________________
(२१५५) तित्पयर माभिधानराजेन्कः।
तित्नयर देविंदे देवराया चउरासीईए सामाणि प्रसाहस्सीहि, एअ- तित्ययरं अणिमिसाए दिडीए पहमाणे पेहमाणे मां स्स वि तहेव अजिसेश्रो जाणिप्रबो० जाव'एमोऽत्यु | मुहेणं अभिरममाणे चिट्ठ। ते परहो'त्ति का बंदइ, णमंसइ० जाब पज्जुवास । (तपणमित्यादि) प्राग्वत । अथ जम्मनगरप्रापणाय सूत्रम
सम्प्रत्यव्यप्रपाणिः शक्रो यदकरोतदार-( तप गमि- ( तप णमिति ) ततः स शक्रः पक्षरूपत्रिकुर्वस्पादि ) तत ईशानेकेण जगवतः हरसंपुटग्रहणानन्तरं णानन्तरं चतुरशीत्या सामानिकसदौयांवत् संपरिवतः स शको देबेम्बो देवराजा भाभियोग्या देवान् शब्दय. सर्वर्या यावत्रादितरवण तयोत्कृष्टयां दिव्यया देवगति, शमयित्वा च एषोऽपि तपैवाऽच्युतेन्द्रबदभिषेक- त्या व्यतिव्रजन् व्यतिनजन् यत्रव भगवतस्तीर्थकरस्थ विषयिकामाप्तिं ददाति, तेऽप्याभियोग्यास्तथैवाऽच्युते- जम्मनगर, यत्रैव च जन्मभवन, यत्रैव तीर्थकरमाता, तत्रैवोपगहाभियोग्यदेवाइवाभिषेकवस्तून्युपनयम्ति । मथ शक्रः किंकि यति । उपागत्य च जगवन्तं तीर्थकर मातुःपावें स्थापयति। चकारत्याह-तिथ खमित्यादि) ततोऽभिषेकसामध्युपनयनान. स्थापयित्वा च तीर्थकरप्रतिबिम्ब प्रतिसहरति । प्रतिसहत्य म्तरं सशको देवेन्द्रो देवराजा भगवतस्तीर्थकरस्य चतु.
चावस्वापिनी प्रतिसंहरति । प्रतिसंहत्य चैकं महत् कौमयो. दिशि चतुरोधवजवृषनान् विकुर्वति । श्वेतान् । श्वेतत्वमेव क. तुकूलयोयुगलं कुएमलयुगलं भगवतस्तीर्थकरस्योच्चीर्षढयति-शस्त्रस्य दलं चूर्ण विमल निर्मसोऽत्यन्तनिर्मलो यो कमूले स्थापयति । स्थापयित्वा च एकं महान्तं श्रीदाम्नां दधिधनो दधिपिरामो,बद्धदधीत्यर्थः । गोकोरफेनः प्रतीतः, र. | शोभावरिचित्ररत्नमालानां गएडं गोखं वृत्ताकारस्वात् । जतनिकरोऽपि । एतेषामिव प्रकाशो येषां ते तथा, तान् (पा- कापडं असमूहः, श्रीदामगएम श्रीदामकायम वा, प्रगसाइप इत्यादि) प्राग्वत् । तदनन्तरं किमित्याह-(तर गमि. बतस्ती
निकिपत्यबलम्बयतीति क्रियायोगः । ति) ततस्तेषां चतुणी धवल वृषभानामष्टयः शोभ्योऽरी तपनीयेत्यादि सूत्र प्रोग्बत् । मामामणिरस्नानां ये विविध. तोयधारा निर्गच्छन्ति । ततस्ता अष्टौ तोयधारा कई विदाय- हाराहारास्तैरुपशोभितः समुदायः परिकरोयस्य तत् तथा। सि उत्पतम्ति कर्द्ध चलन्ति, उत्पत्य च पकतो मिलम्ति.
अधमर्थः-श्रीमत्यो रत्नमानास्तथा प्रथयित्वा गोलाकारेख मिलिस्वा च नगवतस्तीर्थकरस्य मूर्ध्नि निपतन्ति । अथ शकः किं कृताः यथा स्वरूगोपके मध्यकुम्बनकतां प्रापिता, हाराईकृतवानित्याह-(तप समिति) ततः स शक्रो देवेन्छो देवरा- हाराश्व परिकरकुम्बनकतामा कस्वरूपकुम्बनकविधाने प्रयोजा चतुरशीत्या सामानिकसहखनिशता प्रनिशकर्याव- जनमाह-(तं णमिति प्राग्वत्) भगवांस्तीर्थकरो निनिमेषया त् संपरिवृतस्तैः स्वाभाविकवैकुर्विककलमहता तीर्थकरा- रएपाध्यादरेण प्रेक्ष्यमाणः प्रेक्ष्यमाणः सुखं सुखेनाभिरममाभिषेकेणानिषिञ्चति, इत्यादिसूत्रोकाभिषेकविधिः शक्रस्थाs.
जो रतिं कुर्वस्तिष्ठति। च्युते वदस्तीति । माधवमाह-पतस्यापि तथैवाभिषेको भ
(३३) अथ वैश्रवणद्वारा शकस्य कस्यमारणितम्यः । कियदन्त इत्याह-यावनमोऽस्तु तेऽईते इति करवा बम्दते, नमस्यति, नम्रता यावत् पर्युपास्ते इति ।
तए से सकें देविंदे देवराया वेसणं देवं सहावेइ, स(३२) अधकृतकृत्यः शको जगवतो जन्मपुरप्रापणायोपक्रमते
हावेइत्ता एवं बयासी-विप्पामेव भो देवाणप्पिया! बच्चीस तए णं से सके देविंदे देवराया पंच सके विनम्बइ, बि.
हिरकोमीयो बत्तीसं सुनाकोमीमो बत्तीसं रयणकोउबदत्ता एगे सके जगवं तित्थयरं करयलपुमेणं गिए,
डीयो पत्तीसं एंदाई बत्तीसं जहाई सुभगे मुभपगे सके पिडओ पायवत्तं घरेइ, दुवे सका उनमो पासिं
गरूवजोवणमावले अ भगवो तिस्ययरस्स जम्मचामरुक्खेवं करेंति, एगे सके पज्जपाणी पुरओ पक। तए
पनवणंसि साहराहि, साहराहिता एमाणत्ति एं से सक्के चउरासीईए सामाणिअसाहस्सीहिं० जाव भले
पञ्चप्पिणाहि । तए णं से बेसमणे देवे सकेगं. मात्र हि अभवणवनाणमंतरजोश्मवेमाणिएहिं देवेहिं देवीहि
विणएणं वयणं पदिसुणेश, पमिसुणेचा जंजए देवे श्र सकिं संपरिवुमे सविडीए जाव णाइभरवेणं ताए
सदाबेइ,सहावेत्ता एवं वयासी-खिप्पामेव जो देवाणप्पिया! उकिट्ठाए जाव जेणेव जगवमो तित्थपरस्स जम्मणणयरे,
बत्तीसं हिरकोमीअोजाव भगवो तित्थयास्स नम्रजेणेव जम्मणभवणे, जेणेव तित्थयरमाया, तेणेव उवागच्छइ,
एभवणंसि साहरह, एप्रमाणत्तिभं पञ्चप्पिणह। तए पते उवागच्छाइचा भगवं तित्थयरं माउए पासे ठवड, उत्ता
अंजगा देवा बेसमोणं देवेणं एवं वुत्ता सपाणा हहतुक तित्ययरपफिरूवगं पमिसाहरइ, पमिसाहरइत्ता ओसोवणि
जाव खिप्पामेष वत्तीसं हिरनकोमीयो० जाव जगवनो पमिसाइरह, पमिसाहरपत्ता एगं महं खोमजुअलं कुंडल
तित्थगरस्स जम्ममभवणंसि साहरांति, सारं तित्ता जेणेव
वेसमणे देवे तेवजाव पचप्पिणंति। तर से बेसमणे जुअलं भगवो तित्थयरस्स उस्सीसगमले ग्वे, वे. सा एग मई सिरिदामगंमं तवणिजवंबूसगं भुवनपयरग
देवे जेणेव देविंदे देवराया० जाव पञ्चप्पिा ।।। बंडिअं पाणामणिरयणविचिहहारकहारउवसोहिअसमु
(तए पमित्यादि) ततः स शको देवेन्द्रो देवराजा वैभवणा
तरदिकपासं देवं शम्दयति, शम्दायित्वा वैवमवादी-वियमेव दयं जगमो वित्थयरस्स नशोमंसि निक्खिवर, तं पं भगवं भो देवानुप्रियाशितंदिरख्यकोटी,वाशितं पुषणकोटी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org