________________
(२२३५) तावसुछि अनिधानराजेन्द्रः।
तिमोय एवं चिअ देहव है, उवयारे वा वि पुरणपावाई।
एमाइ जाववादो, जत्थ तओ होइ तावमुको त्ति । इहरा घमाइभंगा-श्नायो नेव जुज्नंति ॥१०॥ एस उवाएओ खड्यु, बुधिमया धीरपुरिसेणं ॥१०॥ एवमेव जीवशरीरयोमैदाभेद पत्र, देहवधात्सत्काराद् षा __ एवमादि भाववादः पदार्थवादो यत्राऽऽगमेऽसौ जवात तापदेहस्य पुण्यपापे नवतः,श्तरयैकान्तभेदा घटाऽऽदिभङ्गाऽऽदि- शुरूः तृतीयस्थानसुन्दर इति,एव उपादेयः खल्वेष एवं मान्यः, झाततः घटाऽऽदिविनाशकरणोदाहरणेन, नैव युज्यते पुण्यपापे बुद्धिमता प्राझेन धीरपुरुषेण स्थिरेणति गाथाऽर्थः ॥१०९॥ पं० इति गाथाऽर्थः॥१.१॥
व.४द्वार। अच्युच्चयमाह
ताविया-तापिका-खी। कटाहिकायाम, प्रा.म. १०२ तयभे अम्मि अनियमा, तन्नासे तस्स पावई नासो। खएक। इय परसोपाजावा, बंधाईणं अनावो य॥ १०॥ तास-त्रास-पुं० । उद्वेगे, प्रश्न १ श्राश्र• द्वार।का। प्सदभेदे च जीवशरीराभेदे च नियमात्तन्नाशे देहनाशे तस्य | तामन-त्रासन-त्रि० । कोभाऽऽदिलिङ्गकारकत्वात्वासनः। प्रश्न. जीवस्य प्राप्नोति नाशः। (य) एवं परलोकाभावात्कारणात
१ श्राथ. द्वार । त्रासजनके, प्रश्न० ३ माद्वार । नि. प. बन्धाऽऽदीनामपि प्रस्तुतानामभाव पवेति गाथाऽर्थः ॥१०॥
। प्रा० म०। देहेणं देहम्मि अ, नवधायाणग्गहेहि बंधाई।
तासी-त्रासी-त्रि.। स्वयं प्रस्तः परानपि त्रासयतीति त्रासी। ण पुण अमुत्तो मुत्त-स्स अप्पणो कुणइ किंची वि॥१०३|| त्रस्ते, अन्यत्रासकरे च । स्था० ४ ०२०। ....... "किश्चिदपि, मुक्तकरूपत्वादिति गाथाऽर्थः ॥ १०३॥ ता-ताई-अव्य । आमन्त्रणे, प्रश्न० १ आभ• द्वार। अकरितो अण बज्मा, अइप्पसंगा सदेव बंधाओ। माटा -व्य० । तस्मिन् काले हाच । तस्मिन् काले श्त्ययें, तम्हा भेाजेए, जीवसरीराण बंधाई ॥ १०४ ॥ वाव. भ०। प्रा०। अकुर्वश्च न बध्यते न्यायत इत्याह-अतिप्रसङ्गान्मुक्तो सदैव भा-ति-इति-अव्य० । पदास्परस्य इतिशब्दस्य ति इत्यादेशो नववाद्वन्धस्य, अकर्तृत्वाविशेषाद, यत एवं तस्माद्भेदाभेदे जात्यन्त. ति। उपमाभूतवस्तूनां परिसमाप्ती, जी. ३ प्रति०४ उ०। रात्मके जीवशरीरयोन्धाऽऽदयो,नान्यथेति गाथाऽर्थः॥१०॥
प्रश्न । पवायें, रत्स०१०। तथा
त्रि--ब०। त्रिका डि । त्रित्वसंख्याविशिष्टे, खियां तिम्रादेशः। मोक्खो वि अ बच्चस्स य, तयनावेस कह कीस बाण सया। तिन इत्यादि । वाच । किं वा हेजहिँ तहा, कहं च सो होइपूरिसत्यो॥१०॥ तिअसीस-त्रिदशेश-पुं०।"लुक" || 0 । १।१० ।। इति स्वमोकोऽपि च बहस्य सतो भवति, तदभावे बन्धानावेस कथं | रस्य स्वरे परे बहुल लुक् । प्रा. १ पाद । देवराज,वाच०। मोक: नैव,किमिति वा न सदाऽसौ, बन्धाभावाविशेषातू, किंवा हेतुतिस्तथा यथा- दिनिः, कथं च स भवति पुरुषार्थोऽयत्न
| तिउमण--त्रित्रटन--10। त्रिज्यो मनोवाक्कायेभ्योग्शुभेभ्यो म. सिद्धत्वादिति गाथाऽर्थः ॥ १०५ ॥
क्ती, सूत्र १ श्रु० १५ अ० । यत एवम्
तिउडय--त्रिगुटक-पुं० । मानवकप्रसिद्ध धान्यविशेष, घ० २ तम्हा बकस्स तो, बंधो वि अगाइमं पचाहेणं ।
अधि । प्रव०। हरा तयभावम्मी, पुव्वं चिअ मोक्खसंसिसी ॥१०६।। तिनल-त्रितल-त्रिकात्रीन् मनोवाकायास्तुयत्यन्निजयति या सा तस्माद् बद्धस्यैवासी मोक्को, बन्धोऽप्यनादिमान् प्रवाहेण सन्त. त्रितुना । मनोचाकायतोदके दुःखहेती, प्रश्न० १ पाश्र0 द्वार। त्या,इतरथैवमनङ्गीकरणेन,तदभावे बन्धाभावे सति,पूर्वमेवाऽऽ- नशा.स्था। दावेष मोकसंसिद्धिः, तद्रूपत्वात्तस्येति गाथाऽथेः॥ १०६॥ तोदक-त्रि० । सूत्रत्वात्तोदकः। मनोवाक्कायतोदके दुःखहेती, अत्राऽऽह
उत्त०२०। अाजुअवत्तमाणो, बंधो कयगो त्ति णामं कह णु।
त्रिदन-त्रि०ात्रीन् प्रस्तावान्मनोवाक्कायान् विभाषितण्यन्तजह य अईओ कालो, तहाविहो तह पवाहेण ।। १०७ ।। स्वाच्चुराऽऽदीनां दसतीव स्वरूपचलनेन त्रिदलः। मनोवाक्काअनुभूतवर्तमानो जावो बधः कृतक ति कृत्वा स एवंभूतो
| यतोदके दुःखहेतो, उस.२०। 5नादिमान् कथ नु,प्रवाहतोऽपीति भावः। अत्रोत्तरम-यय- कम-विकट-
पु तिकृम' शब्दार्थ, स्था०४०२ उ०। वातीतः कालस्तथाविधः-अनुभूतवर्तमानभावोऽप्यनादिमान,
सोनस-न । त्रिनिरादित एव कृतयुग्माद्वापारवतथा प्रवाहे बन्धोऽप्यनादिमानिति गाथाऽर्थः ॥ १०७॥
तिजिरोजो विषमराशिविशेषयोजः। ज०१७ श०४ उ.। नुपपत्तिमाह
विषमराशिविशेष, यो हि राशिश्चतुष्कापहारेणापन्हियमाणदीसइ कम्मावचओ, संजबई तेण तस्स विगमो वि।
खिपर्यवसितो भवति स ज्योज इति । स्था० ४ ठा० ३ उ० । काणगमलस्स व तेण उ, मुक्को मुकात्ति नायव्यो ॥१०॥
मितप्रदेशासु दिकु, स्त्री । सर्वासां दिशां प्रत्येकं ये प्रदेदश्यते कपिच यः कार्यद्वारेण, संजवति तेन कारणेन तस्य
शास्ते चतुष्कणापहियमाणास्त्रिकावशेषा जवन्तीति कस्या कर्मणो विगमोऽपि, सर्वथा कनकमत्रस्यति निदर्शनं, तेन
तत्प्रदेशाऽऽस्मिकाश्च दिश आगमसंशया योजःशब्देनानिधीयकर्मणा मुक्तः सर्वधा पत्तो ज्ञातव्य इति गाथाऽर्थः ॥ १०॥ । ते। प्राचा०११०१०१3०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org