________________
तित्थयर
सातविमानापेपनि
योधाङ्गप्रमाणनिष्प वेद जम्बूदीपाःप्रवेशनीय नन्दश्वविमानको चनस्यवैः। तथा स्थानानु
रिहोगे समा पाता । तं जटा श्रपइठाणा णरप जंबुद्दीचे दीवे पालए जाणत्रिमाणे सबसिको महाविमाणे ।" इत्यत्रापि पा विमान जम्मूपादिभिः प्रातः समस्तं प्रमाण निष्पन्नत्वेनैव संभवतीति दिकू ! तथा पञ्चशतयोजनोच्त्रं शीघरवरिनजवनय, अतिशयेन वेगस्य निता निपश्चात् पूर्वपदेन कर्मधारय दिया
तामा प्रत्य
मनिवार्य
( २२५१) अभिधानराजेन्द्र
त्यो निवेदय इत्यर्थः ।
(१७) पालक तय करोति वर्णकयुक्तं विमानम्-तदनु यदनुतिष्ठति स्म पालकस्तदाहतसे पालए देवे स देविंदेणं देवरथा एवं बु समाणे तु०जाव वेनव्त्रिसमुग्धारणं समोहणितातइव करे । तस्स णं दिव्वस्य जाणविमास्म तदतिओ तिसोपविणा पुर ओ पत्ते पत्ते तोरणावओ०जात्र पडिरूवा । तस्स एं जाणवितो समरमणिले मनाने से जहा कामए आलिंगपुरे वा० जावदीवि अम्मेवा
''
ग संकुकीकवितामा सुत्यिअसोवत्यि अवयमाणदूसमाणवमच्छंडमगरंडजारमारफुल्लावपिउमपत्तसागर तरंग व संतलय पडमलयन क्तिचित्ते हिंसच्छाएहि सप्पजेहिं समरीईएहि सउज्जोपाई गाणाविहपंचहिं मणीहिं नवसोभिए । तेसि णं मणीणं व गंधे फासे जाणिले, जहा राययमे ।।
( तर रां से पालप देवे सक्केणमित्यादि ) ततः स पालको दे. वः शक्रेण देवेन्द्रेण देवराज्ञा पवमुक्तः सन् दृष्टो यावद्वैक्रियसमुद्घातेन समवहृत्य तथैव करोति, विमानं रचयतीत्यथे। अथ विमानस्वरूप या तस्स णमित्यादि) इति सूत्रद्वयी व्यक्ता । अथ तद्भूमिभागं वर्णयशाह - (तस्स णं इत्या दि) इदं प्रावद् ज्ञेयम्, नवरं मणीनां वर्णों गन्धः स्पर्शश्च नणितव्यो यथा राजप्रश्नीये द्वितीयोपाने । अत्रापि जगतापअवरवेदिकावर्णनं मणिवर्णाऽऽदयो व्याख्याताः, ततोऽपि वा बोधव्याः ।
(१८) भूमिभागवर्णन
मनायातस्तुएं जूमिनागस्स बहुमदेसचा पिच्छापम गखंभस यस छिवि० जाव पमिरूवे, तस्स उए पमझयाभत्तिचित्ते० जाव सव्वतवणिज्जमए० जान परुिवे ।
( तस्स णमित्यादि ) यावच्छन्द ग्राह्यं व्याख्या यमक राजधानी गतसुधर्मासनाऽधिकारतो ज्ञेया । उपरिभा गवर्णनायाऽऽह - ( तस्स उल्लोप इत्यादि ) तस्योल्लोच उपरिभागपद्मलतानक्तिचित्रः यावत् सर्वात्मना तपनीयमयम, प्रथमयावच्छ्न्देन अशोक लताभक्तिचित्र इत्यादि प द्वितीयान्तन्दाव "इस" वादिविशेषणा
Jain Education International
च
तित्थयर
छत्र राज सूर्याम पानवमानवर्ष के कृपाक परं बहुदरोंषु वा लिखितम् ।
(११) धात्र मण्डपमणिपीठिकायनाचा उद्तहसी मंगवस्त्र बहुसमरमणिजस्व भूमिप्रागस्स हु मज्झदेशभागसि महं एगा मणिपीढिया जाणाई आयामविजेणं चचारि जो अाई बाइलेणं, सब्बमणिमयी ती उबरि मई एमे सिंहाणे भो। तस्युपरि मई एगे विजय मे सरओतसमदेस जागे एगे बहराम से एत्य मई एने कुंभमुदामे से णं सदकुच चप्पमाणामहिं चि
निके मुतादामेर्टिसओ समता संपरिक्खिते । ते दामा तवणिज्जलंबूसगा सुवपयगमंकि आ णाणामणिरयणविविहार रूहारवसोनिया समुदया ईसिं
संपता वा बाई मे पलमाणा एइज्जमाणा० जाव निव्श्करे ते परसे आापूरेमाला अपूरेमाला जावई बसोवाणा भईन उपमाणा चिट्ठेति ।
तस्मादि)
पाया विजयद्वारस्था
या । (तैणमित्यादि ) इदं सूत्रं प्राकू पद्मवर वेदिका जाल वर्ण के व्याख्यातमिति ततो बोध्यम् । अत्र प्रथमयावत्पशत्-" वेद्दजमाणा २ पलंबमाणा २ पजन्नमाणा २ उरालेणं मरणं मपणं क्रमण" इति संग्रहः । द्वितीययावत्पदात्-" लि. रीप" इति ग्राह्यम् ।
(२०) संत्रस्थाननिदेशन कियामाह··
तस्स ं सीहासणस्स अवरुतरेणं उत्तरेणं उत्तरपुरचिमेत्य नं सहस्स चहरासोए सामाणि साहस्सीणं चनरासीइन हासण साहसी प्रो, पुरच्छि मेणं अट्ठएई भ्रमणपहिली एवं दाहिणपुरच्छिमे अनंतर परिसाए बुबालमपदं देवसाहस्वीणं, दाहि ऐणं मज्जिमाए परिसाए चउदमहं देवसाहस्सीर्ण, दाहिणपच वाहिरपरिसाए सोखसएड देवसाइस्मणं पञ्चच्छिमणं सत्तएडं अणीआदिवईणं; तर णं तस्स सीहासास्स चउदिसि च चतरासी आयरक्खदेवसाहस्सीणं, एवमाइ विभासिव्यं, सूरियाजगमे० जाव पञ्चपिति ॥
( तस्स णं इत्यादि) तस्य सिंहासनस्य पानकविमानमध्यभागबर्मिनोऽपरोसराय वासरस्याम् उसरपृयामैशाम्याम् अत्रान्तरे शक्रस्य चतुरशीतेः सामानिकसहस्राणां चतुरशीति
मनसखाणि उदिये चतुरशीतिमानमीत्यर्थः । पूर्वस्य दियानाममम। एवं दक्षिणपूर्वायामको पानां देवानामापि स्मियमा
For Private & Personal Use Only
www.jainelibrary.org