________________
तिवसूप
-
तिणमूव तृणशक पुं० [० तिणहत्यपतृस्तक विद्यामविनान०
1
"
भ० १५ श० ।
७ प्र० ।
60
तिणामेतिति पत्ते । तं जहा दन्त्रणामे, गुणणामे, पजत्रणामे अ । अनु• । तं पुराणामं निविहं थी पुरिसे पुंसगे चेव । " अनु० । (एषां त्रयाणां प्ररूपणा 'लिंगतिय' शब्दे रुया)
९६१
( २२४१ ) अभिधान राजेन्द्रः ।
के
३०३ ४०
थखे किं तं तिथामे हैं।
तिणिस - तिनिश-पुं० । वृकविशेषे, दश० ६ श्र० । जी० । नि० चू० । औ० । स्था० । ज्ञा० । मधुपटले, दे० ना० ५ वर्ग ११ गाथा ।
Jain Education International
तिपु - तृण - न० | "स्वराणां स्वराः प्रायोऽपभ्रंशे ॥ ८४३२६ ॥ इति ऋकारस्थाने कारोऽकारश्च भवति । तपु । तिरयु । प्रा० १ पाद। नमाऽऽदौ, खटे च । वाच० ।
तिष्ठ-तीर्ण - त्रि० । प्रतिक्रान्ते, सूत्र० १० १२ श्र० । पारंगते, सूत्र० १० १० अ० तीर्थकृत्सु, “तिठाणं तारयां।" रा० । तीर्ण इव तीर्णः, संसारसागरमिति गम्यते । श्र० । तीर्णवती: विशुद्ध सम्यग्दर्शन । ऽऽ दिवाभाद्भवाणवमिति गम्यते । दश० १० अ० शे० । उत्तः । कल्प० । द्वा० | ज्ञानदर्शनचारित्रपो तेन भवार्णवं तीर्णवन्तस्तीर्णा । ल० । सर्वभावज्ञास्तीर्णाः परमदुस्तरम् (श्रा० म० १ ० १ ख । स० । जी०) संसारसाग रं भाविनि नूतवदुपचारातीर्णाः । भाचा०१ ० ० ६३० । सम्यग्ज्ञानदर्शन चारित्रपोतेन भवार्णवं तीर्णवन्तस्तीर्णाः, न चैषां तीर्णानां पारंगतानामावर्तः संभवति, तदभावे मुक्त्य सिको, एवं वन मुक्तः पुनवे नवतीति तीर्णत्वासिद्धिः । ६०२ अधि
कारणवादिभिरनम्तशिष्यैमवे. यन्ते 'काल एव कृत्स्नं जगदावर्त्तयतीति' वचनात् । एतन्निरा वायाऽऽड - "तीर्णेभ्यः तारकेज्यः । " ज्ञानदर्शन चरित्रपोतेन प्रबातीस्तेषां जीवितानि बन्धनानावातून ह्यस्यायुकान्तरवङ्गवाधिकारान्तरं तावे अत्यन्त मरणवद् मुक्त्यसिद्धेः सरिक च तद्भावेन जवनाभावः, हेत्वभावात् न हि मृतस्तद्भावने प्रवति, मरण नावविरोधादर्शनं प्रत्युतं न्यायानुपपत्तेः तदा सौ तदवस्थाभावेन परिणामान्तरायोगात्, अन्यथा तस्याऽऽनृसत्ययुक्तम्, तस्य तदवस्थानिबन्धनत्वात् । अन्यथा तदहेतुकोष एवं मुकः पुनर्भवे भवति त्वविरोधान, सर्वथा भवाधिकारनिवृत्तिरेव मुक्तिरिति, तद्भावेन प्रावत(२८)
विश्वसंसार तीर्थ संसार, पा तिएड्डा तृष्णा श्री "सदमा"
२ । ७५ ॥ इति एकाराऽऽक्रान्तो हकारः । प्रा० १ पाद । पि पासायाम, स० ५२ सम० ।
विविवख तितिकृ-त्रिततिते स इति तितिकम्। पाऽऽदिनि स्था०५०४०
विनितितिक्षण सहने, स्था विविषमाण-विविक्रमाय त्रि० असहति सू० १०
तितिक्खा-नितिज्ञा- खीसने ०१०४०१०
कमायाम, उत्त० १ ० । ० । आचा० । कुदादिपरीषहोपनिपातसहितायाम्, द्वा०२७ परीषदोपसर्गखनऊपक्षात १०० परीषद्दोपसऽऽ दुःखशेषसहने, श्रात्रा ० १ ० ८ श्र० ८ ३० । परीपढभेदे, परीषहाऽऽदिजये तितिका कार्या । श्राव० ४ श्र० । क्रमा, तितिक्षा, क्रोधनिरोध इत्येकार्थाः । भ० चू० ४ श्र० । उपा । परीषहाssदिजये, स० ३४ सम० ।
तितिकाद्वारमा
"पुरिदिदास
दिले अ ॥१॥
मदुरा
अग्गिए फायर, बदली तह सागरे श्र बोधवे । एगदिवसेण जाया, तत्थेव सुरिंददत्ते अ" ॥ २ ॥ ( कथा मनुष्यजन्म
सुरेन्द्र दत्तकुमारस्य इव्यतितिक्कानाचे उपनयःसाधुकरूपः कुमारोऽत्र, कषायाश्चाग्निकाऽऽदयः । शतकुमारास्तु सुताः परीषाः ॥ रागद्वेषीपाती सीतारका विशिष्टाऽऽराधना या सिद्धिर्मितिद्वारिका " ॥ २ ॥ अ० क० । श्राव० । प्रा० चू० । ( 'इंद्रदय' शब्द द्वितीयजागे ५३० पृष्ठे वृत्तम् )
विच तिक्त पुं०
86
[प्यादिदोष
सविशेषे, तथा च भिषकशास्त्रन" श्लेष्माणमरुत्रि पित्त, तृ कुष्ठं विषं ज्वरम् । इन्यात्तिको रसो बुद्धेः कर्ता मात्रोपसेवितः " ॥ १ ॥ अनु० | जं० । कर्म० । “ एगे तित्ते । " स्था० १ वा० । निम्बाऽऽदितिर सोपेते, त्रि० । प्रइन० ३ श्राश्र० द्वार । तंग शाः । उत्त० । प्रज्ञा० भा० । चरुणडुमे कुटजे, पुं० । वाच० । विनग तिक्तक- पुं० [तिक संकाय कन् भूनिम्बे (चिराता) चिरतिक्ते, कृष्णखदिरे, निम्बे, दीवृ के, ति कार्थे, वाच० | दश । निo चू० 1 पटोले, कटुतुम्ब्याम्, स्त्री० ॥ टाप् । वाच० । तिराणाम (५) विकनामन् १० रसनाम शरीरं निम्वादिति यति कर्म 1 तचरणाम विकरसनाम-१० रसनामदेव उजन्तुशरीरेषु तितो रसो भवति । यथा निम्बाऽऽदीनां तति• करसनाम । पं० सं० ३ द्वार। कर्म० । तित्तऽञ्जान्य- तिक्तान्झाबुक-बी० । कटुक तुम्बके, ज्ञा० १ ४०
1
-
एम० ।
वितविसारण तिसरा
विशेषे गिरिवरमा
तिचि
+6
सिल बद्धगाढपीठे, वे लक्खा तत्थ दम्माणं |१| " ती०३ तित्ति - तृप्ति - स्त्री० । घ्राणौ, विशे० । प्रश्न० । श्रष्ट०
--
पीत्वा ज्ञानामृतं मुक्त्वा, क्रियासुरक्षताफलम् । साम्यताम्बूनमासाद्य, तृप्तिं याति परां मुनिः ॥ १ ॥ स्वरेव तृप्ति-दाकालमचिनवरी । ज्ञानिनो विषयैः किं तैर्यैर्भवेत् तृप्तिरित्वरी ॥२॥ या शान्तैकरसास्वादा
For Private & Personal Use Only
स्थ
नाम कल्प |
www.jainelibrary.org