________________
तिकोमि
ये तज्ञ कोटिशब्दस्य कोड इति प्रार्थ नयरूपाः कपच्छेदनापनपत्ररूपा या कोटः संभाव्यन्ते । २६० प्र० । सेन० ३ उज्ञा० । तिको परिशुद्ध त्रिकोटिपरिशुद्ध-० रागद्वेषमत्रपरि मु.पो० ।
मध्यमस्वीर्या समितिमभृति त्रिकोटिपरकम् (9) प्रिकोटिपरिम्-रागद्वेपमोश्यपरिशुद्धमत स्रः कोट्यो हनन - पचन-क्रयणरूपाः कृतकारितानुमतिजेदेन भूपले ताभिः परिशुद्ध
थापाको
गुरुम् । पो० २ विव० । विकोण त्रिकोण लियः कोसा यस्य त्रिकटयुके पदार्थ, स्था० १ वा । ज्योतिषोक्ते लग्नात्पञ्चमनवमस्थाने, न० । "त्रिकोणगानू गुरुः पश्यन् । " बाच० । शृङ्गाटके, स्था० ५ वा० १० ।
(२२३७) अभिधानराजेन्द्रः |
विवीतिज्ञ कस्न दीर्घ गुरुके, प्रतिपालि नि च । व्य० १३० । परुषे, भ० १६ श० ३ उ० । वेगवति, ०२० मरणे व खेशी, सामुद्रलवणे, मुष्कके, चपके, उग्रे रसे च । न० । तद्वति, त्रि० । य बारे कुरो, कुन्दुरके, ज्योतिषीके ल नक्षत्रे च । पुं० [सी, आत्मस्यागिति निराक्षस्ये, मुकी, बो गिनि च । पुं० । वाच० ।
मातीतुदा स्त्री० [तेहिकायाम्, कल्प०६ कृण तिक्खालिअ-देशी-०० वर्ग १३ गाथा | निक्खुत्रिःकृत्य-वारा स्वा
श्रु० १ अ० । दशा० । स्था० नि० ० रा० । प्रति । कल्प० । श्र० म० । नि० । श्री० ।
तिग- त्रिक- न० | रथ्यात्रयमीलकस्थाने, वृ० १ ० । जो० । भ० । कल्प०। औ० ० । ज्ञा० । अनु० । ० म० पा० सूत्रof किन पापनार्थमिदमाह नाम वा दविए, सेते काले व गणण भावे य एसो उ खलु तिगस्स य, निक्खेवो होइ सत्तविहो ॥१०॥ नामंत्रिकम स्थापनात्रिकम यत्रिकम् केलिकम्. फाल त्रिकम् गणनाकम् भवति एतुकस्य निक्षेपः सप्तविधो भवति । नामस्थापनात्रिके गतार्थे ।
कम्यत्रिकं इनत्यशरीरव्यतिरिचं ज्ञापयतिदादी तय हो तिषिद्धं तु । दुपदचतुष्पद पदं, पण तस कायना ॥ १२ ॥
पनि सवित्ताचितमिश्रमेदात् त्रिया । तत्र विधिकं भूयस्त्रिविधं भवति । तद्यथा द्विपदत्रिकम, चतुष्पद निकम, अपत्रिकम् । तस्य च सप्तभेदस्याऽपि प्ररूपणा कर्त्तव्या । सा च यथा सचित्तैकैकस्य कृता तथैवावगन्तव्यम् । परमाणुमादियं खचितं मी च मालादी । तिपदेस तदोगाढं, तिमि वि लोगा उ खेत्तम्मि || १२ || (परमाणु ति ) श्रादिशब्दाद् द्विप्रदेशिकत्रयं यावदनन्तप्र देशिकप्रथम पद तु मलायं
५६०
Jain Education International
-
तिमिच्छा
मन्तव्यम् । तत्र हि पुष्पाणि सचितानि षमचिमिति - स्वा । आदिग्रहणेन सालङ्कारपुरुषत्रयमित्यादि गृह्यते । केत्रत्रयम्-त्रय आकाशप्रदेशाः ( तदोगाढं ति ) तेषु वा त्रिषु आकाशप्रदेशेषु अवगाढं धन्यं क्षेत्रत्रयम् भयो वा बोका अघो कति कोई लोकल कुणाः क्षेत्रत्रयमुच्यते ।
तिसमय तहितिगं वा, कालतिगं तीयमातियो चैत्र । भाने पसस्यामितरं, एफेकं तत्यतिविहं तु ॥१३॥ कालत्रयं प्रत्यग्रमयं (?) (तष्ठितिगं व प्ति) त्रिसमयस्थिति. कंवा व्यं कालत्रयम् । अथवा श्रतीतानागतवर्त्तमानकाला एब कालत्रयम, भावत्रयं प्रशस्तमप्रशस्तं चेति द्विधा । पुनरेकैकं त्रिविधम्-तत्र ज्ञानम्, दर्शनम्, चारित्रं चेति प्रशस्तम । मिध्यात्वमज्ञानमविरतिश्चेत्यप्रशस्तम् | अविरतिरपि हस्तकमेरात्रिकप्रति सेवादादिह प्रस्तावे त्रिविधा व्याया तं त्रय इति पदम् । बृ० ४ उ० | तिगतिगभेद शिकषिकनेद-० किं त्रित्रिकः । प्रत्येकं त्रिविधे, दर्श०
नेदानां यस्य स
।
विगरणमुत्रिकरणशुद्ध णि
1
तानि कानि
मनःप्रभृतीनि विकरणानि तैः शुद्ध निर्दोषकिरणानि या शुद्धानि सर्वदोषरहितानि यस्य स त्रिक
प्रवृते अथवा करण कारण नुमतिरूपसावद्ययोगविरते, पा०| तिगारमरूपा त्रिगौरवगुरुता स्त्री० [ऋरिससारखे ध० ३ अधि० । तिमिच्छचिकित्म० जिनके स्था० १०वैये व्य० ५ उ० । दशमकल्पे देवानां विमानविशेषे, स०२० सम० । तिगिच्छग- चिकित्सक त्रि० रोगप्रतीकारकर्तरि स्था० । अथात्मचिकित्सा 55चत्तारि तिगिगा पता। तं महा-प्रायतिगिरिछन् खाममेगे, णो परतिगिच्छिए । परतिगिच्छिए णाममेगे यो आपतिगिच्छित् । एवं चहभंग ४ |
1
1
"तारि" इत्यादि कष्ठ्यम । नवरं व्रणं देहे क्षतं स्वयं करोति रुधिरादिनिगमनामिति करो 'नो' ने परिमृतीस्येवं शीलो व्रणपरिमशत्येकः, अन्यस्त्वन्यकृतं व्रणं परिमृशति न च तत्करोतीति एवं भावप्रणमतिचारलकणं करोति, कार्यन तदेव परिमृशति पुनः पुनः संस्मरणेन स्पृशति अन्य स्तु तत्परिमृशतीत्यभिलाषान्न च करोति कायतः संसारमयाऽऽदिनिरिति । व्रणं करोति, न च तत्पट्टबन्धाऽऽदिना संरक्षति । अन्यस्तु कृतं संरक्षति, न च करोति । भाववणं स्वाधित्यतिवरं करोति न च तं सानुबन्धं च कुशला55 देसानपरिहरतो रकृति एकः अन्यस्तु पूर्वहतातिचारं निदान परिहारो रतनयं न करोति (न) ने मादायादिनेति मणसं जाणापेकपा तु नो वह प्रायानिपते ही पूर्वकृतचारप्रायश्चित्तप्रतिपच्या मोणकरोऽयताराकाशादति । स्था० ४ ० ४ ० ।
"
तिमिच्छा-चिकित्सा- स्त्री चिकित्सनं चिकित्म्या । रोगप्रतीका बे, रोगप्रतीकारो पदेशे च प्रवण सा द्विविधा सूक्ष्मा, बादरा च ।
For Private & Personal Use Only
www.jainelibrary.org