________________
(२२४५) तित्थयर अन्निधानराजेन्फः।
तित्थयर बससिअरोमकूवे विअसिअवरकमलनयणवयणे पचन्नि- । ग्रोसेमाणे ग्रोसेमाणे एवं बयाहि-प्राणाहणं भो!सके यवरकडगतुमिसकेकरमउडकुंमतहारविराज्यवत्थे पालंब- देविंदे देवराया-" गच्छड एणं भो ! सके देविंदे देवराया पलबमाणघोसंतनुसणधर ससंजमं तुरिअं चवनं सुरिंदे जंबुद्दीवे दीये जगवो तित्थयरस्स जम्मण माहिम करित्तए; सीहासणाओ भन्नुढेइ, अन्भुट्टश्ता पायपीढाओ पच्चो- तं तुन्ने विणं देवाणुप्पिा ! सनिडीए सबजुईए सम्बवकहइ, पच्चोरुहइत्ता वेरुलिअवरिफरिट्ठअंजणनिउणोचि- झणं समुदएणं सम्बायरेणं सव्वविनूईए सम्बविजूसाए भमिसिपिसितमणिरयणमंमियाओ पाजयाओ जम्मुअइ, सव्वसंजमणं सव्वणामरहिं सव्वारोहेहिं सन्न पुप्फगंधमउम्मुमइत्ता एगसामि उत्तरासंगं करेश, करेइत्ता अं- झालंकार विज्ञासाए सवादिव्चतुटिअसहसमिणारणं मजझिमननिअगहत्ये तित्थयराभिमुहे सत्तकृपयाई अणु- हया इट्टीए.जाव रवेणं णिययपरिचारमंपरिखमा सगाई गच्छ, अणुगच्छित्ता वामं जाणुं अंचे, अंचेश्ता जाणविमानवाहणाई दुरूदा समाणा अकासपरिहीणं चेव दाहिणजाणु धरणितलंसि साहव तिक्खुत्तो मुछाएं सकस्स. जाव अति पाउन्नवह"। धरणितनसि निवेसइ, निवेसित्ता इसिं पच्चुम्ममइ, (११) भादेशानन्तरं हरिनैगमेषी' यत्करोति तदाहपच्चुत्समइत्ता कमगतुटिअयंभिप्राभो तुभाभो सा- तए णं से हरिणेगमेसी देवे पायताणीचाहिवई सकेणं हरइ, साहरश्ता करयसपरिग्गहिरं सिरसावत्तं मत्य- देविदेणं देवपणा एवं वुत्ते समाणे हतुजाव एवं देवो! ए अंजाझिं कहु एवं बयासी-मोऽत्थु णं अरि- ति आणाए विग एणं वयणं पमिसुणेश, पमिमोइत्ता ताणं जगवंताणं आइगराणं तित्यवराणं सयंसंबु- सकस्स अंतियाो पमिणिक्खमः, पमिणिक्खमहत्ता जेकाणं पुरितुत्तमाणं पुरिससीहाणं पुरिसवरपुंमरीश्रा- णेच सभाए सुहम्माए मेघोघरसिअगंभीरमदुरयरसदा जोणं पुरिसवरगंधहत्याएं लोनत्तमाएं लोगणाहाणं प्रणपरिमंझला सुघोसा घंटा, तेणेव नवागच्छा,उवागच्छ. लोगहिआणं लोगपईवाणं लोगपज्जोगराणं अभय- इत्ता तं मेघाघरसिगंजीरयहरयरसई जोअण परिमंमलं दयाण चक्खुदयाएं मग्गदयाणं सरणदयाणं जीवद-1 मुघोसं घंटं तिक्खुत्तो उल्लाले । पाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्म
(१२) घण्टास्वरेण यदभूत्तदाह-- नायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं दीवो तए तीसे मेघोघरसिअगनीरमहरयरसदाए जोभणपताणं सरणं गई पइट्टा अप्पडिहयवरणाणदसणधराणं रिमंमलाए सुघोसाए घंटाए तिखुत्तो उदानिभाए सविअट्टछउमाणं जिणाणं जावयाणं तिएणाणं तारयाणं ,माणीए सोहम्मे कप्पे अण्णेहिं एगणेहिं बत्तीसबिमाणबुकाणं बोहयाणं मुत्ताणं मोअगाणं सन्मन्नूणं सम्बद- वाससयसहस्सेहिं अमाई एगूणाई वचीसं घंटामयसहस्साई रिसीणं सिवमयसमरु अमयंतमक्खयमबावाहमपुरावि- जमगसमगं कणकणारावं काउं पयत्ताई पि हुत्था । त्ति सिधिगइणामधेयं गणं संपत्ताणं णमो जिणाणं
लालनानम्तरं यदजायत तदाह-(तए णं तीसे मेघोघरसिजिमभयाणं णमोऽत्यु एं भगवो तित्थगरस्स आइ-| अगंभीरमर इत्यादि) तत उल्लालनानन्तरं तस्यां मैघोघर. गरस्सजाव संपाविनकामस्स बंदामि हां जगवं! तं तत्थ
सितगम्भीरमधुरतरशब्दायां योजनपरिमएम्सायां सुघोषायां गयं इहगए,पासउ मे भयवं! तत्थगए हगयं ति कड्ड बंद
घण्टायां त्रि-कृत्य उस्लालितायां सत्यां सौधर्म कल्प भम्येषु
एकोनेषु द्वात्रिंशविमानरूपा ये भावासा देवावासस्थानामंदिचा सीहासणवरंसि पुरत्याभिमुहे समिमएणे। तए पां
नि तेषां शतसहस्रेषु । अत्र सप्तम्यर्थे तृतीया ।अन्यान्येकोनातस्स सकस्स देविंदस्स देवरएणो अयमेयारूवेजाव सं- निद्वात्रिंशद् घण्टाशतसहस्राणि (जमगसमगं) युगपत कणकप्पे समुप्पज्जित्था-नप्पएणे खलु नो! जंबुद्दीचे दीये नगवं कणारावं कर्तुं प्रत्ताम्ययभवन् । अत्रापिशन्दो भित्रक्रमस्वाद तित्थयरे,तं जीयमे तीअपच्चुप्पएहामणागयाणं सकाणं
घण्टाशतसहस्राएयपि इत्येवं योजनीयः। दोविंदाणं देवराईणं तित्ययराणं जम्मणमहिमं करतए,
(१३) मथ घण्टानादतो यत् प्रवृत्तं तदाहतं गरजामिणं अहं पि भगवो तित्थगरस्स अम्मामहिम
सए सोहम्मे कप्पे पासायविमाणनिक्खुमाऽऽवमिकरोमि चि कहु एवं संपेहेच, संपेहेत्ता हरिणेगमोर्सि
प्रसघंटापमिसुआसयसहस्ससंकुले जाए याचि होत्या ॥ पायत्ताणीयादिवई देवं सहावड़, सहावेइत्ता एवं यासी
(तपणमित्यादि) ततो घण्टानां कणकणारावप्रवृत्तेरनन्तरं विपामवे जो देवाणुप्पिा ! सजाए मुहम्माए मेघोघरसि.
सौधर्मः कल्पः प्रासादानां विमानानां वा ये निकुटा गम्भीरप्र.
देशाः, तेषु ये भापतिताः संप्राप्ताः शन्दाः शापवर्गणापुद्रला, अगंभीरमहरयरसई जोगपरिमंगलं सुघोसं मुस्सरं घंटं ति
तेच्या समुत्थितानि यानि घण्टाप्रतिभूतानां घण्टासंबन्धिक्खचो जलालेमाणानुलालेपणा माया माया सोपांच प्रतिशब्दानां शतसहस्राणि तेः सहना जातमायन।
-
प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org