्वामिति सप्ताष्टानि पदान्यपसृत्य दशाङ्गुलिकं मस्तके - जलिं कृत्वा प्रयतो यथास्थानमुदान्तादिस्वरोच्चारेषु प्रयत्नबामशतैरष्टे तरशतप्रमाविशुद्धेन प्रन्येन पालेन युकैर्महावृ सैर्महाकाव्यैर्यथा महावर पुन र युकेामत्कारिव्यययुकैः संस्तीति संस्तुत्य च वामे जानुम् उत्पति अशित्वा च यावत्पदात्-" दाहिणं जाएं धरणिमलंसि निवामेरु " इति प्राह्मम् । अत्र व्याख्या प्राग्वत् । करतलपरिगृहीतं मस्तकेन कृत्वा पात्। यदवदीतदादतेस इत्यादि नमोस्तु ते तुज्यं हे सिद्ध ! एवं बुकेत्यादिपदानि संबन्धनीयानि । तत्र हे बुद्ध । ज्ञाततत्र ! हे नीरज: कर्मर जोर देत ! हे श्रमण ! तपस्विन्! हे समाहित! डानाकुलिखित ! हे समाप्त ! कृतकृत्यस्वात् । अथवा सम्यक् प्रकारेणाप्रविसंवादिवचनत्यात हे समयोगिन् कुल ! ! मनोवाक्काययोगित्वात् । शल्यकर्त्तन ! मिर्भय ! नीरागद्वेष ! निर्मम | निरस विशेष निःशल्य 1 (मानसूर
1) माननेषु मनुष्यच्तस्य सागर | अनन्तज्ञाना ऽऽत्मकत्वात् । अप्रमेय 1 प्राकृतहामापरिच्छेद्य ! अशरीरजीवस्वरूपस्य उग्रस्थैः परिवेत्तुमश कत्वात् इति । अथवाऽप्रमेय भगवान
Jain Education International
39
तित्यमर
संख्यातुमशक्यत्वात् । भव्य ! मुकिंगमनयोग्य ! अस्यासचभवसिद्धत्वात् । धर्मेण धर्मरूपेण वरेश प्रधानेन सारकत्वात् रम्तुतकारिया प
सम्बोधनं हे धर्मवर्तिन् नमोऽस्तु तुम् जगज्याइति संस्तुत्य ते नमस्वतीत्यादिनं प्राम्यत् विशेष मो से' इत्युक्वा पुनरपि 'नमोऽस्तु से' इत्युक्तं तच पुनरुकये, प्रत्युत साघवाय, यसो जगत्त्रयप्रतिस्रोतश्चारित्रिणो जगत्त्रय पतेस्तस दसाधारणैकैक विशेषण विभावनात समुद्भूतप्रणामपरिणामेन हरिणा प्रतिविशेषणं 'नमोऽस्तु ते' इति न प्रयुक्तमिति । इमानि सर्वाणि विशेषणानि भव्यपदवर्णानि 'नाविवि भूतबडुपचारात् । ' अम्पचाऽभिषेकसमये जिनानामेतादृशविशेषणसयुकम्, असंभवादिति ।
(३०) मधावशिष्टानामिन्द्राणां बकव्यं लाघवादाहएवं जहा प्रस् ता० जाब ईसाणस्साव्वं । एवं भवणवत्राणमंतर जोइसिभा य सूरपज्जवसाणा सणं सपर्ण परिवारणं पत्ते पते अभिसिति । त
ईसा देविंदे देवराया पंच ईसाणे विजब्बर, विजब्बरचा एगे ईसा जगनं तित्ययरं करयनपुणं गिएडर, गिएहड़चासदासावरगए पुरस्वानिमुद्दे सचिसो एगे ईसा मे पिओ आपलं घरे दुबे ईसाणा उभओ पासिं यास्वयं करेति एगे ईसा पुरओ मूलपाणी चिह्न ।
( एवं जहा इत्यादि) पवमुक्तविधिना यथाऽच्युतेन्द्रस्याभिषेककृत्यं तथा प्राणतेन्द्रस्य यावदीशानेन्द्रस्यापि भणितम्यं शकाभिषेकस्य सर्वरत्वात् पर्व भवनपतियन्तरज्यो तिष्काचेन्द्राः सूर्यपर्यवसानाः स्त्र केन २ परिवारेण सह प्रत्येकं प्रत्येकमभिषिञ्चन्ति । ( तप णमित्यादि ) ततस्त्रिषंष्ट्राभि• मानो देवेन्द्रो देवराजा पशावाद विकुर्वति, एक ईशानः पञ्चधा भवति । एतदेव विभजति तत्र एक ईशानो भ गवन्तं तीर्थकर करतलसम्युटेन गृह्णाति गृहीत्वा च सिंहा सनत्ररगतः पूर्वाभिमुखः सनिषणः। एक ईशानः पृष्ठतः प्रातपत्रं घरात द्वाषीशाना युनयोः पार्श्वयोः चमरोस्केपं कुरुतः । एक ईशानः पुरःपाणिहित्यूर्द्धस्यो प्रयति ।
(३१) अथावशिष्याकस्थाभिषेकाय सरारा
तर से सके देविंदे देवराया आभियोगे देवे सहावे, साता एसो वि तह चैव अजिसे आणमादिसइ, ते बि तह चैव तवर्णेति । तए णं से सके देविंदे देवराया भगव तित्थयरस्स चनद्दिसिं चत्तारि धवलवसभे विजब्बर, सेए संवदनविमल निम्मलदधिषणगोली र फेणस्य पचिगरपगासे पासाइर दरमणि अनिरुवे परिरुवे तर णं तेभि चढए सबसजाएं अरिसिंगेहिं तो अ तोयधागभो विग्गच्छति । स ताम्रो अह तोयधाराओं व बेडासं समुप्पयंति, समृपतित्ता गओ मिज्ञाति मिला सिता जग तित्ययरस मुद्धानंसि निवयंति । तए पां से सके
For Private & Personal Use Only
www.jainelibrary.org