________________
(२२३८) तिगिच्छा भनिधानराजन्यः ।
तिगिच्चा तत्र सूक्ष्मा औषधविधिवैद्यज्ञापनेन । बादरा स्वयं चिकित्साकर- सो आणा अणवस्थ, मिचकुत्तविराहणं पावे ॥१७॥ णेन, अन्यस्मारकारणेन च। तत्र कश्चिज्जराऽऽदिरागाऽऽक्रान्तो
नि० चू०१३ न०। गृही भिकाऽऽद्ययं गृहे साधं प्रविष्ट दृधा पृच्छति जगवन् ! एतस्य मदीयव्याधेर्जानी कमपि प्रतीकारमिति?। स प्राऽऽह-भोः
चिकित्साद्वारमाह-- श्रावक:यारशस्तवाऽयं रोगस्तादृशो ममाप्येकदा संजात आ- भणइ य नाहं विज्जो, अहवावि कहे अप्पणो किरियं । सीत् । स चामुकेनौषधेन ममोपशमं गत इति। एवं चाज्ञस्य गृह
अहवा वि वेज्जयाए, तिविह तिगिच्छा मुणे यया ॥ स्थस्य रोगिणो भैषज्यकरणान्निप्रायोत्पादनादौषधसूचनं कृतम् ।
इद चिकित्सा रोगप्रतीकारो, रोगप्रतीकारोपदेशो वा विवअथवा रोगिणा चिकित्सा पृष्टो वदति-" किमहं वैद्यो, येन रोगप्रतीकारं जाने?" इति । एवं चोरो रोगिणोऽनभिशस्य सतो
क्विता । ततः साधूनधिकृत्य त्रिविधा त्रिप्रकारा चिकित्सा उस्मिन् विषये वैद्यं पृच्छति सूचनं कृतमिति सूक्ष्मचिकित्सा।
ज्ञातम्या। तद्यथा-केनापि रोगिणा रोगप्रतीकारे साधुः पृष्टः
सन्नाह-किमहं वैद्यः ?, एतावता च किमुक्तं भवति ?-वैद्यस्य यदा तु स्वयं वैधीभूय साकादेव वमनविरेचनकाधादिकं क
समीपे गत्वा चिकित्सा प्रष्टव्या,श्त्यबुधबोधनादेका चिकित्सा । रोति, कारयति वा अन्यस्मात्तदा बादरा चिकित्सेति । एव.
अथवा रोगिणा पृष्टः सन्नेवमाह-ममाप्येवविधो व्याधिरासीत्, मुपकृतो हि प्रमुदितो गृही मम भिकां प्रकृष्टां दास्यतीति यति.
स चामुकेन जेषजेनोपशान्तिमगमत, एषा द्वितीया चिकित्सा । रिमां द्विविधामपि कुरुते, न चैवं तुच्छपिएडकृते अतिनां कर्तु। मुचितम,अनेकदोषसंजवात् । तथाहि-चिकित्साकरणकासे क.
अथवा-बैद्यतया वैद्यीनूय साकार चिकित्सां करोति, एषा
तृतीया । बहाऽऽद्ये द्वे चिकित्से सूदमे, तृतीया तु बादरा। दफलमूलाऽऽदिजीववधेन क्वाथकथनाऽऽदिपापव्यापारकरणा
तत्राद्यां व्याचिख्यासुराहदसंयमोजवेत् । तथा-नीरुक्कृतो गृहस्थः ततायोगोसकसमानः प्रगुणाकृतदुर्बलान्धव्याघ्रवदनेकजीवघातं कुर्यात् । तथा यदि
निक्खाइगो रोगी, किं विजोऽहं ति पुच्छिओ भणइ । देवोगात्साधुना चिकित्स्यमानस्यापि रोगियो व्याधेराधि. अत्थावती' कया. अबुहाणं बोहणा एवं ।। क्पं जायते, तदा कुपितस्तत्पुत्रादिराकृष्य राजकुलाऽऽदौ ग्रा. निकादौ भिकाऽऽदिनिमित्तं गतः सन् (रोगी इति ) अत्र हयेत । तथाऽऽहाराऽऽदिसुब्धा पते इत्थमित्यं च वैद्यकाऽऽदि तृतीयार्थे प्रथमा, रोगिणा पृष्टः सन्नाह- किमहं वैद्यो येन कुर्वन्ति, इति प्रवचनमालिन्यं स्यादिति ॥ ६॥ प्रव०६७ हार ।
कथयामि एवं चोक्ते सति प्रर्यापच्या सामर्थ्यात, अबुधानांपि०। पञ्चा० । विशे। व्योषधाधुपयोगतः पीमोपशम,
'वैद्यस्य पावें गत्वा चिकित्सा कार्यते' इत्यजानता, बोधना प्राचा०१ श्रु०एम०४०। ग। चिकित्सया पिण्डोत्पाद- अनन्तरोक्तस्यार्थम्य ज्ञापनो कृता भवति । नम् । उत्पादनादोषभेदे, स्था० ३०४०। पश्चा०।
हितीयां व्याख्यानयतिचउबिहा तिगिच्छा पलता। तं जहा-विज्जा, ओस- एरिसयं चिय दुक्खं, नेसज्जेण अमुगेण पउणं मे। हाई, पाउरे, परियारए ४ ।
सहमुप्पन्नं व रुयं, वारेमो अट्ठमाईहिं॥ "चउब्विहा" इत्यादि कराठयम । नवरं चिकित्सा रोगप्रतीकार- एतादृशमेव दुःखं दुःखकारणनूतं गण्डाऽऽदि, अमुकेम मेस्तस्याश्चातुर्विध्यं कारणभेदादिति ।
षजेन प्रगुणं नष्टवेदनमभूत् । तथा वयं सहसोत्पन्नामकस्मा. __एतत्सूत्रसम्बादकमुक्तमपरैरपि
दुत्पन्नां मजमएमा 35दिभिर्वारयामः । “तत्थोप्पन्न रोग, मण "त्रिपाडव्याण्युपस्थाता, रोगी पादचतुष्टयम् ।
निवारप" इत्यादिपरममुनिवचनप्रामाण्यात् । तस्मात् नवताचिकित्सितस्य निर्दिष्ट्र, प्रत्येक तश्चतुर्गुणम् ॥१॥
ऽपि तथा कर्तव्यामति भावः। दक्षो विशातशास्त्रार्थों, दृष्टकर्मा शुचिर्जिषक।
तृतीयां चिकित्सा प्रपञ्चयितुमाहयहुकल्पं बहुगुणं, सम्पन्नं योग्यमौषधम् ॥२॥
संसोधण संसमणं, नियाण परिवज्जणं च ज तत्थ । अनुरक्तः शुचिर्द को, बुकिमान् परिचारकः ।
आगंतु-धानखाने, य आमए कुणइ किरियं तु॥ भातयो रोगी नियम्बश्यो, कापकः सववानपि" ॥३॥ इति। श्यं व्यरोगचिकित्सा।
आगन्तुके धातुकोभे च सूचनात्सूत्रमिति कृत्वा धातुकोभजेच नावरोगचिकित्सा त्वेवम्
भामये रोगे समुत्पन्ने सति तत्र यात्कियां करोति । तद्यथा-संशो "निविग निम्बलोमे, तबबट्टाणमेव उभामे।
धनं हरीतक्यादिदानेन, पित्ताऽऽापशमनं संशमनं, तथा निवेयावच्चामिण-मंगलिकप्पट्टियाऽऽहरणं ॥१॥” इति ।
दानपरिवर्जन रोगकरेण परिवर्जन च । एषा तृतीया चिकित्सा । निर्बलं वल्लादि, अवममूनम,नामो भिक्काभ्रमणम्,पाहि.
अत्र दोषानाहएमनं देशेषु, मएमली सत्रार्थयोः (कप्पध्यिा) श्रेष्ठिवधूरिति । अस्संजमजागाणं, पसाधणं कायघाओं अयगोलो। स्था०४ ठा०४ उ०।
मुबलवम्बाहरणं, अब्भुदए गएहण्डाहो ॥ जे भिक्खू विगिच्छापिमं तुंजइ, भुंजंतं वा साइज्जइ ॥६॥ असंयमयोगानां सावधव्यापाराणां प्रसाधनं सातत्येन प्रवर्तरोगावणयणं तिगिच्चा, तं जोग करेति गिहिस्स । तस्स श्रा
नमिदं चिकित्साकरणं,ततो गृहस्थस्ततायोगोसकसमाना,ततपादिणो दोसा, चउल हुं च पच्चित्तं ।
स्तन नीरोगीभूतन ये कायघाता यावज्जीवं प्रवर्त्यन्ते, ते सर्वे
ऽपि साधुचिकित्साप्रवर्तिताशते । चिकित्साकरणं सातत्य जे निक्खु तिगिच्छपिम, तुंजेज सयं तु अहव सातिजे ।' नासंयमयोगानां निबन्धनम । तथा चात्र दुर्बसव्यावरणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org