________________
तित्ययर
किमुक्तं भवति?-घण्टायां महता प्रयत्नम तामितायां ये वि निर्मताः शब्दा तस्यतियातयश्नः सर्वा दिक्षु विदि तु च दिव्यानुजावतः समुच्छलितैः प्रतिशब्देः सकलोऽपि सौधर्मः कल्पो बधिर उपजायत इति । पतेन द्वादशयोजनेभ्यः स मागतशब्दः श्रोत्रग्राह्यो भवति, न परतः, ततः कथमेकत्र तामिठाचा सर्वत्र प्रतिरुपजायत इतेि ते. ताकृतमेाययम, सर्वत्र दिव्यानुभावतस्तथारूपशब्दो चलने यथोक्तदोषासंभवात् ।
(१४) देवान्तियन्ति सोचने ये संजाते पदातिपदिकाद
तए णं तेसिं सोहम्मकप्पवासी बहूणं देवाण य देषीण
(224 अभिधानराजेन्द्रः
रणिपत्यमुद्दा मुस्सरपेटारसिचि उल बोलतुरिचत्रनपमिवोइए कए समाये घोसणकोहलदिव्कम एगग्गचिनउव उत्तमाणसां से पायत्ताआई देवे सिटामिनिसिसि तस्य तत् तर्हि तर्हि देसे महया महया सद्देणं उग्घोसेमाणे उघो सेमाणे एवं बयासी-नणं तो बहवो सम्प वासी वैमाणि देवा देवीओ सोहम्मप्पणी इमो ari, हिप्रसुहत्यं प्राणां भो ! सक्के, तं चेव० जाव अंतिमं पाठम्भव ॥
t
( तर णमित्यादि ) ततः शब्दव्यास्यनन्तरं तेषां सौधर्मकबहूनां वैमानिकानां देवानां देखीनच एकान्ते तो रमणे प्रवक्ता आसक्ताः, अत एव नित्यप्रमत्ता विषयसुखेषु मूचिंता अभ्युपपन्नाः । ततः पत्रयस्य पदद्वयमीलनेन कर्मधारयः । तेषां सुम्बरा या 'पङ्क्तिरथन्यायेन' सुघोषा घण्टा, तस्या रतिं तस्माद्विपुलः सकली धर्मदेवलोक कुक्षिम्भरियो बोलः कोलाहलः तेन । अत्र तृतीयालोपः प्राकृतत्वात् । स्वरितं शीघ्रं चपले ससंभ्रमे प्रतिबोधने कृते सति आगामिकाल संजाव्यमाने घोष कुतूहलेन किमिदानीमुदघोषणं भविष्यतीत्यात्मकेन दती कण येस्तैस्तथा । एका घोषणविषयं चित्तं येषां ते तथा । एकाग्रचित्तत्वेऽपि कदाचिन्नोपयोगः स्याच्छाप्रस्थावस्थावशादत आद-उपयुक्तमानसाः शुश्रूषितवस्तुग्रहणपटुमनसः। ततो विशेषणसमासः। तेषाम्। स पदास्यनीकाधिपतिवस्तस्मिन् घण्टारचे नितरां शान्तो ऽत्यन्तं ततः प्र कर्षेण सर्वात्मना शान्तः प्रशान्तः । ततश्प्रिरूढ इत्यादाविव विशेषणसमासः । तस्मिन् सति तत्र तत्र तस्मिन् २ देशे महता महता शब्देन तारस्वरेण उद्घोषयन् उद्घोषयन् पवमवादीत् । किमवादीदित्याह - (दंत ! सुणंतु णमित्यादि) हन्त ! इति दुवै स च स्वस्वामिनादिया गुरुजन्म रणार्थक प्रस्थाने समारम्नाश्च गुरुवन्तु भवन्तो बहवः सौधवैमानिका देवा देव सौधर्मकल्पयतेरियं बचनं हितं जन्मान्तर कल्याणाssवहं, सुखं तव संबन्धि तदर्थमाज्ञापयति भो देवाः शयद प्राकसू श हरिनैगमेपिपुर उद्घोषयितव्यमादिष्टं यावत् प्रादुर्भवत ।
!
(१५) अथ शक्राऽऽदेशानन्तरं यदेव जातं तदाहवहां से देवाय देवीओ व एअहं सोचा तुड जात्र हिया अप्पम वंदणवत्तिअं एवं पूप्रणवचि -
Jain Education International
-
तित्थयर
त्र्यं, सकारवत्ति, सम्मागवत्ति, दंसणवत्तियं, कोऊहलवत्ति अप्पेगइया सकस्त वयणमनुत्रट्टमाणा, अगाम मित्तमात्रमाला अप्पेगइया जी अमेयं एवमादिति कहु० जाव पाउति ॥
E
(तर णमिश्यादि) देवा देव्यपनमनन्तरो दिनम वायवश विद्याः अपि संज्ञाना म्, एककाः केचन वन्दनमभिवादनं प्रशस्त काय वाङ्मनः प्रवृत्तिपं तत्त्ययं तस्मानिक कर्तव्यमित्ययं निमि सम एवं पूजनप्रत्ययं पूजनं गन्धमाल्याऽऽदेशि समर्थनम्। एवं सरकारको स्तुयादिभिकरण सं मानो मानसप्रीतिविशेषः, तत्प्रत्ययं दर्शनमदृष्टपूर्वम्य जिनस्य विलोकयाकि मित्वात्मकम्, तत्प्रत्ययम, अध्येककाः शक्रस्य वचनमनुवर्तमानाः, नमिति भृत्य धर्ममनुभवन्तःमध्येका यमनुवर्तमानामित्यर्थः अध् का जीव यत् सम्मम वतनीय प मादीत्यादिकमागमननिमित्तमिति कृत्वा चित्तेश्वधाय, यावच्छ दात् "कालपरिहीणं चेत्र लक्कस्स देविंदस्स देवरो" इति ग्राह्यम् । अन्तिकं प्रादुभवन्ति ।
--
-
(१६) इन्द्रः पालकमाविशति शक्रस्येतिकर्तव्यमाहतर से सके देविंदे देवराया से बेमाणि देवे देवीओ अ अकालपरिहीणं चेत्र अंतित्र्यं पाठब्भवमाणे पासइ, पासचा हड्डे पाला आजियोगिनं देवं सहावे स दावेत्ता एवं बयासी - खिप्पामेव जो देवागुपिया ! गजविसीसडिअसाल मंनि आकक्षियं ईदामि सजतुर गणरममर बिग बाल गमिररुरुसरभ चमरकुंजरवणलपपमलयपचितिं परिगयाभिरामं बिज्जाहर जमलजुअल जंत जुतं पिव अर्थसहस्समालिनी अं रुगसहस्वकलि भिसामा चरणसे सुहफार्स सस्सिरी अरू चलचत्रिमरमण हरसरे सुहतं दरिसणिज्जं पिउोचिअमिसिमिसितमप्रियणघंटियाजालपरिक्खित्तं जोयस इस्सवितियां पंचजो
99
सयमुनि सिग्धतुरिअजइणं पिव्वाहिं दिव्वं जाशविमाणं चाहिम्यादिचा माणति पचपिनाहि । (तपणं इत्यादि ) ततः स शक्रो देवेन्द्रो देवराजा तान् बहूवैदेदेपा (कारिणं चेवेति पूर्ववत । अन्तिकं प्रादुर्भवत उपतिष्ठमानान् पश्यति । दृष्ट्वा च " हट्ट' इत्येकदेशेन सर्वोऽपि हर्षालाको ग्राह्यः पालनाममा गविकुर्वणाधिकारिणमानियोगिकं देवं शब्दयति शब्दया चयनवादीत्यवादी सदाहविष्याने ि मानवर्णकं प्राश्यत् । नबरं योजना वस्ती मिस्त्र प्रमाणानिय योजन वैक्रियप्रयोगजनितत्वेन स्कुल ग विविमाणासु पमाणंगुले सं तु " इति वचनादस्य प्रमाणाइगुलनिष्पन्नत्वं युक्तिमद् ' पुढवित्रिमाणाइ ' इति वचनं
For Private & Personal Use Only
www.jainelibrary.org