________________
तिंतिण अनिधानराजेन्द्रः।
तिकोमि तितिण-तिन्तिण-पुं० । तिन्तिणो नाम यः स्वल्पोऽपि केनचि. ज्यां संयोजयति। अन्तःसंयोजना-शोन्ननार्थ प्रतिभयं गोमयमसाधुनाऽपराकोऽनवरतं पुनस्तं ऊपत्रास्ते सतिन्तिणः । त-|
दादिना लिम्पति, सेटिकया वा धवलयति । अथवा-हाय्या. स्मिन्, व्य.१ उ०प्रव०। कन्प्रत्ययोऽध्यत्र । मलाभे सति खे
शब्देन संस्तारक उच्यते, ततश्च सुन्दरतरं संस्तारकं सवा पाचकिचनाभिधायी, स च खेदप्रधानत्वात्तिन्तिणिको भव. यमुत्तरपट्टमपि तदनुरूप नुत्पाद्य परिभुङ्क्ते, सा बहिःसंयोजना। ति । स्था०६०"तितिणिए एसणासमिस्स परिमंथ।"
यत्पुनः सुकुमारस्पशोपे विनूषार्थ वा सुन्दरया जनचा संस्तारतिन्तिणिको हि सुन्दरमाहाराऽऽदिकं गवेषयनेषणासमितेः
कं प्रस्तृणाति सा अन्तःसंयोजना । तदेवं यदुपध्यादिकं यस्य परिमन्धुर्भवतीति । वृ. ६ उ० ।
साधोगुणोपकारि विषाऽऽदिगुणोपयोगि भवति,स तेन विव.
कितेन वस्तुना सार्क तदेव वस्तु योजयन् मीलयन, न्यासार्थ प्रतिद्वारमभिधित्सुः प्रथमतस्तिन्तिणिकद्वारं व्यावष्टे
तभावे विवक्कितवस्तुयागाजावे तिन्तिणिको भवति-"दा! उज्मंतं टिंबरुदा-रुयं व दिवसं पि जो तिमितिहे।
नास्त्यमुकं वस्तु अत्र स्थापडलप्राये संनिवेशे" इत्यादि अह दब्बतितिणो भा-वोत आहारुवहिसिजाए । बापतीत्यर्थः । वृ०१उ० । नि००। (अपवादे तिन्तिणिकत्वं
| तिम्बुरुकदारुकं तिम्बुरुकवृककाष्ठमनौ प्रक्तिप्तं, तद् रामानं
कप्प'शब्दे तृतीयन्नागे २३.पृष्ठे गतम) सद् यथा त्रटनटिति कुर्वदास्ते, एवं यो गुवोदिभिः खरएिटतः
| विंतिणी-तिन्तिणी-स्त्री० । यत्र तत्र वा स्तोकेऽपि कारणे करसंपूर्णमपि दिवसं "तिडितिडेइत्ति" अनुकरणशब्दत्वात्रटत्- करायण, ब.३० अटयते, मम संमुखमिदमिदं च जल्पितमेनिरिति झषनास्ते तिक-तिन्क-पुं० । बहुबीजकफलप्रधाने वृत्तविशेषे, प्रज्ञा. रति भावः । अथैष व्यतिन्तिणिकः। भावतम्त तिन्तिणिकः १ पद । भाचा प्रव० । वाराणस्यां तिन्कवृक्षप्रधाने उद्याने, विविधः । तपधा-आहारे, उपधौ, शग्यायां चेति । पुनरकैको मा०म०१०२ खण्ड । तत्र गएडीतिन्कनामा यको वसति। द्विविधः-अन्तःसंयोजनया, बहिःसंयोजनया च।
सत्त०१२ अा ती स्था०। श्रावस्त्यां नगरमरामले पुरपरिसतत्रोभयथाऽप्याहारातन्तिणिकं तावदाह
रेतिन्दुकवृतप्रधाने उद्याने,उत्त० २३ अ.प्रा. क. विशे।
चैत्यविशेषे, ति० । माघस्तीनगरीचैत्ये, स्था०७०।त्रीअंतो बहि संजोअमा, आहारे बाहि खीरदधिमाई।
कियजीवविशेषे, उत्त० ३६ अ०। अंतो न होति तिचिहा, जायणे हत्थे मुहे चैव ॥
तिंदुस-तिन्दुस-पुं० । बहुषी जकफप्रधाने वृतविशेषे, प्रज्ञा० मादारविश्या संयोजना छिविधा-अन्तः, बहिश्च । तत्र बदि१पद । स्वाथै कन्प्रत्ययोऽप्यत्र । प्रा० का। स्ताबद्भाव्यते-कश्चित्साधुटिकामटन् कीरं वा दधि वा लगवा तिंदसय-तिन्नसक-पुं०। कन्डके, ज्ञा०१७०१८ अ० । क्री. रसगृनुनया कलमशालिप्रतिकमोदनं चिरगोचरचयकरणेमा।
डाविशेषे, " सप्पं व तरुवरम्मी, काउंतिदूसर यभिंव।" प्युत्पाद्य यत्तेनैव तीराऽऽदिना सार्धमुपाश्रयाद् बहिः संयोजय
मा०म० भ० २ खएक। ति,प्रादिशब्दात् परमानाऽऽदिकं वा लभवा घृतखण्डाऽऽदिना बदिरेव खितः सन् यद् योजयति, एषा बहि-संयोजना अन्तस्त
तिकंग-त्रिकएकक-त्रि०कएमत्रययुक्ते, " सयं सहस्साण उ प्रतिश्रयाच्यन्तरे पुनः संयोजना त्रिविधा भवति। तद्यथा-ना
जोयणाणं, तिकंरगे पंडगवेजयंते।" मेरुः-त्रीणि करमान्यस्ये. जने, हस्ते, मुखे चैव । तत्र भाजनविषया-यत्र भाजने कलम.
| ति त्रिकएलका,तद्यथा-भौम, जाम्बूनदं, वैयमिति । सूत्र.१ शास्योदनस्तत्र दुग्धयादि प्रतिपति । हस्तविषया-मएमक | भु०६०। पुपूलिकाऽऽदिना गुडशर्कराऽऽदि हस्तस्थितं वेष्टयित्वा मखे प्र-तिह-विकत्वस्-अव्य० । बीन् कृत्वेत्यर्थे, भ०१श.१०॥ क्विपति । मुखविषया-पूर्व मण्डकादि मुने प्रक्षिप्य ततः श-किरय-त्रिकटक-न०। प्रयाणां कटूनां समादारनिकटु,त्रिकराखएडाऽऽदि प्रक्विपति एवंविधां द्विविधामप्याहारसंयोजनां
| टुपच त्रिकटुकम् । शुण्ठीमरिचपिप्पल्यात्मके कटुत्रयसमाहालोभाभिजूततया कुर्वन् यदा यदा संयोजनीयवस्तुयोग न
। रेउस० ३४ ० । अनु० । समते. तदा तदा तिन्तिणिकत्वं करोतीत्याहारतिन्तिणिकर ध्यते।
निकरणभावसुद-त्रिकरणजावशुध-त्रि. विविधेन विप्रकामथोपधिशय्यातिन्तिणिकावतिदिशति
रेण फरणेन मनोवाकायलकणेन सुविशुद्धे, मनसाऽप्यसंयमान
निसाधाद भावेन च परिणामेन विशुरू इहलोकाऽऽद्याशंसाविएमेव उबहिसिना, गुणोवगारी उ जस्स जे होइ।।
प्रमुक्तत्वात् त्रिकरणजावविशुद्धः। तस्मिन्, व्य० ३ उ० । सो तेण जोजयंतो, तदनावे तितिणो हो ।
|तिकरणसुक-त्रिकरणशुद्ध-न० । मनोवाकायलकणकरणनय. एवमेवोपधिशव्ययोरपि संयोजनायां भावना कार्या । सा चे. | स्य दायकसंबन्धिनो विशुद्धतायाम् विपा० २ श्रु.१०। बम-उपधिसंयोजनाऽपि द्विविधा-बहिः, अन्तश्च तत्र बहिःसं. योजना-उत्कृष्ट कसगवा चोलपकमप्युत्कृष्टमुत्पादयति;
तिकूड-त्रिकूट-पुं० ।बीणि कुटान्यस्य । लङ्कापुरसन्निहिते सुवे. भौणिकं वा कसं सुन्दरं लग्वा तदनुरूपमेव सौत्रिकमुत्पा.
हाऽऽस्ये पर्वते, स्था०४ ग. २००।"दो तिकूमा।" स्था०२ दयति, नत्पाद्य च तदुभयपरिभोगेण संयोजयति । अन्तःसं.
०३ उ०।ती। जम्बूद्वीपे मेरुपर्वतस्य पूर्वस्मिन् जागे शी. योजना पुनः-विधार्थ श्वेतकम्बल्यां कृष्णवरकसीबनिकांद
ताया महानद्या दकिणस्यां दिशि प्राये वक्षस्कारपर्वते, स्वा० । दातीत्यादि।शय्या प्रतिश्रयः,तस्य संयोजनापिद्विविधा-बहिः, तिकोटि-त्रिकोटि-स्त्री० त्रिकोट्याम्, बन्दास्वृत्तौ-"सिके भोअन्तधातला बहि-संयोजना-मकपाटमुपाभयं बगवा कपारा पयत्रो" इत्यादिवृत्तव्याख्याने निकोटिपरिगुरुत्वेन प्रख्याता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org