________________
(२२४७) अभिधानराजेन्द्रः ।
विस्थाणिगार
तित्थयर
हिततया स्वदर्शननिकाराभिनिनेशोऽपि न भवत्येव । मूत्र०१ तच्च प्रवचनाऽऽधारः चतुर्विधः सः, प्रथमगणधरोवा, सरकभु० १५ अ०।
रणशीलास्तार्थ कराः। ध०२ अधिकारा०।जी। तीर्थमेव धर्मः, तित्थपनत्तण-तीर्थप्रवर्तन-न । तीर्थप्रवर्तने, उत्सर्पिणी- तस्याऽऽदिकारस्तीर्थकराः, अथवा-तीर्थानामादिकर्तारस्ती. काले चरमतीर्थकृतस्तीर्थ कियत्कालं प्रवनिष्यतीति प्रमे,
र्यकराः। तथा च प्रत्येकशः सुतीर्थानामादिकर्तारस्तीर्थकराः। उत्तरम-पञ्चमाले विंशतितमशतकेटमोद्देशे श्रीऋष नजिनके.
मा००५ प्र.। साकरणशीवाद दुःखाचतारपुसोत्ताररू
पपरमतीर्थकरणशीला तीर्थकारः। श्रा० म०१०१ खाम। वलपर्यायं यावदुत्सर्पिणीकाले चरमतीर्थकृतस्ताय प्रवर्तिध्य
(२)ताच तीर्थकरणशीशास्तीकरा अचिन्त्यप्रभावमहानीत्युक्तमस्तीति । ५० प्र० । सेन० १ बख्वा० ।
पुण्यसंक्तितम्रामकर्मविपाकतः, तस्याऽन्यथा वेदनायोगात,तत्र तित्यपवत्ता चम्यिणिबन्छ-तीर्थप्रवर्तनचरित्रनिबछ-म० ।। येनेट जीवा जन्मजरामरणसलिसं मिथ्यादर्शनाविरतिगम्भीरं नाट्यभेदे,राधाश्रमणम्य भगवतो महावीरस्य चरमपूर्वमनुष्य- महानीषण कषायपातालं सुदुर्लयमोहाऽऽवतरौ विचित्रदु:भव-चरमच्यवन-चरमगर्भसंहरण-चरमभरतकेत्रावसर्पिणी-- खौघदुएश्वापदं रागद्वेषपवनविकोभितं संयोगवियोग, चीयुसाथङ्करजन्माऽनिषेक-चरमबाबजाव-चरम यौवन-चरमकामा तं प्रबलमनोरथवेलाऽऽकुलं सुदीर्घ संसारसागरं तरन्ति तत्ती. भोग-चरमनिकमण-चरमतपश्चरण-चरमझानोत्पाद-चरम- मिति, पतच यथास्थितसकलजीचाऽऽदिपदार्थप्ररूपकम, तीर्थप्रवनेन-चरमपरिनिर्वाणनिबद्धं चरमचरमनिबद्धं नाम
अत्यन्तानवद्यान्याविज्ञातचरणकरणक्रियाधारं त्रैलोक्यगतशुद्ध द्वात्रिंशन नाट्यविधिमुपदर्शयति । रा०
धर्मसंपातमहासत्वाऽऽश्रयम, अचिन्त्यशक्तिसमन्विताविसंवातित्थपवित्तिउत्त-तीर्थप्रत्तिहेतत्व-न० । तीर्थ चतुर्विधश्रम
दिपरमबोहित्थक प्रवचन, सहघोवा,निराधारस्य प्रवचनस्य
असंभवात् । उक्तं च-"तित्थं भंते! तित्यं, तित्थगरे तिथं? णमः प्रवचनं वा, तम्य प्रवृत्तिरविच्छेदेन स्थितिः,तच्या हेतुत्वं
गोयमा! परहा ताव नियमा तित्थकरे,तिथं पुण चाचवमो स. कारणत्वम् । तीर्थप्रवर्तकतायाम. ध० ३ अधि०।
मामघो।" ततश्चैतदुक्तं भवति-घातिकर्मकये ज्ञानकैवल्पयोगातित्थभेय-तीर्थद-त्रि तीर्थानि तीर्थ नूतदेवोण्यादीनि भि. तू वीर्य करनामकर्मोदयतस्तत्म्बजावतया आदि त्याऽऽदिप्रकाश. नत्ति द्विधा करोति तदुषव्यमोषणाय तत्परिकरभेदनेनेति ती- निदर्शनतः शास्त्रार्थप्रणयनाद.मुक्तकैवल्ये तदसंभवेनाऽऽगमाथभेदः । शा० १६०२ अ० । तीर्थमोषके तस्करे, तीर्थ (भेद)। नुपपत्तेःभव्यजनधर्मप्रवर्तकत्वेन परम्परानुग्रहकरास्तीर्थकरा मोचके, प्रश्न० ३ अाश्र0 द्वार ।
इति तीर्थकरस्वसिकिः।(४). तरन्ति ये संसारसागरतित्थमाया-तीर्थमृत्तिका-स्त्री० । तार्थमृत्तिकायाम्, रा०।
मिति तीर्थ प्रवचनं, तदव्यतिरेकाच्चेह संघस्तीर्थम, तत्करस
शोलत्वात्तीर्थकराः। न.१२०१०।०। नं० । “क-गतित्ययर-तीर्थकर-पुं० । तीर्यते भवोदधिरनेन अस्मात् प्र-|
च-ज-त-द-प-य-वां प्रायो बुक" HG1१।१७।। इति कलोपः। म्मिन्निति वा तीर्थ वदयमाणस्वरूपम्, तत्करणशीलः “कृषो प्रा.१पाद । “अवों यश्रुतिः" ॥८।१।१८०॥ इत्यकारदेतुनाच्चील्याo-" ॥३।२ । २० ॥ इत्यादिना (पाणि) टा. स्थाने यकारः । क्वचित्कस्य गः । प्रा०१ पाद । द्वादशाहप्रणायस्यय तीर्थकरः । अदति, विशे०।
केषु जिनेषु, प्रश्न.. संव० द्वारार्थमेव धर्मः, तस्याऽऽदि. (१) नीर्थकरशब्दसिद्धिमाह
कर्तारस्तीर्थकराः, स्वतीर्थानामादिकारः तीर्थकरा:मा. अणुलोमहेनतच्छी-लया य ने नाबतित्थमेयं तु ।
चू.१०। सत्ता दर्श०। (तीर्थकृतामतिशयाः 'बासेस' कुव्वंति पगासंति य,ते तित्थयरा हियत्यारा ॥१०॥७॥
शम्दे प्रथमजागे ३१ पृष्ठे कष्टव्याः) (जिनानां परस्परं मोक्का
न्मोक्षस्थान्तराणि प्रथमभागे 'अंतर' शब्दे ६६ पृष्ठे निरूपितानि) हेतुताच्छील्यानुबोम्पतो ये भावतीर्थमेतत्कुर्वन्ति,गुणतःप्रकाशयन्ति च,ते तीर्थकराः। तत्र हेनौ-सकर्मतीर्थकरणहेतवः कृत्रो
(३) तीर्थकतामचे तत्व संयमविराधनाऽऽदयो दोषाः कथं हेतुताच्छील्याऽनुलोम्येषु" ॥३॥१२० ॥ इत्यादिना (पाणि)
न भवन्ति ?, इत्यत्राऽऽहटप्रत्ययविधानातीर्थकराः । यथा यशस्करी विद्येत्यादि ।
निरुपमधिइसंघयणा, चउदाणाऽइसयसचसंपमा । ताच्छीस्ये-कृतार्थाऽपि तीर्थकरनामकर्मोदयतः समनप्राणि- अच्छिद्दपाणिपत्ता,मिणा जियपरीसहा सः ॥२५७१॥ गणानुकम्पापरतया च सद्धर्मतीर्थदेशकत्वात्तीर्थकराः, भरता
तम्हा नहुत्तदासे, पावंति न वत्थपत्तरहिया वि। ऽऽदिकेने प्रथमनरनाथकुल कराऽऽदेवदिति । भानुलोम्ये-स्त्री
तदसाइथं ति तेसिं, तो तम्गहणं न कुर्वति ॥२५ ॥ पुरुषबालवृक्षस्थविरकल्पिकजिनकल्पिकाऽऽदीनामनुरूपोस्स - पवाददेशनया अनुलोमसरूमतीर्थकरणात् तीर्थकराः,यथा
तह वि गहिएगवत्या, सवत्यतित्थोरएसणत्यं ति। वचनकर इत्यादि । एवंभूतास्तीर्थकराः, अत एव सर्वासुम
अनिनिक्खमंति सब्बे, तम्मि चुएऽचेलया होति।२५०० तां हितस्य मावार्थस्य करणाद्धितार्थकराः । (१०४७)विशे०। यस्मालिनास्तीर्थकराः सर्वेऽपि निरुपमघृतिसंहननास्थावतीर्यते संसारसमुखोऽनेनेति तीर्थम् द्वादशाङ्गं प्रवचनं, तदा- स्थावां चतुझानाः,अतिशयसवसंपत्राः, तथा-अच्चिद्रः पाणिरेव धारः संघो घा, तत्करणशीलास्तीर्थकराः।०२० । तीर्थ- पात्रं येते अनिष्पाणिपात्रा:,जितसमस्तपरीषदाश्च । (तम्ह मुक्कलकणं,तत्कुर्वन्त्यानुलोम्बेन हेतुत्वेन तच्चीलतया चेति ती- त्ति) तस्माद वस्त्राभावे ये संयमविराधनाऽऽदयो दोषा:प्रोक्कार्यकरः। माद च-"अगुवामहेउतच्छी-लया यजे नाचतित्थमे- स्तान् यथोक्तान् दोषान् ते वनपावरहिता अपि न प्राप्नुवन्ति, यं तु । कुम्वति पगासंति य, ते तित्थयराहियस्थकरा"॥१०४७॥ इत्यतस्तवस्त्राऽऽदिकं न साधनम-न साधकं संयमस्य तेषां ता(विशे०) इति। स्था०९ठा तीर्यते संसारसमुद्रोचनोति वायकराणाम्। (तोति)तस्मादकिश्चित्करत्वात् तस्याऽभ्मगतसं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org