________________
१५४०) तिगिच्छिकूड अभिधानराजेन्दः।
तिणय तिगिच्चिकूड-तिगिच्छिकूट-पु० । चमरस्य उत्पातपर्वते, भ.३ | गिच्चिदहे तिगिच्चिददे?" इत्यादिप्राकसूत्रानुसारेण वाच्यं,
श०४ उ० । स्था(तक्तव्यता'चमर' शब्द तृतीयभागे | यावसिगिव्दिवर्णाभानि उत्पलादीनि धृतिश्चात्राधिपत्यं १११३ पृष्ठे उका) "दो तिगिच्छिकडा।" स्था०२० ३ उ०।।
परिपालयति। “से तेणणं" इत्यादि प्राम्बत् । ज०४ वक्त ।
तिगिच्छिय-चिकित्सक-पुं० । 'कित' रोगापनयने, स्वार्थ सन्, तिगिच्छिदह-तिगिजिहद--पुंग तिगिछिः पौणरजः, तत्प्रधा
एवम् । रोगापनयनकर्तरि वैद्य, वाच । स्थाए ठा० । मोदस्तिगिच्छिदः। निषधवर्षधरपर्वतमध्ये हवे, जम्बूमन्दर
तिगिच्छी-देशी-कमलरजसि, दे० ना.५ वर्ग १२ गाथा। स्य दक्किणे तृतीयहदे, जं०। तस्स एं बहुसमरमणिजस्स मिभागस्स बहुमझदेस.
तिगुण-त्रिगुण-न । त्रयाणां गुणानां समाहारः। सारख्योक्त
प्रधाने, त्रिनिर्गुण्यते 'गुण' संख्याने, घम् । त्रिभिर्गुणिते, वि०। जाए पत्य णं महं एगे तिगिच्चिदहे णामं दहे पग्मत्ते। पाई.
वाच• । अनु०। जं०। बापमीणायए. मदीणदाहिणविस्थिमो, चत्तारि जोअण
निगुणुकंम-त्रिगुणोत्कएम-त्रि०ा त्रिगुणं श्रीन वारान् याषसहस्साई आयामेण, दो जोमणसहस्साई चिक्खंनेणं, द.
प्राबल्येन कण्डनं ग्एटनं येषां ते त्रिगुणोत्कएमाः । श्रीन स जोमणाई उब्बेहेणं, अच्छे सएहे रययमयकले । तस्स
वारान् कण्डिते, पिं०।। अंतिगिरिदहस्स चउदिसिं चत्तारि तिसोवाणपमिरूवगा
तिगुत्त-त्रिगुप्त-त्रिका तिमजिरहालकोच्छूझकशतघ्नीसंस्थानीपएणत्ता। एवंजाय आयामविश्वं भविदूणा जा चेव महा- याऽऽदिभिर्मनोगुप्त्यादिगुप्तिभिर्गुप्तम् मयूरव्यसकाऽऽदित्वात पउमदहस्स बत्तम्बया,सा चेव तिगिकिदहस्म वि वत्त- समासः उत्त० अ. | मनोवाकायकर्मनिर्गुप्ते, ध०२ अधि।
चा । तं चेव पउमदहप्पमाणं अट्ठोजाव तिगिविणाई दश। पं० सू० । श्रावस। गुप्ताऽऽत्मनि, स्था० म०। घिइअइच्छदेवी पलिमोवमट्टिई अ परिवस। से एयडेणं
त्रिस्रो गुप्तयो यत्र तत् त्रिगुप्तम्-मनसा सम्यक प्राणहितो,वाचा
ऽस्थमिताम्य कराएयुश्चरन्, कायेनाऽऽवनिविराधयन् वन्दनक गोयपा ! तिमिच्चिदहे। तस्स ां तिगिच्चिदहस्स दक्खि- करोति । प्रव०२ द्वार दश। मनोवाकायगुप्ते, अर्थात् अकुपिल्लेणं तोरणणं हरिमहाणई पहा समाणी सत्त जोअण- शलमनोवा कायप्रवृत्तिनिरोधिनि,एकग्रहणे तज्जातीयग्रहणमिति सहस्साई चत्तारि अ एकवीसे मोअणसए एगं च एगणवी- न्यायात कुशलमनोचाकायोइ।पके प्रा० म०१ अ०२ स्खएम । सई भागं जोअणस्स दाहिणालिमही पदणं गंता महतिगोण-त्रिकोण-त्रि०ात्रयः कोणा यस्य । त्रिकोटियुक्त पदायें, या घममुहपवित्तिएणं० जाव सारेगं चउजोअणसइएणं पवाए पवमहा एवं जा चेव हरिकंताए बत्तब्धया, सा चेव
| तिग्ग-तिग्म-न। 'तिज्'-मम् । जस्य गः । तीक्ष्णे, तद्वति, हरिए विणेयव्वा । जिभियाए कुंमस्स दीवस्स जवणस्स
त्रिवाचा पं० सं०। तं चेव पमाणं, अहो वि भाणि अन्यो, जाव अहे जगई
तिग्य-त्रिन-न० । त्रिगुणिते, ध० २ अधि०। तिघरंतरिय-त्रिगृहान्तरिक-
पुत्रीणि गृहाणि अन्तरं भिकादालइत्ता छप्परणाए सलिलासहस्सोहि समग्गा पुरच्छिमं।
ग्रहणे येषां ते त्रिगृहान्तरिकाः । एकत्र गृहे भिक्कां गृहीत्वाऽयलवणसमुई समप्पेइ, तंचेव पवहे अमुहमले अपमाणं उ-] निग्रहविशेषाद गृहत्रयमतिक्रम्य पुनर्मितां गृहन्ति, न निरबेहो अजो हरिकंताए. जाव वणसंमसंपरिक्खित्ता॥ | तरं, दिनद्वमान्तरं घा। तेषु, चौ०।। ( तस्स णमित्यादि ) तस्य बहुसमरमणीयस्य मिः तिचक्खु-पत्रचकुप
..तिचक्ख-त्रिचक्षु-पुं०। उत्पन्नज्ञानदर्शनधरे श्रमणे माइने, भागस्य बहुमध्यदेशभागे अत्रान्तरे महानेकः तिगिचिः | स्था०३०४ उ०। पौष्परजा, तप्रधानो हुदस्तिगिहिदो नाम हृदः प्राप्तः ।। तिच्छमिय-त्रिच्चटित-त्रि० । श्रीन वारान् छटिते,रा । जी। प्राकृते पुष्परजःशब्दस्य 'तिगिच्छि' इति निपातः । देशीशब्दो चा। अन्यत्सर्व प्रागनुसारेणेति । अथास्यातिप्रदेश
तिहाणकरणमुछ-त्रिस्थानकरण शद्ध-त्रि० । त्रीणि स्थानासत्रेण सोपानादिवर्णनायाऽऽह-(तस्स णमित्यादि) तस्य
नि उरःप्रनृतीनि, तेषु करणेषु क्रियायां शुद्धं त्रिस्थान करणशुतिगिहिरस्य चतुर्दिक्षु चत्वारि त्रिसोपानप्रतिरूपकाणि
कम् । तस्मिन्, तद्यथा-"उरःशुद्धं, कएरशुद्धं, शिरोविशुप्राप्तानि । एवमित्यं प्रकारण इश्वर्णके क्रियमाणे यावदो
खं च। तत्र यदि उरसि स्वरः स्वभूमिकानुसारेण विशालो इत्र कायवाच्यव्ययम्, तेन यावत्परिपूर्ण यैव महापग्रहदस्य
भवति, तत उरोविशुद्धम् । स एव यदि कगठे वर्तितो नपति पकव्यता आयामविष्कम्नविहीना, सैव तिगिच्छिदस्य वक्त
अस्फुटितश्च, ततः कण्ठविशुरुम । यदि पुनः शिरः प्राप्तः सन् ग्या । पतदेव व्यक्त्या प्राचष्टे-(तं चेव इत्यादि ) तदेव
सानुनासिको भवति, ततः शिरोविशुद्धम्। यदि वा यत् बर:महापग्रहदगतमेव पचानां धृतिदेवीकमलाना प्रमाणम्
कपशिरोभिः श्लेष्मणान्याकुलितर्विशुद्धिीयते, तत् उर:एककोटीविंशतिझकपञ्चाशत्सहकशतर्विशतिरूपम,अन्यथा
कएशिरोविशुरुत्वात त्रिस्थानकरणविशुमारास जंग जी। उप पानामायामविष्कम्भरूपप्रमाणस्य महापग्रहदगतपी-|
तिण इय-त्रिनयिक-म । त्रिनयोपेते सूत्रे, यानि त्रैराशिकमत. ग्यो विगुणवेन विरोधापातात, हृदस्य च प्रमाणमधरूपबो- मवलम्ख्य व्यास्तिकाऽऽदिनयत्रिकेण चिन्त्यम्ते । नं० । भ्यम्, मायामविष्कम्जयोः पृथगुक्तत्वादिति । भस्तिगिरि | तिणय-त्रिनत-त्रि० । मध्यपाचक्ष्यलकणस्थानत्रयेऽवनते, रस्थ वाच्यः। स चैषम्-"से केवणं नंते! एवं वृश्चर-ति- भ. ३.६० । जी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org