________________
(२२४०) तित्थयर अन्निधानराजेन्द्रः।
तित्ययर पमस्थानुपकारिखो बना देग्रहणं न कुर्वम्ति तीर्थकरा ति । दिर्न कार्य: ५। पते पशवीरस्याधिका अभिग्रहास. भनु यदि ते बनाऽऽदेहसं न कुर्वम्तीत्युच्यते, तर्हि "सम्बे वि ०२द्वार मा. म. कल्प। एगदूसे- जिग्गया"(१०१२) इत्यादि विरुष्यते.त्याशक्पा .
. (७) प्रादेशसंख्याNE (तह वीस्यादि) यद्यपि तत्संयमस्थानुपकारि वनम् तथा. भंगाइस् अवका, नाणीहि पयासिया य नेते य । अपि सबनामेव तीथे "सबना पत्र साधवस्ती चिरं भविष्य
प्रापसा चीरस्स य, पंचसयाऽगहऽसि ।। २७१।। ति" इत्यस्वार्थस्योपदेशनं ज्ञापन तदर्थ गृहीतकवनाः सर्वे ऽपि तीतोऽमिनिकामन्तीति । तस्मिश्च पखव्युते कापि
कुरुमकुरूहाण नरम्रो, बीरंगुडेण चालिमो मेरू। पतिते भवेलका बखारहितास्ते भवम्तिपुमा सर्वदा । ततः
तह मरुदेवी सिफा, अवंतं यावरा हो ।। ७ ।। "अचेलकाश्च जिनेन्द्राः" स्यकान्तिकं यदुक्तम्, तद्भवतोऽम- बनयागारं पोर्नु, सयंभरमणम्मि समभागारो। मिशस्वसूचकमेवेति भावः ॥ १५७॥१५.शा१५८३ ॥ विशे। मीणपउमाण एवं, बहुहाऽऽएसा मुम्रप्रवका ॥२७शा (पतदन्यत् 'अबेलग' शब्द प्रथमभागे १८८ पृष्ठे गतम) प्रोपाइदिसोप्यवान प्रथिता ये भाषाः पदार्थाला(तीर्थकरविषयकमाश्चर्यम् 'अमर' शम्दे प्रथमभागे २०० निनिः प्रकाशिताइच ते खादेशा उध्यम्तोतेब भीषीरस्थ पृष्ठ गतम्) (तीर्थकताममवस्थितसमाचारस्वम् 'अट्टियकप्प' पधशतानि भवन्ति । भम्येषां जिनानां प्रयोविंशतिमितानामशम्दे प्रथमभागे २५५ पृष्ठे गतम्)
नेकधा केते भादेशा स्याशकायां कांश्चिदादेशान् दर्शव(४) अनुत्तरोपपातिकमुनयः
ति । यथा-कुरुटाकुरुटयोर्नरकगतिः १ तथा वीरेण प्रा.
ठेन मेरुपर्वतश्चालितःश तथा मदेवी अपनजननी भनादि. बाविससहस्स नवसय, उसहस्स भणचरोवाइमुणी ।
बनस्पतिज्य उत्य मोकं गता, सा दि भनम्तकायादागत्व नेमिस्स सोल पास-स वार वीरस्स अट्ठसया॥२६॥
प्रत्येकभवे कदलीवनस्पतित्वेन समुत्पप ततो मृत्वा मरुदेवी से सेसाणपणाया, (२७०)॥
जाता । ततश्चान्तरूकेवलीनूय सिका३ । तथा वलयाका अपभस्य जिनस्य द्वाविंशतिसहस्राणि, तपरि नवशतानि मुक्त्वा स्वयंभूरमणसमुद्र मत्स्यानां कममानां च सऽध्या२२१०० । नेमिनाथस्य घोमशशतानि १६०० । पाइजि- कारा नवम्ति ४ा इत्याचादेशाः सूत्रेऽबद्धाः पवमन्ये ऽपि बि. मस्य द्वादशशतानि ११.० ।कातनन्दनस्य वारस्य भटौ | केयाः॥ सत्त० १२६ द्वार । आवामा.खू। भागमा तानि ८००याः । निश्शेषजिनामा ते सिमाम्ताऽदि.
(८) पडावश्यकमबवासोक्ताः॥ सत्त०१२३ द्वार।
सामइयचउविसत्थय-वंदणपमिकमणकाउसम्गा य । (५) तीर्थपानामहादश दोषा मेन भवम्ति
पञ्चखाणं जाणियं, जिणेहि श्रावस्सयंदा ॥२एशा पंचेच अंतराया, मिच्छत्तमनाणमविरई कामो ।
तं दुबह सा दुकालं, इयराणं कारणे इत्रो मुणिणो। हासछग रागदोसा, निदाऽद्वारस इमे दोसा ॥२२॥
पढपियरवीरतित्थे, रिजनम-रिउपन-बकजमा २५३॥ पशान्तराया-दान १ लान वीर्य ३लोगो-४पभोगविषयाः
सामायिकचतुर्विशतिस्तववन्दनकप्रतिक्रमण कायोत्सर्गरूपं ५.मिश्यास्वम ६ भवानम अविरतिः कामो नोगेच्छा
रावश्यकं प्रथमान्तिमजिनयोस्ती सन्यासमये प्रातःसमये हास्यम१० रतिः ११ भरतिः १२ शोकः १३ भयं १४ जुगुप्सा च प्रतिदिनं विचारं भवति, जजमवाजमवान्मुनीनाम, १५॥रागः १६ वेषः१७निका १८ चैते दोषाः॥सत्त०९५ द्वार । इतरेषां वाविंशतिजिन ती कारणे प्रतिक्रमणं भवति, मुनीप्रकारान्तरेणाप्यष्टादश दोघानाह
मामृजप्राकृत्वात । सत्त० १३० द्वार । वृकल्प० । हिंसाऽऽतिगं कीला, हासाऽऽपंचमं च चउकसाया।
(१)माहार:मयमच्छरमाणा, निला पिम्मं इभ्र वदोसा ॥१६॥ समे सिमुणो अमयं, उत्तरकुरुफले गिहे उसहो। हिसा १ मृपावादः २ प्रदत्तादानं ३, क्रीडा ४,हास्यं ५ रतिः सेसान ओयणाई, तुंजिंस विसिट्ठमाहारं ॥ १३४ ।। ६ भरतिः ७शोकभयं कोषः १० मानः ११ माया १२ सर्व जिना बाल्यावस्थायां वर्तमाना मृतमश्गुष्ठन्यस्तं . बोभः १३, मदः १४ मत्सर १५ मकानम १६, निद्रा १७ प्रेम भुजिरे, ऋषभ उत्तरकुरुद्भवानि फलानि गृहयासे बुभुजे,त्रयो १८ इति वा दोषाः, पभी रहितास्तीर्थकरा॥ स०५६ द्वार। विशतिजिना गृहवासे शाल्यादिमनोकाऽऽहारं बुभुजिरे, व्रतप्र(६) अनिग्रहाः
दणे कृते सति सवें तीर्थपा उमाऽऽदिदोषरहितमाहारं क. तेसिं अभिग्गाद-रुचमाइ वीरस्सिमे अहिया।। (१७०)
तबम्तः॥ सत्त०५२ द्वार । भा० चू० भाषा। प्रचियत्तगिहाउनसणं, निच्चं बोसट्टकाएँ मोणेणं ।।
(१०)जन्मावसरे इन्द्रकृत्यान्याह
तत्र शक्रस्याऽऽसनसनापाणीप गिहिवं-दणं प्राभग्गहपणगमेयं ।। २७१ ।।
तए तस्स सकस्म देविंदस्स देवरप्लो भासणं चल । तर तेषां चतुर्विशतिजिनानां बहवोऽनिग्रहा व्यक्षेत्रकामभाव. णं से सके०जाच आसणं चलिभं पास, पासइत्ता भोहिं भेवभिन्ना झेयाः । बीरजिनस्य इमे वक्ष्यमाणा अधिका भवस्ति । तामाह-अप्रीतिमदूगृहे मया पासो म कार्यः १, मित्यं
पजड़, पजित्ता जगवं तित्थ यरं श्रोहिणा मानोएझ,मामया म्युस्मएकायेन विहर्तव्यम् १, मौनेन क्येयम ३, करपा
जोएइत्ता हट्टचित्ते माणंदिए पीपणे परमसोमणस्मिए मेम मया नोक्तव्यम् ५, गहिवन्दमं पुरस्थविमयोऽभ्युत्थाना- | हरिसवमावसम्पम
हरिसवमरिसप्पमाहिए धाराहयकयंबकुमुमचंचमाल:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org