________________
तित्थ
मेकं च मुक्त्वेत्यभिप्रायेणाऽश्रुत्वा के बनिस्तीर्थे एव भवन्ति ?! श्रन्यच्चाश्रुत्वा केवलिनः पञ्चदशभेदभिन्नानां सिद्धानां मध्ये निमेस सविस्ट प्रसा मिति प्रश्ने, उत्तरम् केविन ओभ नुसारेण ती एक
(२२४६ ) अभिधानराजे
सिधारे पते ना तीर्थसिद्धाऽऽदिमध्ये यथासंभव मवतरन्तीति । ३८२२० । ० ३ उद्धार । तीर्थे यनालिकेराऽऽदि त्र्यंमानितं तदेव शुरुयतेऽन्यद्वैति प्रश्ने, उत्तरमदेव मानदेव मुख्य कारणे ४४२ प्र० । सेन० ३ उद्घा० जे० (तोर्थव्य प्रभावकाः 'प्रभाव' शब्दे बक्ष्यन्ते ) (ऊर्ध्वोकाऽऽदिषु शाश्व शाश्वतीर्थानि 'चेश्य ' शब्दे तृतीयभागे १२४२ पृष्ठे उक्कानि) (नरतस्य राज्ञो वरदातीगमनं ' भरद्' शब्दे वक्ष्यते )
1
त्रिस्य न० वा कोपिलो तृष्णानि कर्माऽविणे व ती ति त्रिस्थम् । संघे, प्राकृतस्वात् ' तित्थं । ' स्था० १ ठा० । पर्थम प्रयो वा क्रोधादिदोषशमा यो पान यस्य अथवा हानादयोऽधीयस्य तयर्थम् । संघे, स्था० १aro | तित्पर - तीर्थकर - पुं० । ' तिस्थयर ' शब्दार्थे, विशे० । त्तित्थंकर-तीर्थ (ङ) कर- पुं० | तीर्थमुक्तलक्षणं तत् कुर्वन्स्यानुहेतुत्वेनातितीरा अनुस्वारः प्राकृतत्वात् । पा०|" तीर्थाच्चैके इति वचनात् खप्रत्यये तीर्थशब्दाद् मुम् । नं० शास्तृषु, पा० । ( तीर्थकरस्य सर्वा वक्तव्यता' तित्थयर' शब्दे २२४७ पृष्ठतो वक्ष्यते ) नित्यकरणाय तीर्थकरात २० जिनोदादर के पा विव० ।
•
नित्यगरतीर्थकर पुं०दार्थे विशे तित्यजत्ता - तीर्थयात्रा - स्त्री० । तीर्थगमने, घ० । अथ तीर्थयात्रास्वाम
।
रात्र तीर्थानि श्रपोज पन्तादीनि तथा तीर्थमाज्ञाननिविहारमयोऽपि प्रभूनस्वा संपादकत्वेन यातनिधिारतीर्थान्यन्ते तेषु
विशु विधिवजिनानुद्दिश्य महोत्सव तीर्थयात्रा । तत्राऽयं विधिः प्रथमं मुख्यवृष्या ब्रह्मवतै काऽऽहारपादचाराअभिमान्प्रतिपद्यते सत्यामपि वादनामध्यां पादचार प्रतिमेकाहारी दर्शनधारीयाधासुराचनकारी सचित्तपरीहारी, पदचारी ब्रह्मचारी च ॥ १ ॥ " ततो राजानमनुज्ञापयति, प्रगुणीकरोति च यथाशक्ति युक्तिविशिष्टान् या देवाऽऽपान् कारयति विवि
दाऽऽदि उत्पखरोरा सजयति शकटायनेकवि चिवानामि निमन्यते स बहुमाने श्रीगुरुजनवर्ग च, प्रवर्तयत्यमारिम, करोति चैत्याऽऽदौ महापूजा ऽऽदि महोत्स यम् ददाति मादिभ्यो दानम् प्रोत्खाइपति निराधारेग्यो भिवादनादिदानविषयोचा पूर्वम् श्राढपति का काऽऽयुपस्कार/र्पणऽऽ दिसं मान पूर्वमनेको द्भटान् प्रगु
Jain Education International
-
तित्यग्विगार
"
णयति च गीतनृत्यवाचाऽऽदि, ततः करोति शुभेऽह्नि प्रस्था नमजय तत्र सकलमुदाय विशिनोपनाम्बाऽऽदि निः परिजाय परिचाय व कुलाऽऽदिभिर्विपति सु तिष्ठपठिपभागवत्तराधिपत्यम् विद धाति पूजामय मार्गे महाकुम् प्रतिग्रामं प्रतिपुरं च येषुजर पाट्याद्यतुच्छोत्सवं जीर्णोद्धाराऽऽदिचिन्नां च विदधन तीर्थ प्राप्नोति । तद्दर्शने च रत्नमौक्तिका ऽऽदिवर्षापनल पनेप्सितमोदकाऽऽदिलम्ननिकादि कुरुते । तीर्थे चाष्टप्रकाराऽऽदिमहापूजा विधिसमालोचनाननवाज
माजावरात्रिजागरण गीताकरण
तीर्थोपविधानविविधफलभादिस्तु ढोकनपरिचापनिकामोचनविचित्रचन्द्रोदय
तिकेवरचन्दनागुरुपुष्यादिपूजापकरण...
दाननविकादिविधापन सुधारशनिवारक मानतीर्थावर्तन मार्मिक वात्सल्य गुरुसंघपरिधापनाऽऽदिभा के मार्ग नदीनाऽऽयुचितदा कुरुते । एवं यात्रारातो देवाऽऽहान दिवस जनादकारपूर्वक विच वयोदयापा का दिनमा इनि तीर्थाधिन यात्रा च कल्याणकदिवसेषु विशेष लानकरी । यतः पञ्चाश के नवमविवरणे
"तक्षिमाणा व दिपमुख काय जं एसो श्चिय विसओ पहाणमो ती किरियाए ॥ १ ॥ "
तथा
"म्यासियम दिया प्रतिहीसु सव्वायरेण नगर, जिणपरपूश्रातवगुणेसुं " ॥ १ ॥ त्यागमप्रामापादेयादिषमेषु विशेषकर देवा यात्रायाश्व दर्शनशुद्धयत्वात्प्रयत्नः श्रेयानेव । यतः"मोनं परमं सदाऽऽपारो निस्संकादी भणि, पभावणं तो जिणिदेहिं ॥ १ ॥ पवरा पभावणा ३६, असे सनावस्मि ती सम्भावा । जिणजत्ता यं तयंगं. जं पत्ररं तप्ययासोऽयं ॥ २ ॥ ध० २ अधि० । ( तीर्थयात्रायां पापकर्मयोगो भवति न वेति विचारः ' आणा' शब्दे द्वितीयजागे १२० पृष्ठे कृतः ) गारवीर्यनिकार० शासनसंकोचे, स्था
तथा चाहुराजी विकनयानुसारिणः" ज्ञानिनो धर्म तीर्थस्य, कर्तारः परमं पदम् ।
भूयोऽपि भवं तीर्थेनिकारतः ॥ १ ॥ " स्था० ॥ पायामपि मे मोकावासी तथाऽपि स्वतीथेनिकारदर्शनतः पुनरपि संसाराऽभिगमनं भवतीद
माशक्याऽऽहू
अकुप एवं पास्थि, कम्पं नाम विज्ञान |
(
क्यों इत्यादि ) तस्य अशेषकवारहितस्य योग प्रत्ययाभावात्किमप्यकुर्वतोऽपि नवं प्रत्यनं, कर्म ज्ञानाssचरणादिकं नास्ति म प्रतिकारणाभावात्कामाि कृत्वा, कर्माभावे च कुतः संसाराभिगमनम् कर्म कार्यत्वात्संसारस्थ, तस्य चोपरताशेषद्वन्द्वस्य स्वपरकल्पनाभाबाद रागद्वेषर
For Private & Personal Use Only
www.jainelibrary.org