________________
(२२४५) तित्थ अभिधानराजेन्कः ।
तिस्थ दुःखावतारं मुखोलारमिति वतीयं बोटकानां दिगम्बराणा- पुनरपि ' एतज्जानमपि कथं नु नाम तम्मादयति-कथं म । तमनायादेलजाउदिहेतुस्वेन दुराज्यबसेयत्वात्सत्तीर्थस्य | तत उत्तरिष्यति ?, न कशिदित्यर्थः । प्रतो पुरुत्तारता दुखावतारता । अनेषणीयपरिमोगकपायवाल्याऽऽदेस्तद- तस्योत । किश-सद्वचप्रयुक्तकर्कशक्रियोदाहरणत भावतीभमासदर्शनात. नाम्यादेधातिमञ्जनीयस्वेन तत्पराजम्नानां र्थस्य सुखावतारोचारता भावनीया ॥ १०४३.१४॥ सत्तीर्यस्य सुखोत्तारतेति । पुखावतारं दुरुत्तारमिति चरम
कथम !, इत्याहचतुर्थ मोक्षफलम्। जैनानां साधूनांगगवेषकषायेछियपरीषहो
प्रकक्खमं व किरियं, रोगी दुक्खं पवजए परमं । पसर्गाऽऽदिजन्यस्य, तथा प्रमततया समितिगुप्तिशिरोलुशनादिकाऽनुष्ठानस्य दर्शनात्ततीर्थस्य मावतारता । मुशा.
• पडिवयो रोगक्खय-मिचंतो मुंचए दुक्खं ॥१०४॥ रोक्तनिपुणयुक्तिभिस्तीबतरवासनोत्पादनात्, व्रतत्यागे चाति. इय कम्पवाहिगहिमो, संजमकिरियं परम्मए दुक्खं । मदतः संसाराऽदिदएकस्यानिधानात्तत्तीर्घस्य पुरुत्तारता।४।
पमिवलो कम्पक्स्वय-मिच्छंतो मुचए दुक्खं ॥१०४६॥ अन्ये तु सुखोचारता दुरुचारतां च सर्वत्र मुक्तिप्राप्तिमाभित्य
गाधाइयमपि सुबोधम् ॥ १.४५॥१०४६ ॥ विशे। (अ. पाचकते, तत्र सरजस्कानां स्वल्पेनैवेश्वरोक्कानुष्ठानेम किल
म्बूद्वीपतीर्थवतन्यता 'जंबूदीच' शम्देऽसिनेष मागे १३७४ मुक्तिप्राप्त्यभ्युपगमात्सुखोत्तारतीर्थ,सुखेनैवास्माद्भवार्णवमुत्त.
पृष्ठे गता) रस्तीति व्युत्पत्तेः । शाक्यानां तु पुरवापविशिष्टभ्यानमार्गाद योगिकानोत्पश्यानिक्रमेण मुक्तिप्राप्यभ्युपगमाद् दुःखोसारता।
तित्थं ते ! तित्यं, तित्यगरे तित्यं ।। गायमा ! अरहा खनास्मात्संसारमुत्तरन्ति' इति रुस्वा। वोटिकानां तु भि. ताव णियमा तित्थगरे, तित्थं पुण चाउन्नमा समणताशुखादीनां गौणत्वेनान्युपगमानायलकणनियत्वमात्रा- संघे । जहा-समणा, समणीभो, सावया, साविदेव मुक्न्यन्युपगमात्सुखोत्तारता । साधूनां तु पूर्वोक्तकष्टानु
यायो य । हानाद् मुक्त्याश्रयणाद् गुरुत्तारता । भवतारपके तु सर्वत्र
(तित्धं भंते ! इत्यादि) तीर्थ सहरू नदन्त ! (तित्थं ति: पूर्वक्तिव भावना; इत्यलं विस्तरेणेति ॥ १०४० ॥ १.४१॥
तीशम्नवाच्यम्, त तीर्थकरस्तीर्थ तीर्थशनवाच्यम्, इति अत्र प्रेरकः प्राऽऽह
प्रश्नः । पत्रोत्तरम-भईन् तीर्थकरस्तावत्तीर्थप्रवर्तयिता, न तु ना जं दुहावयारं, दुक्खोत्तारं च तं दुरहिगम्म। तीर्थम् । तीये पुनः (चाउम्बमा समणसंघे ति) चत्वारो लोयम्मि पूश्यं जं, सुहावयारं महत्तारं ॥ १०४३ ॥ पर्णा यत्र स चतुर्वर्णः, स चासाचाकीर्णश्व माऽदिगुणामनु यद् दुःखावतारं च दुरुत्तारं च तीर्थ तद् पुरधिगम्यम् ,
सश्चतुर्वर्णाऽऽकीर्णः । क्वचित्-" चढवपणे समसंघे " इति पवंचूतं च जैन तीर्थ भवद्भिः प्रतिपादितम्। एतच्चायुक्तम.पवं.
पठ्यते,तन्त्र व्यक्तमेवेति । भ०२० २०८०('माणा' शब्दे
द्वितीयभागे ११६ पृष्ठे तीर्थविचारो रूपन्यः)"भव:स्वाततीर्थस्य तरणक्रियाविघानित्वेनानिहार्थप्रसाधकरवात, लो
यीतीर्थ, यत्किञ्चिन्नाम विद्यते । तत्सर्वमेष रष्टं स्यात्, पुकप्रतीतिबाधितत्वासा तया चाह-लोकेहि यत्सुखावतारं सुखोत्तारं च तीर्थे, तत्पूजितं तदेवोपादेयम्, तरणक्रिया नुक
एडरीकेऽभिवन्दिते ॥१॥" ती० १कल्प । तीयते संसारसस्ये नेणार्यप्रसाधकस्वात् तस्मात् प्रथम एव सः श्रेयान, इति
मुखोऽनेनेति तीर्थम् । रा० । पञ्चा० ला पा०म० स० प्रा० प्रेरकाऽभिप्राय इति ॥ १०४२॥
च० । संसारसागरं तरन्ति येन तत्तीर्थम् । नं0।" द्वितीयतु
र्ययोरुपरिपूर्वः" ।।२ ॥ इति द्वितीयस्योपरि प्रथमः । अत्रोत्तरमाह
प्रा.२ पाद । “इस्वः संयोगे" ॥८१॥ ४॥ इति दीर्घस्य एवं तु दबतित्यं, जाने दुक्खं हियं सभइ जीवो।
हुस्वः । प्रा.१पाद । प्रवचने, प्रा. म०प्र०१खएम मार मिच्छत्तऽणाणऽविरई-विसयसहभावणाणुगओ।१०४॥ चा संसारसागरतारणकारणत्वाकानादी, स०३० समा पहिवमो पुण कम्मा-गुजावो नावनो परममुकं ।
तागाऽऽदाववतारमार्गे, स्था०१० ठाश्रीवारतीय कियस्का
सं यावद भवतीति प्रश्ने, उत्तरम्-"जंबुद्दीचे दी जारहे वासे किह मोच्चिइ जाणतो,परमहियं मुख च पुणो।१०४४।
श्मीसे भोसप्पिणीए देवाणुणिमा ! णं केवतिनं तिथं भ. सत्यम,दव्यतीर्थमेवमेवेष्यते यथैव त्वं ब्रूगे,तस्य सुखप्राप्यत्वा- गुसज्जिस्स ?" इति नगवतीसूत्रविशतितमशतकाटमोस्, सुखेनैव च मुच्यमानत्वादिति । भावतीर्थे तु नैवम, तस्य देशकानुसारङ्गकविंशतिसहस्रवर्षाणि यावत् श्रीधीरतीय प्रवमोकदेतुत्वेन जीवानां परमहितत्वात् । यह मोक्षहेतुत्वेन हितं तिच्यते।किश-"तिस्थं भंते !तित्थं, तित्ययरे तिथं? गोयमा! सद् दुःखं समते जीवा-महता कोन तज्जीवः प्रामोतीत्यर्थः। क- भरहाताव नियमा तित्थकरे,तित्थं पुण चाउवालाको समणसं. यंभूतो यस्मादेष जीवः१. पाह-(मियत इत्यादि) यस्मा- घेतं जडा-समणा,समणीओ, सायगा,साविमानो या"इति अनादिकालालीनमिथ्यात्वाज्ञानादिरातविषयसुखभावनाऽनुगतो जगवत्यां"अप्पसहंते चरणं, मणिभंज नगवया इहं लेते।श्रा. जीवः, तस्मादित्यभूतस्य जीवस्यानन्तसंसारदुःस्त्रव्यवच्छेदहे. जाजुत्तणमिणं, ण होर हुण सिवामोडो" ॥१॥ श्स्युपदेशपदय. तुस्वाभिःसीमनिःश्रेयसावाप्तिनिबन्धनस्वासच परमहितं नाव- चनादू दुःप्रसहान्तं यावश्चात्र जविष्यतीति। १०प्र०ासेन३ १. सार्थमतिदुरवापरवात पूर्वोक्तकानुष्ठानयुक्तत्वाच्च दुःखाचता- नाका अश्रुत्वाकेबनिनस्तीभवन्ति, तीर्थ विच्छेदेषा भयम्ति?, म. तथा-कुरुत्तारं च । कुतः, इत्याह-(पडिवएणो इत्यादि) तथा पाक्षिकसूत्रवृत्तावतार्थेऽन्तकृरकेवलिनो नुस्वा सिदधन्ति, शुजकर्म परिणत्यनुभावतः पुनः कथमपि परमहाद्धं भावतीर्थ भगवस्यांच नवमहातके तदाश्रित्य "सप्पक्वियसाययस्स तप्पभावतः परमार्थतः प्रतिपलो जीयः । परमहितं दर्सन क्लियसाबियाप वा"स्यत्र धम्मोपदेशं नवच पकं प्रशंकात.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org