________________
तित्ययर
(२२५७) प्राभिधानराजेन्दः ।
तित्थयर
साहस्सीहिं तायत्तीसाए तायतसिएहिं चउहिं लोगपालेहिं वि नासिमना । अप्पेगा हक्कारेंति एवं पुकारेंति,यकारेंतिहिं परिसाहिं सत्तहिं अणीएहिं सत्तहि अणीयाहिबई. ति, ओवयंति, नुप्पयंति,परिवयंति, जन्नति, तवंति, पपवंति, हिं चत्तालीसाए आयरक्खदेवसाहस्सीहिं सहिं संपरिबुडे गजति,विज्जु आयंति, वासेंति । अप्पेगइया देवुक्कलि क. तोहं सानाविएहिं विउधिएहि अवरकमलपइटाणहिं सुर- रेति । एवं देवा कहकहगं करोति । अप्पगइ या दुहुहुगं कभिवरवारिपमिपुस्मोहिं चंदणकयवच्चाएहिं प्राविछकंठगु- रेंति । अप्पेगइया विकिअनुयाई रूवाई विउवित्ता पणेहिं पनपप्पापिहाणेहिं करयनसुकुमारपरिग्गहिएहिं अ. णचंति, एवमाइ विभाएज्जा, जह विजयस्सन्जाच सचओ दृसहस्सेणं सोवणिप्राणं कलसाणं नाव असहस्सेणं समंता आहावेंति, परिधावति ॥ जोमेजाणं नाव सब्बोदएहिं सबमट्टिाहिं सचतुअरेहिं
अथाऽभिषेकनिगमनपूर्वकमाशीर्वादसूत्रमाहजाव सम्बोसहीहिं सिद्धथएहिं सव्विठ्ठीए० जाव रवेणं
सए णं से अच्चुईदे सपरिवारे सामि महया अजिसेएमहया महया तित्य यरा निसेएणं अभिसिंचति ।
एं अभिसिंचह, अजिसिंचइत्ता करयलपरिग्गहिरं जाव यावच्चदात्-" सव्वजुए" इत्यारज्य " इंदुहिनिम्घोस. नाइ” इत्यन्तं ग्राह्यम् । महता महता तीर्थकराभिषेकेण,
मत्थए अंजलिं कडु जएणं विजएणं बघावेइ, बकावेअत्र करणे तृतीया । कोऽर्थः ?-येनानिषेकेण तीर्थकरा अभिषि- त्ता ताहिं श्वाहि० जाव जयजयसई पजति, पगंजित्ता च्यन्ते, तेनेत्यर्थः । अत्राभिषेकशब्देनानिकोपयोगिकीरोदादि- जाव पम्हलसुकुमालाए सुरभीए गंधकासाइए गायाई खूजलं शेयम, भभिषिञ्चत्यभिषेकं करोतीत्यर्थः।
हेइत्ता एवं० जाव कप्परुक्खगं पि व अलंकियविमिश्र (२५) इन्काऽऽदयो यत्कुर्वन्ति तदाह
करडे, करता. जाव पट्टविहिं उवदंसेइ, उपदंसेइत्ता तए एं सामिस्स महया महया अजिसेसि वट्टमाणं
अच्छेहिं सएहहिं रययमएहिं अच्छरसतंडुलेहिं भगवसि इंदाइआ देवा उत्तचामरकासधूचकमुच्चुअपुप्फगंध० प्रो सामिस्स पुरो अष्टमंगलगे आलिहइ । तं जहाजाव हत्थगया हतुट्ठ० जान बजसूनपाणी पुरो
"प्पणे जद्दामणयं,बच्छमाण वरकममच्छ सिरिवच्छा। चिट्ठति पंजनिउमा । एवं विजयाणुसारेण जाव अप्पे
सोस्थिअणंदावत्ता, लिहिआ अट्ठऽट्ठमंगलगा" ॥२॥ गइया देवा आसित्तममज्जिओबनित्तसितमुझसम्मघर
लिहिकण करे उवयारं, किं ते पामलमविप्रचंपगमत्यंतराऽऽवणवीहिनं करेंति० जाब गंधवहिनूनं । अप्पे---
सोगपुन्नागचूअमंजरिणवमानिअवनलतिक्षयकणचीरकुंदगड़ा हिरणवासं वासंति । एवं सुवस्मरयणवर
कुज्जगकोरंटपत्तदमणगवरसुराभिगंधगंधिअस्स कराग्गहगहिआभरणपतपुप्फफनबीअमरगंधवास जाव चुमवासं वासं
प्रकरयलपन्जविप्पमुक्कस्स दसवपस्स कुसुमणिभरस्स, ति। अप्पेगश्या हिरमविहिं भाईति,एवं०जाब चुमविहिं भा.
तत्थ चित्तं जाणस्सेहप्पमाणमित्वं ओहनिकर करे, करेइत्ता इति । अप्पेगइया चढविहं वजं वाएंति । तं जहा-ततं १,
चंदपनरयणवररुमिअविमलदंडं कंचणमणिरयण भात्तिविततं घणं ३,कुसिरं ।। अप्पेगइआ चनविहं गेअंगायं
चित्तं कालागुरुपवरकंदुरुक्कतुरुक्कधूवगंधुत्तमाणुविदं च धू. ति। तं जहा-नक्खित्तं१,पायनं २,मंदाइयं ३,रोइआवसाणं
मवहि विणिम्मुअंत वेरुनिअमयं कमुच्चुअं पगाहित्तु पपा अप्पेगइया चउनिहंणदृ णचंति। तं जहा-अंचिअं१,
यएणं धूवं दाऊण जिणवरिंदस्स सत्तऽटुपयाई ओसरिता दुअंश,भारजई ३,भसोलंधा अप्पेगइया चउन्विहं अभिण
दसंगुलि अं अंजालं करिअ मत्थयांसि पयो अच्सयविमुयं अनियंति । तं जहा-दिट्टतिअंपमिस्सुअंश,सामलो
दगंथजुत्तेहिं महावित्तेहिं अपुणरुत्तेहिं अत्थजुत्तेहिं संथुपवणिवाइ ३,योगमकावमाणि अंधा अप्पेगआवत्तीसइ.
| इ, संयुणइत्ता वामं जाणु अचेइ, अंचेइत्ता जाव करयलविहं दिव्वं शट्टविहिं नरदंसेंति । अप्पेगा प्रोप्पायं निवायं,
परिग्गहिमं मत्थए अंजलि कट्ट एवं बयासी-एमोऽत्थु ते निनामोपाय,संकुचिअपसारिअंजाब तसंभंतणामं दि
सिक! बुक! पीरय! समण! समाहिश! समत्त! समजोगि! बं नट्टविहिं उपदंसंतीति । अप्पेगड़आ तंमति,अप्पेगा
सलगत्तण! णिब्जय! णीरागदोस!णिम्मम! हिस्संग ! लामोति,अप्पेगइमा पीणेति। एवं वुक्कारेंति,अप्फोडेंति, वर्ग
णीसस !माणमूरण ! गुणरयणसीलसागर!अणंत! अप्पति,सीहणायं णयंति । अप्पेगइया सव्वाइंकरोति । अप्पेगइआ मेय! भवि! धम्मवरचाउरंतचक्कवट्टी ! णमोऽत्यु ते अरइय हेसिनं करोति । एवं हत्यिगुलगुन्नाइरहधणघणाअं। हो त्ति कटु वंदर, णमंसद, एमसइत्ता णचासहोणाइदूरे अप्पेगड्या तिमि वि | अप्पेगश्या नुच्छोलेंति, अप्पेगड्या
सुस्मूसमाणे० जाव पज्जुवासइ । पच्चोति,अप्पेगइया तिवइंछिंदनि,पायदद्दरयं करोति,नूमिच
(तए णमित्यादि) ततः सोऽच्युतेन्द्रः सपरिवारः स्वामिनम. वेमंदनयंति। अप्पेगडा महया सद्देणं वेनि:एवं संजोगा। नन्तरोक्तस्वरूपेण महता महता अतिशयेन महता अनिषेकेणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org