________________
(२२४२) तित्ति अनिधानराजेन्दः ।
तित्य सा न जिहे न्द्रयधारा, परसाऽऽस्वादनादपि ॥३॥ | विध, जीवाजीवविधयाऽऽदिभेदात् । स्थापनातीर्थ साकारासंसारे स्वप्न मिथ्या, तृप्तिः स्यादानिमानिकी। नाकारभेदात् । व्यतीर्थमागमा ऽदिनेदान । तथ्या तु ज्ञान्तिशून्यस्य, साऽऽत्मवीर्यविपाककृत || ____ तत्र शरीरभव्यशरीरतीर्थप्रतिपादनार्थमाहपुनः पुमनास्तृप्तिं, यान्त्यात्मा पुनरात्मना ।
दाहोवसमं ताहा-वुच्छयण मलपवाहणं चेव । परतृप्तिसमारोपो, शानिनस्तन युज्यते ॥५॥
तिहि अत्यहिँ निजुत्तं, तम्हा तं दबतो तित्यं ॥ मधुराऽऽज्यमहाशाका-ग्राह्येऽशो च गोरसात ।
वह इशरीरभव्यशरीरव्यतिरिक्तं प्रागमतो नोभागमतो था परब्रह्मणि तृप्तिर्या, जनास्ता जानतेऽपि न ॥६॥
व्यती मागधवरदामाऽऽदि परिगृह्यते. बाह्यदादाऽऽदेरेव तत
उपशमसद्भावात्तथा चाऽऽह-दाहोपशममिति । दाहो बाघः विषयोर्मिविषोद्गारः, स्यादप्तस्य पुफलैः।
संतापा,तस्य उपशमो यस्मिन् तद् दाहोपशमम । (राहावुच्चज्ञानतृप्तस्य तु ध्यान-सुधोझारपरम्परा ।।७।।
यणं ति) तृपः पिपासायाः बेदन, जलसंघातेन त नियात्, मुखिनो विषयाऽतृप्ताः, नेन्झोपेन्नाऽऽदयोऽप्यहो।। तथा मलो बाह्योऽङ्गसमुत्था, तस्य प्रवाहणं-प्रवाह्यतेऽनेनेति भिक्षुरेकः सुखी लोके, ज्ञानतृप्तो निरञ्जनः।।
प्रवाहणं,जोन तस्य प्रक्षालनत्वात् । एवं त्रिभिरथैः करण जूते.
नियुक्तं निश्चयेन युक्तं प्ररूपितम्। यदिवा-प्राकृतत्वात सप्तम्यर्थे मा० १० अष्ट।
तृतीया। विष्वर्थेषु नियोजनं यस्माद बाह्यदाहाऽऽदिविषयमेव तिति-सावत-अव्य० । तत्परिमाणमस्य । त्रि० । बाच० ।
तस्मात मागधाऽऽदि व्यतस्तीर्थ, मोवसाधकत्वानावात् । " यत्तदेतदोतोरित्ति पतल्लुक च"॥८।३ । १५६ ॥ इति
संप्रति जावतीर्यमधिकृत्याऽऽहतच्छन्दात परस्य मावादेरतोः परिमाणार्थस्य 'इत्तिअ' इ. त्यादेशो भवति । प्रा०२पाद । साकल्ये, अवधी, तत्परिमा
कोहम्मि उ निग्गहिए, दाहस्सोवममणं हवइ तत्यं । णवति, त्रि।
सोहम्मिन निग्गहिते, तएहाए डेयणं होई ।। तित्तिकंखि ( ण )-तृप्तिकाङ्किण-नि० । तृप्तिवाञ्छके, अष्ट , अट्टविहं कम्मरयं, बहुएहि भवेहि संचियं जम्हा । ६ श्रष्ट.।
तवसंजमेण बज्म, तम्हा तं भावतो तित्यं ।। तित्तिर-तित्तिरि-पुं०।" तित्तिरौ रः"॥१०॥ इति
इह भावतार्थमपि अागमनोभागमभेदतोऽनेकप्रकार, तत्र नौ तित्तिरशब्दे रस्येतोऽद्भवति । प्रा०१पाद । पक्तिविशेष, सूत्र. प्रागमतो भावतीर्थ क्रोधादि निग्रहसमर्थ प्रवचन मेव गृह्यते । ५ श्रु०२ अ०। प्रश्न उपा०। प्रज्ञा ।
तथा चाऽह-क्रोधे एव निगृहीते दाहस्य द्वेषाना जातस्यातित्तिरकरण-तित्तिरिकरण-न । तित्तिरिमुद्दिश्य यत्र कि
न्तः प्रशमनं जवति तथ्य निरुपचरितं, नान्यथा । तथा लोन एव श्चिस्क्रियते तथा यत्र स्थाप्यते एवंभूते स्थाने, प्राचा०। ।
निगृहीते (तण्डाए छेयणं होति त्ति ) तृषोऽभियङलक्षण
स्य रोदनं व्यपगमो भवति । तथाऽविधमप्रकारं कमेव तित्तिराखण-तित्तिरिक्षण-न । तित्तिरिस्वरूपप्रतिपाद
जीवानां रजनात् कर्मरजा, बहभिर्भवैः संचितं तपःसंयमेन के ग्रन्थविशेषे, सूत्र. २ श्रु. २ अ०।।
बाध्यते शोध्यते यस्मात्तस्मात्तत्प्रवचनं नावतीर्थम् । तित्ती-देशी-सारे, दे० ना० ५ वर्ग ११ गाथा ।
दसणनाणचरित्त-म्मि निनत्तं जिणवरोहँ सव्वेहिँ। तित्थ-तीर्थ-न । यतेऽनेनेति तीर्थम् । व्यतो नद्यादीनां
एएण होइ तित्थं, एसो अमोवि पजायो। समोऽनपायश्च जूनागो, जौताऽऽदिप्रवचनं वा । जावतार्य तु
दर्शनशानचारित्रेषु नियुक्तं नियोजितं सः ऋषभाऽऽदिसङ्घः । स्था०१०। श्रा०म० । श्रा।
भिः,जिनवरैस्तीर्थकृद्भिर्यस्मादित्थंभूतेषु त्रिवर्थेषु नियुक्तं तअथ तीर्थशब्दार्थमाह
स्मात्तत्प्रवचनं भावतीर्थम । अथवा-येन कारणेनेत्थंना त्रि. तित्यं ति पुवभणिय, संघो जो नाणचरण संघाओ। वर्षेषु नियुक्तमेतेन कारणेन प्रवचनं भावतस्त्रिस्थम,एष त्रिस्थइह पवयणं पि तित्थं, तत्तोऽणत्यतरं जेण ।। १३०० ।।
लकणस्तीर्थशब्दापेक्षयाऽन्यः पर्यायः । श्रा.म.द्वि.२०।
अथ तीर्थशब्दार्थमाहतीर्यते ऽनेनेति तीर्थ पूर्वमेवात्राप्युक्तम् । किमित्याह-सङ्घः । किंविशिष्टः?, ज्ञानदर्शनचारित्रगुणसातः। श्ह तु प्रवचनमपि
तिज जं तेण तहिं, तो व तित्थं तयं च दवम्मि । तीथेमुच्यते यस्मात, ततः सहगतात्तदपि श्रुतज्ञानरूपत्वादन. सरियाईणं भागो, निरवायो तम्मि य पसिद्ध ॥१०२६॥ र्थान्तरमेवेति ॥ १३७० ॥ विशे०।
तरिया तरणं तरिय-व्वं च सिद्धाणि तार ो पुरिसो। संप्रति तीर्थनिरूपणायाऽऽह
बाहोमुवाइ तर, तरणिज्जं निन्नयाईयं ।। १०२७ ।। नामवणा-तित्यं, दवतित्य चेव जावतित्यं च।
यद् यस्मात्तीर्यते ऽस्तरं वस्तु तेन तस्मिस्ततो वेयतातीर्थमुच्य. एकेक पि य एत्तो-उणेगविहं होई नायव्यं ॥
ते । तच्च नामस्थापनाद्रव्य भावभेदाच्चतुर्षिधम् । तत्र नामस्थापने (नाम ति)नामतीर्थ, स्थापनातीय, व्यतीर्थ, भावतीर्थ सुगमे । ७व्ये द्रव्यभूतमप्रधाननुतं सरित्ममुकाऽऽदीनां निरपाच । (एत्तो नि) नामाऽऽदिनिकेपमात्रकरणादनन्तरमेकैकं नाम- यः कोऽपि नियतो भागः प्रदेशस्तीर्थमुच्यते । तस्मश्च प्र. वार्थाऽऽदि अनेकविध भवति ज्ञातव्यम् । तत्र नामतीर्थमनेक' सिसिद्धे सत्यस्याऽऽपेकिक शब्दत्वादेतानि नियमासिध्यन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org